SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ परमत्तिकसले प्रनिधानराजेन्द्रः। परमवणा गृहीतपेयालः । सम्यविनिश्चितसूत्रार्थ इति तात्पर्यार्थः । यप्ररूपणा नियमतः कुसमयान्मनात्येव, उक्तः प्राप्तिकुतथा धर्मकथासु, अर्थकथासु च द्वित्रिसंयोगतो धर्मा-अर्थ- शलः। व्य०३ उ०। कामकथासु कथयितव्यासु ('कहणवित्थर' ति) विस्तरेण पत्तिखेवणी-प्रज्ञप्तिक्षेपणी-स्त्री०। कथाभेदे, (व्याख्या 'अकथने समर्थः-धर्मा-ऽर्थ-काममिश्रकथासु विस्तरकथाकथनसमर्थः। तथा जीवस्, अजीवस, धर्मस्, मोक्षस्, गति | खेवणी' शब्दे प्रथमभागे १५२ पृष्ठ गता) स्था०४ ठा०२ उ०। स्, प्रागतिस्, सुखस्, दुःखमधिगस्य प्राप्ती कुशलः । कुतः? | पएणत्तिपक्खेवणी-प्रज्ञप्तिपदेपणी-स्त्री० । कथाभेदे, (अस्याः बस्याह-यतो विद् विद्वान् , पतदुक्तं भवति-यतो लोक-वेद- वक्तव्यता 'अक्खेवणी' शब्दे प्रथमभागे १५२ पृष्ठे गता) समया-ऽऽचाराणां सम्यग्वेत्ता ततो जीवानां नारकादीनास्, | पमपत्तिया-प्रज्ञपत्तिका-खी । आर्य्यरोहणानिर्गतस्योहह. अजीवानां धर्मास्तिकायादीमास्, बन्धस्य मिथ्यात्वा-ऽविर गणस्य शाखायाम् , कल्प० २ अधि०८ क्षण । ति-प्रमाद-कषाय-योगप्रत्ययकस्य,मोक्षस्य सकलकौशाऽपगमरूपस्य, ज्ञान-दर्शन-चारित्रहतुकस्य तथा येन येन कर्म पमप्प-प्रज्ञाप्य-त्रि० । प्रज्ञापनीये, प्रति । या कृतेन नरक-तिर्यग्-देवभवेषूत्पत्तिर्भवति तबूपाया गते, पारस-पञ्चदशन्-त्रिापश्चाधिकेषु दशसु,सू०प्र०१पाहुन. येन च कर्मणाकृतेन मनुष्यभषे समुत्पत्तिस्तबूपाया प्रागते, तथा सुखं यथा प्राणिनामुपजायते तथाभूतस्य, यथा दुःखं पप्परसी-पञ्चदशी-खी पौर्णमास्याम् चं०प्र०२पाहुनजंग तथा दुःखस्य प्ररूपणायां कुशलः । तथा परवादिनो यत् । ['पुसमासी' शब्दे वक्तव्यता]। कुदर्शन तस्मिन्मथनः, किमुक्तं भवति-परवादिनः प्रथम पसरह-पञ्चदशन्-त्रि०। पञ्चाधिकेषु दशसु. पञ्चदशशम्दे भाषन्ते यथा युष्माभिः कुदर्शनमग्राहि, ततस्ते न सहमाना | __ "पञ्चाशत्-पञ्चदश-दत्ते"॥ ८।२।४३॥ इत्यनेन च इत्यविप्रतिपद्यन्ते, ताँश्च विप्रतिपद्यमानान् युक्तिभिस्तथा म. स्य णत्वे "दश-पाषाणे हा"॥८।१।२६२ ॥ इत्यनेन श ध्नाति यथा स्वदर्शनपरित्यागं कुर्वन्तीति । एष इत्थंभूतः | इत्यस्य हत्ये" संख्या-गद्दे रः "॥८॥१। २१६॥ इत्यनेन प्राप्तिकुशलः। द इत्यस्य रत्वे च 'पएणरह' रूपनिष्पत्तिः ॥प्रा०२ पाद । साम्प्रतमचैव दृष्टान्तमाह पएगवं-प्रज्ञावत-त्रि० । प्राशे, बुद्धिमति, दश. ७०। पपत्तीकुसलो खलु, जह खुड्गणी मुरुंडरायस्स । "दुम्मर दुहए वा वि नेवं भासिज्ज पनवं" प्रक्षा हेयो-पादे. पुट्ठो कह न वि देवा,गयं पि कालं न याणंति ॥१४॥ यविवेचनात्मिका मतिस्तद्वान् । विवेचके, उत्त०२०। तो उहितो गणिवरो, राया वि य उहितो ससंभंतो। पएणवग-प्रज्ञापक-पुं० । यथावस्थितं सूत्रार्थ प्रज्ञापयतीति अह खीरासवलद्धी, कहेति सो खुडगगणी तो ॥१४६॥ प्रसापकः । गुरी, नं० । विशे। आचार्य, सूत्र०२ भु०४०। जाहे य पहरमेत्तं, कहियं न य मुणइ कालमह राया । । भेदभणनतो बोधके, भ० श.३१ उ. प्रज्ञापयति सूत्रार्थ तो बेति खुङगगणी, रायाण एव जाणाहि ॥१४७॥ प्ररूपयति शिष्येभ्य इति प्रज्ञापकः । व्याख्यातरि, प्रा० म. जह उहिएण वि तुमे,न विनायो एत्तिो इमो कालो । १अः। विशे० । अनु। इय गीयवादियविमो-हिया उदेवा न याति ॥१४८॥ पण पएणवगदिसा-प्रज्ञापकदिशा-स्त्री० । प्रज्ञापको व्याख्याभन्भुवयं च रगणा, कहणार एरिसो भवे कुसलो । ता, तदाश्रयेण या दिक् प्रज्ञापकदिक्, "पत्रवतो जयभिमुहो सा पुब्वा सेसिया पयाहिण तो। तस्सवऽणुगंतव्वा अग्गेससमयपरूवणाए, महेति सो कुसमए चेव ॥१४६॥ ईया दिसा नियमा" इत्युक्तलक्षणे दिग्भेदे, प्रशापको यस्या प्राप्तिकुशलो यथा शुल्लकाचार्यो मुण्डराजस्य, तथा चा- | दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेय्यादिका दि. न्यदा तेन राशा पृष्टः शुल्लकगणी-कथं नु देवा मतमपि कालं शो नियमात् तस्यैव प्रशापकस्य प्रदक्षिणातः प्रदक्षिणेनानुन जानन्ति ? ततः एवं पृष्टः सन् गणिवरः सहसा बासना. गन्तव्याः इति गाथार्थः । प्रा०म०१अ.। विशे० प्राचा. दुत्थितः। तमुत्थितं दृष्ट्वा राजाऽपि ससंभ्रान्तः सममुत्थितः। (प्रज्ञापकदिग्भेदाः, तन्नामानि, तत्संख्या,तत्स्थितिश्च 'दिसा' ततोऽथाऽनन्तरं स चुल्लकगली क्षीरमिवाऽथति कथयन् शब्दे चतुर्थभागे २५२३ पृष्ठे विस्तरतः प्रतिपादिता । ज्ञानयस्या लब्धेःसाक्षीरावा,सा लब्धिर्यस्याऽसौ क्षीराश्रवल- संपत्तीच्छायां तस्याः प्रधानत्वात् ) ब्धिः।स इत्यंभूतः स्वसमयानुगतं किमपि कथयति ('जाहे य' इत्यादि ) यदा च प्रहरमात्रं कालं यावत् कथितम्, अथ पसवगपरूवग-अज्ञापकमरूपक-त्रि०। प्रज्ञापयतीति प्रज्ञापक: च तावन्तं कालं राजा गतमपि न जानाति । ततो राजानं प्रशापकश्वासी प्ररूपकति विग्रहः। अवबोधकमरूपके.द. श्रूते चुल्लकगणी-पवमनेन प्रकारेण वक्ष्यमाणमपि जानी श०३०। हि । तदेवाऽऽह-('जह उट्टिएण घि' इत्यादि ) पथा उत्थि. पावणा-प्रज्ञापना-स्त्री० । सामान्यविशेषरूपतः प्रज्ञापने तेनाऽपि त्वया न विज्ञातोऽयमेतावान् कालो गतः कथा- स्था०१. ठा०मा० । यथावस्थितार्थप्ररूपणायाम, सूत्र रसप्रवृत्तेनेति । एवमनेन प्रकारेण गीत-वादित्रविमोहिता गातन्वादिवावमोहिता १७०३१०१ उ० अनु। भेदेन कथने, प्रमा० । देवाः प्रभूतमपि गतं कालं न जानन्ति । एतच्च राक्षा तथै वाऽभ्युपगतम्।जाता महती प्रतिपत्तिः ईरशः खलु कथायाः तिविहा पण्णवणा परमत्ता, तं जहा-हाणपम्नगवा, कथनीयायाः प्रक्षप्तेः कुशलः, स च तथाभूतः स्वसम- दंसम्पन्नवणा, चरिचपन्नवणा: Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy