SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पनमलया अभिधानराजेन्द्रः । पउमवरवेश्या ताश्च पचलतास्त दूपाभिर्विचितिनिश्चित्रो यस्य स तथा । नि। (अंकामया पक्वा पक्षवाहतो य इति ) अङ्को रत्नषिभ० १४ श०६०। शेषस्तन्मयाः पक्कास्तदेकदेशाः पतवाहवाऽपि तदेकदेशसूता पनमवसिय-पमावतंसक-न० । पद्मावतीदेवीनिवासनते सु. एमाङ्कमयाः । श्राह च मूखटीकाकार:-प्रक्कमयाः पक्षास्तधर्मायां सभायां स्वनामख्याते विमाने,का०२ श्रु०५ वर्ग १०। देकदेशनूताः,एवं पक्षबाहवोऽपि द्रष्टव्या इति । (जोईरसामया बंसा बंसकबेल्लुपा य इति) ज्योतीरसं नाम रख, तन्मया वंपनमबरवेक्ष्या-पावरवेदिका-स्त्री० । देवनोगनूमा,जं०१वका शा महान्तः पृष्ठवंशाः (वंशकवेल्लुपा य इति) महतां पृष्ठवंशापावरबेदिकावर्णकः मामुभयतस्तिर्यकलाप्यमाना वंशाः, कवेल्तुकानि प्रतीतानि। तीसे णं जगतीए उरिप बहुमज्झदेसनाए एत्य ण एगा (रययामईश्रो पहियानो इति) रजतमस्यः पट्टिकाः वंशाना. महं पनुमवरवेदिका पत्ता सा णं पउमवरवेदिया अकजो- मुपरिकम्बाखानीयाः (जावरुवईओ श्रोहामणीओ) जातरूपं यणाई उठं उच्चत्तेणं पंच. धणुसयाई विक्खनेणं सन्दर सुवर्मविशेषः, तन्मय्यः (ोहामणीमो) अवधाटिन्यः, प्राच्या दन हेतुकं चोपरि स्थाप्यमानमहाप्रमाणकिलिम्बस्थानीयाः । यणामई जगतीसमिया परिक्खेवेणं । (बरामरंभो रवरि पुंचणीभो इति) वजमरयो बजरत्नाऽऽ(तीसे णं जगतीए इत्यादि) तस्या यथोक्तस्वरूपाया जगत्वा सिमका अधधाटनीनामुपरि पुष्चन्यो निविस्तरगदनदेतुलवणउपरि उपरितने तले यो बहुमध्यदेशभागः, सत्रे एकारान्तता मागधभाषासकणानुरोधात् । तथा " कयरे आगच्छ दिसम् तरतृणविशेषस्थानीयाः । सक्तं च मूत्रटीकाकारण--" मोहा मणी हारग्रहणं महत्, पुलकंतु पुनी इति।" (सम्पसेबे" इत्यत्र। (पत्थ णमिति) अत्र एतस्मिन् बहुमध्यदेशना यस्ययामए गवणे इति) सर्वश्वेतं रजतं रजतमयं पुनीगे, णमिति पूर्ववत् । महती एका पद्मवरचदिका प्रकप्ता, मया मामुपरि कवेल्लुकामामध मागदनम् । शेषैश्च तीर्थकृद्भिः । सा च कर्द्धमुच्चैस्स्वेनार्द्धयोजनं वे गव्यूते पञ्चधनु-शतानि विष्कम्भेण (जगतीसमिया इति)जगत्या साए पनमवरवेदिया एगमेगेणं हेमजाले एगमेगणं समा समाना जगतीसमा, सैव जगतीसमिका, परिकेपेण गवखजालेणं एगमेगणं खिखिणिजालेणं एवं घंटजालेणं परिरयेण, यावान् जगत्या मध्यन्नागे परिरबस्तावान् तस्या जाव मणिजालेणं एगमेगणं पउमवरमालेणं सबरयभपि परिरय इति भावः। सर्वरत्नमयी सामस्त्येन रत्नाऽस्मि- णामएणं सबतो समंता संपरिक्खित्ता तेणं जालतबका।" अच्छा सपहा" इत्यादि विशेषणकदम्बकं पारतोऽर्थ णिज्जझंबूसगा सुवझपयरगमंमिया नाणामणिरयणनितश्च प्राग्वतू। तीसे णं पउमवरवेदियाए अयमेतारूवे वडावासे पलत्ते । ते विधहारकहारउपसोहियसमुदया ईसिं भषामध्यमसंपत्ता नहा-चयरामया नेमा, रिठ्ठामया पतिहारमा, वेरुलियामया पुवावरदाहिण उत्तरागतेहिं बाएहिं मंदायं मंदाय एखंजा, सुवमरुप्पमया फलगा, लोहितक्खमईओ सुई प्रो, जिया पिया कंपिता खोभिया चालिया फंदिया बहरामया संधी, नाणामणिमया कलेवरा कन्भेवरसंघाडा, घट्टिया उदीरिया, एतेसि नराने मानेणं कक्षमण निव्वुणाणामणिमया रूवारूवसंघाढा,अंकामया पक्खा पक्वबा. तिकरणं सग सम्बतो समंता मापूरमाणा प्रापूरेमाणा हो, जोतीरसामया वंसावंसकवेगाोरययामयीनो प सिरीए अतीव प्रतीब उसोभेमाणा उवसोजेमाणा चिट्ठति। ट्ठियाओ, जातरूवमयीनो ओहामणीश्रो, बरामयीओ (ला णमित्यादि) सा एवं स्वरूपा , समिति वाक्यातरकारे । उत्ररि पुंछणीओ, सबसेयरययामए जादणे । पायरवेविका, तत्रतत्र प्रदेशे एकैकेन हेमजालेन सर्वाऽऽश्मना हेममयेन सम्बमानेन दामसमूहन, एकैकेन गवातजाम गवा(तीसे णमित्यादि) तस्याः, णमिति पूर्ववत् । पावरवेविकाया कातिरक्षाविशेषदामसमहेन, एकैकेन किरिणीजालेन किअयं वक्ष्यमाण एतवूपः स्वरूप धायासः वर्णःलावा यया. किया क्षुधरिटकाः, पकैकेन घण्टाजा न किङ्किण्यपेक्षया वस्थितस्वरूपकीर्तन,तस्याऽऽचासो निवासो प्रन्थपतिसपोक- किश्चिन्महस्यो घण्टाः, तथैकैकेन मुक्ताजा लेन मुक्ताफलमयेन वासो वर्णकनिवेश इत्यर्थः। प्राप्तः प्ररूपितः। तदयधेत्यादिना दामलमून, एकैकम मणिज्ञालेन मणिमयेन दामसमडेन, एकतमेव दर्शयति-(वरामया नेमा इति) नेमा नाम पनघरबेदि केन कनकजामेन कनकं पीतरूपः सुवर्णविशेषः, तम्मयेन दाकायां भूमिजागादूर्द्ध निष्क्रामन्तः प्रदेशाः, ते सर्वे वज्रमया वन मसमूहन, पकेन रत्नजानेन एकैकेन पद्मजालेन सर्वत्र रत्मरत्नमयाः,वज्रशब्दस्य दीघत्वं प्राकृतत्वात् । पचमन्यापि खष्ट- मवपदाऽऽस्मकेन दामसम्हेन, सर्वतः सर्वासु विक्षु, समन्तत: व्यम् । रिएमयानि रिटरत्नमयानि प्रतिष्ठानानि मूनपादा(बेरु- सर्वासु विदिक परिविता व्याप्ता । एतानि च दामलियामया खंभा इति) बैडूर्यरत्नमयास्तम्भाः। सुवर्णरूप्यमयानि समूहरूपाणि हेमजालादीनि जालानि सम्बमानानि - फलकानि। लोहिताऽऽस्यरत्नाऽऽत्मिका:सूचयः फलकद्वयसंबन्ध- वितव्यानि । तथा चाऽऽह-(तेणं जाला इत्यादि) तानि, सूत्रे विघटनाभावहेतुपादुकास्थानीयाः(वश्रामया संधी) बज्रमयाः पुंस्त्वनिर्देशःप्राकृतत्वात , प्राकृते रिलिजमानियतमिति । णमि. सन्धयः सन्धिमेलाः फलकानाम् । किमुक्तं भवति ?- ति पूर्ववत् । हेमजालाऽऽदीनि,जालानि,कचित् दामा क्षति पाम। बजरनाऽऽपूरिताः फलकानां सन्धयः। (नाणामणिमया कले तत्र त हेमजामाऽऽदिरूपा दामान इति व्याख्येयम्। (तवाणिज्ज. बरा इति ) नानामणिमयानि कलेवराणि मनुष्यशरीराणि, ना. लंबूसगा) तपनीयमारक्तं सुवर्स तन्मयो सम्बसगो दाम्नानामणिमयाः कवरसङ्घाटाः मनुष्यशरीरयुग्मानि, नानामणिः | मनिमभागे मरामनविशेषो येषां तानि तपनीयतम्यूसका नि। मयाणि रूपाणि रूपकाणि,नानामणिमयारूपसङ्घाटा: रूपयुम्मा- (सुवमापयरगझिया इति) पाश्वतः सामसत्येन सुवर्षाप्रतर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy