________________
पाण्डपञ्च
( ३७६ ) अभिधानराजेन्द्रः |
पारसभागलद्धा, पत्रमा असगा व तिही ॥
दिया अपनी मीप्सितकलारूपं यत् शेर्पा सभ्यते रात्र त्रयोदशभिः शतस्त्रिनवत्यधिकभजेत् फ्ते च सति यत् शेषमतेि तत्प्रतिराश्यते प्रतिराश्य च तस्मि कथा प्रविभक्ते च सति यल्लभ्यते ते प्रक्षिप्ताः प्रक्षेपणीया राशयो ज्ञातव्याः तेषु च प्रतिक्षिप्तेषु प्रतिराशौ, तस्य पञ्चदशभिर्भागे ते यलभ्यते तानि पर्वाणि यानि अंशास्तु तिथयः एवं करणगाथाक्षराचे संप्रति भावना कि यते तत्र यत्पृष्टम् उदयति सूर्ये अभिजित एका कला चन्द्रमसा भुक्ता स्यात् तत्तस्मिन् दिवसे किं पर्व वर्तते, का वा तिथिः ? इति । तत्र सा एका कला त्रयोदशभिः शतैस्त्रिनवतिअधियजातानि त्रयोदश शतानि त्रिनवत्यधिकानि १२६३ तेषामष्टादशनिः शतैखिनवत्यधिकैर्भागो न लभ्यते इति शेषः करणविधिविधीयते । तत्र प्रयोदश शतानि ि नवत्यधिकानि प्रतिराश्यन्ते प्रतिराश्य च मूलराशेखिय या भागी हिते, लन्धा द्वाविंशतिः२२ सा प्रतिराशी प्रतिक्षिप्यते जातः प्रतिराश्वितुर्दश शतानि पञ्चदशोणि १४१५ तेषां यह दशभिर्भागो हियते लग्धाः चतुतिः ३४ शेषास्तिष्ठन्ति पञ्च, आगतं च पुनर्नवतितमे पर्वणि पञ्चम्यामुदयति सूर्य अभिजितः कला चन्द्रमसा प्रतिपन्ना भवति तदा किं पर्व वर्तते का वा तिथिरिति । तत्राभिजितः कला एकविंशतिः, श्रवण नक्षत्रस्य सप्तषष्टिः, धनिष्ठाया एका कलेति। सर्वकलनेन जाता एकोननवतिः खिता धनिष्ठासाका एका शोध्येत स्थिता पचाशीति एवं राशि प्रयोदशभिः शतैखिनचत्यधिकैर्गुणयेत् जातमेकं लक्षं त्रयोविंशतिसहस्राणि नय शतानि सप्तत्यधिकानि १२३६७७ तेषामष्टादशभिः शतेभागो हियते लग्धं त्यज्यते स्थितानि शेषाणि त्रयोदश शतानि सप्तषष्ट्यधिकानि १३६७ तानि प्र. तिराश्यन्ते १३६७ तत श्रादिमस्य राशेरेकषष्ट्या भागहरणं सध्या द्वाविंशतिः सा प्रतिराशी व प्रदिष्यते जातानि त्रयो दश शतानि नचाशीत्यधिकानि १३०३ तेषां पञ्चदशभिगो न्दियते लब्धा द्विनवतिः, शेषास्तिष्ठन्ति । तत श्रागतं द्वि. नवतितमे पर्वणि नवम्यामुदयति स्यै धनिष्ठाया एका क. ला चन्द्रमसा प्रतिपन्नेति, एवं सर्वत्रापि भावना भावनीया । सम्पति नजन्मनक्षत्र परिज्ञानार्थकरणमाहसमझकिए वासे, कोइ पुग्छेज्ज जम्मनक्खतं । जायरस बरिससंख पचाणि तिर्हि व डाविज्जा छिन् ॥ वरिससंखं पंच, सेसाणि कुणसु पचाणि । ततो उ वट्टमाणं, सोहेज्जा एवं तिहिरासिं ॥
"
वसेसं साहितो, संपयकालमिव आणए व सव्वं । जं जं इच्छसि किंचि, अणागयं वा वि खेवेणं ॥ (समर) समतिक्रान्तेषु पाँपु कोऽपि स्वकीयं जन्मनक्षत्रं पृच्छेत्, यथा किं मम जन्मकाले नक्षत्रमासीत् ?, इति । एवं पृष्ठ सति ज्ञातस्य सतस्तस्य या वर्षसंख्या अति क्रान्ता तां पर्वाणि, तिथीश्च स्थापयेत्, स्थापयित्वा च वर्ष संख्यां पञ्चविषयां हन्यात् किमुक्तं भवति पञ्चवरूपा छित्वा च शेषाणि संख्या खुर्द सहते वावती हिम्यान या शेप या नि वर्षाणि तिष्ठन्ति तानि पर्वाणि कुरु, कृत्वा च पर्वराशि
Jain Education International
पयमिय
पर्व
मानः पर्वपुरुषः संप्रदायान् चतुरशीतिसंख्यो वर्तमानः समस्तोऽपि एक मीयते ततो वर्तनानं पराशिम तिथिराशिररूपः इत्यंभूतं च वर्तमानं पर्वराशि तिथिराशि शोधाअवधिराशि व प्रक्षिपेत् प्रक्षिप्य पाधिकयुगपशपवित्या शेवं पूर्वोपदेशन कुर्यात् एप करण गाथाक्षरार्थः । भावना स्वियस - कस्यापि जातस्य नव वर्षाणि त्रयो मासाः एकः पक्षः, पञ्च दिवसाः एष जातस्य कालः । अत्र किं चन्द्रनक्षत्रम्, सूर्यनक्षत्रं वा ? । श्रत्र स्थापना प्रथमतः सर्वोपरि नव वर्षा धियन्ते तेषामधस्तात् ये मासाः तेषां वाऽधस्तात् पञ्चमी । अत्र वर्षराशेः पञ्चसंज्ञितेन युगेन भागो न्हियते स्थितानि शेषाणि च त्वारि तानि पर्वाणि कर्तव्यानि तत्र वर्षे चतुर्विंशतिः प र्वाणि ततश्चत्वारः चतुर्विंशत्या गुण्यते जाता परणवतिः, aिy मासे पद पर्वाणि तान्यपि तत्र प्रक्षिप्यन्ते ब वयेकोऽधिको मासः संवृत्तस्तत्र च द्वे पर्वणी ते अपि प्रक्षिप्ते यदि चैकं पर्व, तदपि तत्र प्रक्षिप्तम् जातं सर्वसंख्यया पोरं पर्वत तो वर्तमानानि चतुरशीतिपर्वाणि शोच्यन्ते स्थितानि शेषाणि एकविंशतिः पर्वाणि पञ्चतोऽ अष्टौ न शुध्यन्ति तत् एकविंशतेरेकं रूपमादाय पञ्चदश भागाः क्रियन्ते, ते च पञ्चदश पञ्चसु मध्ये प्रक्षिप्ता जाता विंशतिस्ततोऽशुद्धा स्थिता द्वादश आगतं युगादी विशते पर्वसु गतेषु द्वादश्यां चन्द्रगतं सूर्यगतं वा यत् नक्ष त्रं तत् तस्य नक्षत्रमवसेयस्। यथायोगमन्यस्याऽपि जन्मनक्षत्रमानतपस एवमनागतमपि जन्मनक्षत्रमानविवयमिति । इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीका यां नष्टपर्वप्रतिपादकं विंशतितमं प्राभृतं समाप्तम् । ज्यो २० पाहु० ।
,
पणठवाबाह-प्रनष्टव्यावाध - त्रि० प्रकर्षण नष्टाः क्षीणा व्याबाधा येषां ते तथा सर्वयाबाधवर्जितेषु, पं० सू० १ सूत्र । पसंधि प्रनष्टसन्धि नि० । सर्वथाऽनुपलच्यमाण पत्रा - त्रि० । यसन्धी, प्रव० ४ द्वार । प्रशा० ।
परातीस पञ्चत्रिंशत् श्री० । पञ्चाधिकत्रिशसंख्यायाम्, स०
६८ सम० ।
पराद्ध प्रणद - त्रि० । परिगते, श्र० ।
1
3
पणपन्निय- पञ्चप्रज्ञप्तिक-पुं० । व्यन्तरभेदे, प्रव० १६४ द्वार । पबंध पचन्ध पुं० । प्रतिज्ञा • ०१०[यथोदाहरणम् उप्पनिया शब्दे द्वितीयभागे ८५७ पृष्ठ [उदाहृतम्] स ( होड ) नियमविशेषचन्ने, यदि भवा निर्यात इदमहं भवते दास्यामीति समयकरणं पणबन्धः । वाच० ।
6
परामऊण प्रणम्य अव्य० प्रकर्षेण भावपूर्वक मनोचाकायैर्नत्वत्यर्थे ध० १ अधि० । श्राव० । पणमिच्छ पञ्चमिध्यात्व न०पञ्चकारे मिध्यात्वे कर्म० ४ कर्म० 0 1
- - ० । परामय ममित नतुमारभे प्रशन्दस्यादिकमर्थित्वात् । श्रघ० । ज्ञा० । जं० ।
For Private & Personal Use Only
-
www.jainelibrary.org