SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पडिलोम अनिधानराजेन्द्रः। पडिवाज्जनकाम ल्यमुपदिश्यते तादृश आहरणतद्देशभेद, यथा-" शठं प्रति से कि तं पडियक्खपएणं ?। पडिवक्खपएणं नवेसु गाशठो भूयात् । स्था० ४ ठा० ३ उ० । मागरणगरखेडकबडमडंबदोणमुहपट्टणासमसंवाहसंनिवेअधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह सेसु संनिविसमाणेसु असिवा सिवा अग्गी सीअलो विसं पडिणोमे जह अभयो, पजोयं हरइ अवहिओ संतो। महुरं कल्लालघरेसु अंबिलं साउग्रं जे रत्तए से अलत्तए गोविंदवायगो वि य, जह परपक्खं नियत्तेइ ॥८॥ जे लाउए से अलाउए जे सुंभए से कुसुभए आलवंते प्रतिलोमे उदाहरणदोरे यथा अभयोऽभयकुमारः प्रद्योतं विवलीअभासए । से तं पडिवक्सपएणं । राजानं हतवान् ,अपहृतः सन्नित्यतत् ज्ञापकमिह च त्रिका- विवक्षितवस्तुधर्मस्य विपरीतो धमा विपक्षः तद्वाचकं पदं लगोचरसूत्रप्रदर्शनार्थी वर्तमाननिर्देश इत्य तरार्थः। भावार्थः विपक्षपदं, तनिष्पन्नं किञ्चिन्नाम भवति, यथा शृगाली अशिकथानकादवसय १ स्थाऽऽवश्यके शिक्षायां तथैव द्रष्टव्य- वाऽप्यमाङ्गलिकशब्दपरिहारार्थ शिवा भए पते । किं सर्वदा?, मिति । एवं ताबमोकिकं प्रतिलोमम् । लोकोत्तरं तु द्रव्यानुयो- नेत्याह-('नवेसु' इत्यादि ) तत्र ग्रसते बुद्ध्यादीन् गुणानिगमधिकृत्य सूचयन्नाह-गोविन्दत्यादिगाथादलम् । अनेन च ति ग्रामः प्रतीतः, आकरो-लोहाद्युत्पत्तिस्थानं, नगरं-क. चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम् । श्रा- ररहितं, खेट-धूलीमयप्राकारोपेतं, कबर्ट कुनगरं, मडम्बं सद्यन्तग्रहण तनमध्यपतितस्य तद्ग्रहणेनव ग्रहणात्तत्र चर- तो दूरवर्ति सन्निवेशान्तरं, द्रोणमुख-जलपथस्थलपथोपेतं, णकरणे । " को निषि वि पडिकूलं, कातव्वं भवभपण मन्ने पत्तनं नानादेशाऽऽगतपण्यस्थानम् । तच्च द्विधा-जलपत्तनं, सिं। अविणीतीमच गाण उ, जयणाएं जहोचियं कुजा ॥१॥" स्थलपत्तनं च । रत्नभूमिरित्यन्ये । आश्रमः-तापसाऽऽदिस्थाद्रव्यानुयोग तु गोपन्द्रवाचकोऽपि च यथा परपक्ष निवर्तय- नं, संबाधः-अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेषः, सन्निवेतीत्यर्थः। "सो य किर तबस्मिी श्रासि, विणासणनिमित्तं शो-घोषाऽऽदिः । अथवा ग्रामाऽऽदीनां द्वन्द्वे ते च ते सपव्वही। पच्छा भावो जाओ।" महावादी जात इत्यर्थः । निवेशाश्चेत्येवं योज्यते, ततस्तेषु ग्रामाऽऽदिषु नूतनेषु निवेसूचकमिदमत्र श्यमानेष्वाशिवाऽपि सा मङ्गलार्थ शिवेत्युच्यते, अन्यदा त्व" दवट्ठियस्स पजव-णयठियमेयं तु होइ पडिलोमं । नियमः, तथा-कोऽपि कदाचित् केनाऽपि कारणवशेनाग्निः सुहदुक्खाइ अभावं, इतरेणियरस्स चोइज्जा ॥१॥ शीतो, विषं मधुरमित्याद्याचष्टे, तथा-कल्पपालगृहेषु किलाअन्ने उ दिट्ठवादि-म्मि किंचि बूया उ किल पडिकूलं । ऽऽम्लशब्दे समुच्चारिते सुरा विनश्यति । अतोऽनिष्टशब्दपदोरासिपइन्नाए, तिन्नि जहापुच्छ पडिसहो ॥२॥" रिहारार्थमम्लं स्वादूच्यते. तदेवमेतानि शिवाऽऽदीनि विशेउदाहरणदोषता त्वस्य प्रथमपते साध्यार्थासिद्धेः, द्विती पविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा यपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयति गाथार्थः। दश० प्रवर्तन्ते तान्याह-(जो अलत्तर इत्यादि ) यो रक्तो ला१ अ०। अपवादे, ओघ०। क्षारसेन, प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्ल श्रुत्या पडिलोमइत्ता-प्रतिलोमयित्वा-श्रव्य० । प्रतिलोमान् कृत्वा अलक्लक उच्यते, तथा--यदेव लाति प्रादत्ते धरति प्रक्षिप्त जलाऽऽदि वस्तु इति निरुक्तेलाबु तदेव लाबु तुम्बकमभिविवादाध्यक्षान् प्रतिपन्थिनो वा सर्वथा सामर्थ्य ऽसति प्रति धीयते, य एव, च सुम्भकः शुभवर्णकारी स एव कुसुंभकः, लोमं कृत्वा विधीयमाने विवादोंदे, स्था०६ ठा० । (बालवते त्ति) बालपन्-अत्यर्थ लपन्नसमञ्जसमिति ग-' पडिलोमपरूवणा-प्रतिलोमप्ररूपणा-स्त्री० । पश्चादानुपूर्व्या म्यते, स किमित्याह (विवलीयभासए ति) भाषकाद् प्ररूपणायाम् , नि० चू० १ उ । विपरीतो विपरीतभाषक इति राजदन्ताऽऽदिवत् समासः । पडिवंसय-प्रतिवंशक-पुं० । लघुवंशे, " लोहियक्खपडिवं अभाषक इत्यर्थः । तथा हि-सुबद्धसंवद्धं प्रलपन्तं कश्चिद् दृष्टालोके वक्तारो भवन्ति-अभाषक एवाऽयं द्रष्टव्योऽसासगा।" रा०। रवचनत्वादिति । प्रतिपक्षनामता यथायोगं सर्वत्र भावनीपडिवक्ख-प्रतिपक्ष-पुं० । प्रतिकूलः पक्षः प्रतिपक्षः । विरो- या । ननु च नोगौणादिदं न भिद्यते इति चेत् , नैतदैवं, धिनि, स्या० । यथाऽबहुश्रुतस्य बहुश्रुतः प्रतिपक्षः । नि. तस्य कुन्ताऽऽदिप्रवृत्तिनिमित्ताभावमात्रेणैवोक्तत्वाद् , अस्य चू०१ उ० अन्यशब्दार्थ, व्य०७ उ० । अभिहितार्थविप. तु प्रतिपक्ष धर्मवाचकत्वसापेक्ष वाद् इति विशेषः । अनु । यये, श्रा० म०१०। तुल्पपक्षे, प्रोघ० । द्वितीयपदे, वृ० अपवादे. यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थ १ उ०२ प्रक० द्वितीयपक्षदृष्टान्तभूते, स्था० ४ ठा० १ उ० । शिवा भएयते, किं सर्वदा?,नेत्याह-"नवेसु” इत्यादि । श्रीया शत्रौ, “सत्तू परी अमित्ता,रिऊ अराई य पडिवक्खो" पाइ पडिवक्खवयण-प्रतिपक्षवचन-न। उत्तरवचने,जी०१ प्रतिक ना० ३५ गाथा। पडिवक्खवाय-प्रतिपक्षवात-पुं० । शीतोष्णाऽऽदिके वांत, पडिवखदुगंछा-प्रतिपक्षजुगुप्सा-स्त्री० । मिथ्यात्वप्राणि मिथ्यात्वप्राणि- प्राचा० ११०१०७ उ०। वधाऽऽावेगे, पश्चा०१ विव०। पडिवञ्जमाण-प्रतिपद्यमान-त्रि० । अङ्गीकुर्वति, प्राचा० १ पडिवक्खपय-प्रतिपक्षपद-न । विवक्षितवस्तुधर्मस्य वि- श्रु० १ अ०७ उ०। परीतो धर्मो विपरीतपक्षस्तद्वावकं पदं विवक्षितपदम। पडिवजिउकाम-प्रतिपत्तकाम-त्रि० । अभ्युपगन्तुमनसि, प. विरुद्धार्थ के पदे, अनु०। श्वा० १% विव०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy