SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ (३७२) पप्पलविणास अभिधानराजेन्द्रः। पढम तस्स णिवारणा हवति । मा ते चिंतादिएहि गरयपडणा- व्यतो जीवस्यैव। यतश्चैवमतः सिद्धः प्रतिष्ठितः,प्रतिषेधध्वदिए अवाए पाहिति । निः, नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः । ततस्तस्माउक्तं च ज्जीवः, आत्मेत्यत्र बहु वक्तव्यं, तत्तु नोच्यते ग्रन्थविस्तर. " चिंतेइ, दळुमिच्छइ, दीहं णीससह, तह जरो, दाहो। भयात् । इति गाथार्थः ॥७२॥ व्याख्यातं प्रत्युत्पन्नविनाशद्वाभन्नाऽरोअग, मुच्छा, उम्मत्तो, ण याणई. मरणं ॥१॥ रम् । दश० ११०। पढमे सोयइ वेगे, दद्रुतं गच्छई बितियवेगे । पडुप्पामविणासि-प्रत्युत्पन्नविनाशिन्-त्रि०। प्रत्युत्पन्नं विनीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि ॥२॥ | नाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि । अन्तरायकर्मभेदे, डज्झइ पंचमवेगे, छठे भत्तं न रोयए वेगे। स्था० २ ठा०४ उ०। सत्तमियम्मि य मुच्छा, अट्टमए होइ उम्मत्तो ॥३॥ णवमे ण याणई किंचि, दसमे पाणेहिं मुच्चह मणुसो।। पडुप्पामसेवि-प्रत्युत्पन्नसेविन: । प्रत्युत्पन्नं यथालब्ध एतेसिमवायाणं, सीसे रक्खंति पायरिया ॥४॥ सेवते भजते नानुचितं विवेचयतीति प्रत्युत्पन्नसेवी, यथापरलोइया अवाया, भग्गपइराणा पडंति नरएसु । लब्धसेवके, पुरुषजाते स्था०४ ठा०२ उ० । ण लहंति पुणो बोहिं, हिंडति य भवसमुद्दम्मि ॥५॥" पडप्पाम-प्रत्यत्पन्नज-त्रि० । वर्तमानार्थशायके । अमुमेवार्थ चेतस्यारोप्याऽऽह शिष्योऽपि विनेयोऽपि. क्वचिद्विलयादौ । यदीत्यभ्युपगमदर्शने । अभ्युपपद्यत अभिष्वङ्गं पडुप्पवाइय-पटुप्रवादित-त्रि०। पटुना दक्षपुरुषेण प्रवादि. कुर्यादित्यर्थः । तत्र गुरुणा प्राचार्येण। तः।रा। स्था० । निपुणपुरुषप्रवादिते, सू०प्र०१६ पाहु। किं च प्रज्ञा वारेयच्चु उवाएण, जइ वा बातूलिओ वदेज्जाहि । | पडुप्पाएमाण-प्रत्युत्पाद्यमान-त्रि० । गुण्यमाने, जी० ३ सव्वे वि नत्थि भावा,किं पुण जीवो स वोत्तव्यो॥६॥ प्रति०४ अधि०। वारयितव्यो निषेद्धव्यः, किं यथा कथंचित ? नेत्याह-उपा- पडुह-तुभ्-धा० । संचलने, " तुभेः खउरपडहौ" ॥८।४। येन प्रवचनप्रतिपादितेन यथाऽसौ सम्यग् वर्तत इति भा- १४३ ॥ इत्यनेन तुभधातोः पडहादेशः । पडुहइ । तुभ्यति । वार्थः। एवं तावल्लौकिक चरणकरणानुयोगं चाऽधिकृत्य । प्रा० ४ पाद। व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् । अधुना द्रव्यानुयोगमधि-पडोयार-प्रत्यवतार-पुं०। प्रति सर्वतः सामस्त्यनाऽवतीयन्ते कृत्याह- यदि वा बालिको नास्तिको वदेत् कि सर्वेऽपि वातालका नास्तिका वदत् कि सर्वेऽपि व्याप्यन्ते यैस्ते प्रत्यवताराः । घनोदध्यादिवलयेषु.प्रशा० ३० घट-पटादयः ( णस्थि ति) प्राकृतशैल्या न सन्ति भावाः पद । अवतरणे, जं०२ वक्षः। पदार्थाः । किं पुनर्जीवा-सुतरां नास्तीत्यभिप्रायः, स वक्तव्यः सोऽभिधातव्यः । प्रत्युपचार-पुं० । प्रतिकूले उपचारे, भ०१५ श०। किमित्याह प्रत्युपकार-पुं० । उपकारं प्रत्युपकारे, पिं० । जं भणसि नत्थि भावा. वयणेयं अत्थि नत्थि जड अत्थि। पडोयारे-प्रत्युपचारयितम-श्रव्य प्रत्युपचारं करोतु,इत्यर्थे एवं पइन्नाहाणी, असो णु निसेहए को णु ?॥ ७०॥ कारयितम-श्रव्य० । प्रत्युपकारयत्वित्यर्थे, “धम्मिएण यद्भणसि यद्रवीपि न सन्ति भावाः न विद्यन्ते पदार्था पडोयारेणं पडोयारेउ गोसालेणं मंखलिपुत्तेणं" भ०१५श० । इतिवचनमिदं भावप्रतिषेधकम् अस्ति-नास्तीति विकल्पी। किं चातः ? यद्यस्ति एवं प्रतिज्ञाहानिः--प्रतिषेधवचनस्या: पडोल-पटोल-पुं०।स्त्री० । वल्लीभेदे; प्रशा० १ पद । आचा। पि भावत्वात्तस्य च सत्त्वादिति भावार्थः। द्वितीय विक- ल० प्र०। ल्पमधिकृत्याह-(असतो णु त्ति) अथाऽसन निषेधते, कोपडिया-पडिका-खी० । अभिनवप्रसूतायां गवि, महिष्यां नु निषेधकः? वचनस्यैवासत्यादित्ययमभिप्रायः । इति गा- च । व्य०३ उ०। धात्रयार्थः। पड़ी-स्त्री० । देशी-प्रथमप्रसूतायाम्. " पड्डी पढमपसूत्रा', यदुक्तं किं पुनर्जीवः ? इत्यत्रापि प्रत्युत्पन्नविनाशमधि दे० ना०६ वर्ग १ गाथा । कृत्याह पढ-पठ-धागाभणने; "गे ढः "॥८।१।१६६ ॥ इति ठस्य णो य विवक्खापुवो, सद्दोऽजीकुम्भवो मुणेयव्यो। न य मा वि अजीवस्स उ,सिद्धो पडिसेहो जीवो॥७॥ ढः । पढइ । पठति । प्रा० १ पाद । चशब्दस्यैवकारार्थत्वनाऽवधारणार्थत्वान्न च नैव विवक्षा पढ(द)म-प्रथम-त्रि० । " मेथि-शिथिर--शिथिल प्रथमे थस्य पूर्वो विवक्षाकारण इच्छाहेतुरित्यर्थः । शब्दो ध्वनिः, अजी ढः"८।१।२१५ ॥ इति थस्य ढः । प्रा० १ पाद । आये, वोद्भवोऽजीवप्रभव इत्यर्थः । विवक्षापूर्वकश्च जीवनिषेधकः प्रश्न २आश्रद्वार । अनु। विपा-1" पढमं ति पहाणं. शब्द इति मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत अहव पंचराहं पढमं पहाणतरयं व मंगलं पुव्वभणियत्थं "। श्राह-न च नैव, साऽपि विवक्षा यद्यस्मात्कारणादजीवस्य, विशे० । जीवादीनामर्थानां प्रथमाऽप्रथमन्वविचारपरायणे घटादिष्वदशनात् । कितु मनस्त्वपरिणतान्वितद्रव्यसाचि- व्याख्याप्रशप्तिसूत्रस्य अष्टादशशतकप्रथमोद्देश। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy