SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ (४०३) अभिधानराजेन्सः। वा किंचि ओसहं छोटुं उरहे पयाविज्जा । श्रादिगहणाओ प्रोमरायडादिसु, कारणे या परलिगं करंतो गेरहेजा। गाहाभुजइ ण व त्ति सेहो, पारक्खणट्ठा व गेराह कम्पादो। विसरिसवेसनिमित्तं, होज्ज व पंडादिपबइए ॥६॥ सेहस्ल चा परिकवण निमितं पाडिहारियं घेपेज्जा, अहवा-कोह अवाणिज्जो कारणेण पब्वाविश्रो, तस्स य विसरिसो वेसो कायक्वोत्कारणे संमत्ते तस्स विवेगो कायव्यो। नि०चू११ उ०। (१५) परगलितं पापं धरतिजे भिक्खू परगवसियगं पडितहकं घरेइ, धरतं वा साइज्जइ ॥२७॥ (जे भिक्खू परगवेसित्यादि) परः अस्वजना, भगवतुकाऽऽदि, शेष पूर्वसूत्रवत् द्रष्टव्यम् । गाहा संजतपरे गिहिपरे, उभयपरे चेव होति बोधब्बे । एते तिमि विकप्पा, णायव्वा होति तु परस्मि ॥१६६।। लज्जाएँ गारवेण व, काऊण समूहपेच्छितो वाति । मित्तहि दापितोवा, णिस्सो लुद्धो विमं कुन्जा ॥२०॥ असिवे प्रोमोदरिए, रायड्ढे भए व गेलए। सेहे चरित्त सावय-भए व जयणा गवेसेज्ज ॥२०१॥ संतासंतसतीए, गवेसणं पुधमप्पणो कुजा । तो पच्छा तु परणं, जतणाएँ गवसणं कारे ॥२०२।। पुव्वं भट्ठालद्धे, णियं परं वा वि पट्टवेत्तूणं । पच्छा गंतुं जायति,समणुब्बू ति य ही वि ॥२०३॥ सुतंजे भिक्ख वररावसियं पडिगहकं धरेइ,धरंतं वा साइजहा२८ "जे भिक्खू वरगविट्ठेत्यादि। वरशब्दप्रतिपादनार्थमाहजो जत्थ अधितो खलु, पमाणपरिसो व होइ जो जत्य । जम्मी वरसद्दो खलु, से गामए रद्विताऽऽदी तु ॥२०४॥ जो पुरिसो जत्थ गामे ण गराऽऽदिसु अद्यते, अर्षितो वा. खलुशब्दः अबधारणाथै। गामणारादिसु कारणेसु पमाणीकतो, तेसु वा गामादिसु धणकुलादिणा पहाणो परिसि पु. रिसे वरशब्दप्रयोगः, सो य इमो हवेज (गामए त्ति) गाममहत्तरः, (रहिति) राष्ट्रमह तरः, प्रादिशब्दतो भोइयपुरिलो वा, शेषं पूर्ववत् । एत्तो (१६०) पच्छा (१६२) असिवे (१६४) इत्यादि गाहाश्री। संतासंतसतीए, गवेसणं पुधमप्पणो कुज्जा ।' तो पच्छा जतणाए, परं गावटै पि कारेजा ॥२०॥ एसो बलवं भणितो, सो गहवति सामि तेणाऽऽदी ।२०६। (जो त्ति) यः पुरुषः यस्य पुरुषस्योपरि प्रभुत्वं करोति सो बलवं भएणति,अहवा-अप्रभू वि जो बलवं सो वि बलवंभरणति, सो पुण गृहपतिः, गामसामिगो वा, तेणगादि वा। शेषं पूर्ववत् । एत्तो (१६.) पच्छा (१६२) असिये (१९४) भिसे (१६५) इच्चाइ गाहारो। संतासंतसतीए, गवेसणं पुव्वमप्पणो कुज्जा । पच्छा तू बलयंते, जतणाएँ गवसणं कारे ।। २०७॥ सुतंजे भिक्खू लवगवेसियं पडिग्गहकं घरेइ, धरंतं वा साइजइ ।। ३०॥ (जे मिक्खू लवगविटेत्यादि) दाणफलं लविऊणं पडिग्गह मग्गति । दाणफलं लविऊणं, लावावेड गिहिअम्मातित्थीहि । जो पायं उप्पाए, लवगविहं तु सो होति ॥२०८।। दाणफलं अप्पणा कहेति, गिहिरणनित्थिएहि वा कहावेत्ता जो पायं उप्पादति, पयं लवंगविटुंभमति । नि०चू०२उ०। (१६) निजगवेषितं पात्रमजे भिक्ख णिययगवेसियगं पडिणहकं धरेइ, धरंतं वा साइजइ ॥ २६ ॥ इत्यादि। नियगः स्वजनः. स साधुवचनाद् गवेषति, तेनाऽम्विष्टं या. चितं, तं गवेसितं गृराहतीत्यर्थः ॥ २६ ॥ उदया बारस एक्केछ (१७६) अद्धंगुलं (१६१) जं पुब्ब० (१६२) पढम०(१६६) वितिय (२०१) घट्टि० (२००) पच्छा० (२०२) (नि० चू०१ उ०) एताओं चेव गाहारो । एस सुत्तत्थो। अधुना नियुक्तिविस्तरः-- संजतणिए गिहिणिए, उभयणिए चेव होइ बोधने । एते तिमि विकप्पा, णिययम्मी होंत नायव्वा॥१८॥ जो गिहत्थोपायं गवेसतिजति सो निजत्वेनाऽविष्यते,साधोर्यस्य च तत्पात्रमस्ति गृहिणः संजतणिए एगो गिहिणिए, एवं ठाणकमेण चउभंगो कायब्बो, चतुर्थः शून्यः, तृतियभंगे जह षि संजयस्स णिो, तहा वि गिहिणा मग्गावयति इमेहिं कारणेहिं आसम्मतरो भयमा-ऽऽयति उबरोवकारिता चेव । इति खीयायारवं वी, णीएण गवेसए कोई ॥१८॥ स्वजनत्वेनासन्नतरो भजतु, इतरो वा, प्राति वा स यस्य करोति.उपकारप्रत्युपकरणे वा प्रतिवद्धः इतिः कारणोपदर्शने । परशब्द एण्यत्सूवस्पर्शने आद्यत्रयभङ्गप्रदर्शनार्थः । गाहाएत्तो एगतरेणं, णितिएणं जो गवेसणं कारे। भिक्खू पडिग्गहम्मी, सो पावति प्राणमादीणि ॥१६॥ तिराह भंगाणं एगतरेणाऽवि जो पडिग्गहं गवेसइ, सो पा- . वति प्राणमादीणि। दातुमप्रियं, तथाऽप्येवं दादतिलजाए गारवेण व, कातूण समूहपेच्छितो वा यि । मित्तहि दावितो वा, णिस्तो लुरो विमं कुञ्जा ॥१६॥ बहुजए मज्मे मग्गितो लजाए ददाति, जेग मग्गितो त जे भिक्खू बलावेसियं पडिग्रह धरेइ, धरं वा सा-- इज्जइ ।। २६॥ (जे भिक्खू बलगविद्येत्यादि) बलं सारीरं,धनजनपदादि बा। गाहाजो जस्सुवरि य पभू, बलियतरोवा वि जस्स जो उवरि। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy