SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पढम अनिधानराजेन्द्रः। पढम या जीवा पढमा वि, अपढमा वि, एवं जाव वेमाणिया । अकषायो जीवः स्यात् प्रथमः, यथाख्यातचारित्रस्य प्रथमसिद्धा पढमा, णो अपढमा । मिद्दिडीए एगत्त-पुहत्ते लामे स्याद् अप्रथमः, द्वितीयादिलाभे । एवं मनुष्योऽपि । सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्याऽकषायभावस्य प्रथणं जहा आहारगा। सम्मामिच्छादिट्ठीए एगत्त-पुहत्तेणं मत्वादिति । जहा सम्मदिट्टी । णवरं-जस्स अत्यि सम्मामिच्छत्ते । शानद्वारे('सम्मट्टिीए णं' इत्यादि ) ('सिय पढमे, सिय अप णाणी एगत्त-पुहत्तणं जहा सम्पट्ठिी । आभिणिबोढमे' त्ति ) कश्चित् सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमः, यस्य तत्प्रथमतया सम्यग्दर्शनलाभः । कश्चिञ्चाऽप्रथ हियणाणी जाव मणपज्जवनाणी एगत्त-पुहत्तेणं एवं चेव । मः, येन प्रतिपतितं सम्यग्दर्शनं पुनर्लब्धमिति । ( एवं ए. णवरं जस्स जं अत्यि । केवलणाणी जीवे, मणुस्से, सिद्धे गिदियवज्ज ति) एकेन्द्रियाणां सम्यक्त्वं नास्ति, ततो ना- य एगत-पुहत्तेणं पढमा, णो अपढमा । अएगाणी मइ. रकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात् अण्णाणी, सुअण्णाणी, विभंगणाणी एगत्त-पुहतेणं प्रथमः, स्याद् अप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वला. भापेक्षया प्रथम, द्वितीयादिलाभापेक्षया त्वप्रथमः । सिद्ध जहा आहारए । स्तु प्रथम एव, सिद्धत्वाऽनुगतस्य सम्यक्त्वस्य तदानीमेव (‘णाणी' इत्यादि ) ('जहा सम्महिट्टि' त्ति) स्यात् भावात् । ('मिच्छादिट्ठी' इत्यादि) (जहा आहारग' त्ति) प्रथमः, स्याद् अप्रथम इत्यर्थः । तत्र केवली प्रथमः, अकेवएकत्वे, पृथक्त्वे च मिथ्यादृष्टीनामप्रथत्वमित्यर्थः , अना. ली तु प्रथमज्ञानलामे प्रथमः,अन्यथा त्वप्रथम इति। ('नवरंदित्वाद् मिथ्यादर्शनस्येति ।( 'सम्मामिच्छादिट्ठी' इत्यादि) जं जस्स अत्थि' त्ति) जीवादिदण्डकचिन्तायां यद् मति(जहा सम्मदिट्ठि' त्ति) स्यात् प्रथमः, स्याद् अप्रथमः प्रः | ज्ञानादि यस्य जीव-नारकाइरस्ति तत् तस्य वाच्यमिति । थमे-तरसम्यगमेथ्यादर्शनलाभापेक्षया इति भावः। ( न- तच्च प्रतीतमेव । (केवल नाणी' इत्यादि ) व्यक्तम् । वरं जस्स अस्थि सम्मामिच्छत्तं ति) दण्डकचिन्तायां यः | ['अन्नाणी इत्यादि जहा आहारए ' त्ति अप्रथम इत्यर्थः, स्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमा-प्रथमचि- अनादित्वेन अनन्तशोऽज्ञानस्य सभेदस्य लाभादिति । म्तायामधिकर्तव्यः। योगद्वारेसंयतद्वारे सजोगी, मणजोगी, वइजोगी, कायजोगी एगत्त-पुहसंजते जीवे, मणुस्से य एगत्त-पुहत्तणं जहा सम्मदिट्टी। त्तेणं जहा आहारए । णवरं-जस्स जो जोगो अस्थि । असंजए जहा आहारए। संजयाऽसंजए जीवे पंचिंदिय अजोगी जीव-मणुस्सा सिद्धा एगत्त-पुहत्तेण पढमा, णो तिरिक्वजोणिय-मणुस्से एगत्त-पुहत्तेणं जहा सम्मद्दि अपढमा । ही । णोसंजए, णोअसंजए, णोसंजयाऽसंजए जीवे, | (सजोगी' इत्यादि] एतद् अपि आहारकवद् अप्रथम सिद्ध य एगत्त-पुहत्तेणं पढमे, णो अपढमे ।। मित्यर्थः। ('जस्त जो जोगो अस्थि 'ति) जीव नारका. ('संजए' इत्यादि) इह च जीवपदं मनुष्यपदं च-पते द्वे एव दिदण्डकचिन्तायां यस्य जीवाइयों मनायोगादिरस्ति, स स्तः-तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुक्तः, तथाऽसौ तस्य.वाच्या, स च प्रतीत एवेति । ('अजागी' इत्यादि) वाच्यः स्यात् प्रथमः, स्यादप्रथम इत्यर्थः । एतच्च संयम- जीवो मनुष्यः सिद्धश्च अयोगी भवति, स च प्रथम एवेति । स्य प्रथमे-तरलाभापेक्षयाऽवसेयमिति । ('असंजए जहा आ. उपयोगद्वारेहारए' त्ति ) अप्रथम इत्यर्थः, असंयतत्वस्य अनादित्वात् । सागारोवउत्ता, अणागारोवउत्ता एगत्त-पुहत्तणं जहा ( 'संजयाऽसंजए' इत्यादि ) संयताऽसंयतो जीवपदे, अणाहारए । पञ्चेन्द्रियतिर्यपदे, मनुष्यपरे च भवति, इत्यत एतेषु एक ('सागार' इत्यादि) ('जहा प्रणाहारए' त्ति) साकास्वादिना सम्यग्दृष्टिवद् वाच्यः-स्यात् प्रथमः, स्यादप्रथम इत्यर्थः। प्रथमा-प्रथमत्वं च प्रथ-तरदेशविरतिलाभापेक्ष रोपयुक्ताः, अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तयेति । ('नोसंजए, णोअसंजए इत्यादि) निषिद्धसंयमा-सं था वाच्याः, ते च जीवपदे स्यात् प्रथमाः, अनादित्वात् तल्लाभस्य । सिद्धपदे तु प्रथमाः, नो अप्रथमाः, साकारायम-मिश्रभावो जीवः, सिद्धश्च स्यात् स च प्रथम एधेति । ऊनाकारोपयोगविशषितस्य सिद्धत्वस्य प्रथमत एव भाकषायद्वारे वादिति । सकसायी कोहकसायी० जाच लोभकसायी एगत्तणं, पु. वेपद्वारेहत्तेणं जहा आहारए । अकसायी जीवे सिय पढमे, सिय सवेदगोजाव णसावेदगो एगत्त-पुहत्तेणं जहा आहाअपढमे । एवं मणुस्से वि | सिद्ध पढमे, णो अपढमे । रए। णवरं जस्स जो वेदो अत्यि। अवेदश्रो एगत्त-पहलेपुहत्तेणं जीवा, मणुस्सा पढमा वि, अपढमा वि । सिद्धा णं तिसु वि पदेसु जहा अकसाई । पढमा, णो अपढमा । ( सवेदग इत्यादि जहा आहारए ' ति ) अप्रथम ('सकसायी' इत्यादि) कपाथिण आहारकवदप्रथमाः एवेत्यर्थः। ('नवरं- जस्स जो दो अस्थि' त्ति) जीवादिअनादित्वात् कपायित्वस्येति । ('अकसाथी' इत्यादि) दराडकचिन्तायां यस्य नारकादेयों नपुंसकादिवेदोऽस्ति स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy