SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ( ३४२) पमिलेरणा अभिधानराजेन्द्रः । पमिलेगा इमो भाणपडिलहणकालो [मुह इति ] मुखवस्त्रिका [रय इति] रजोहरणम् , "णिसेचतुभागवसेसाए, पढमाए पोरिसीएँ भाणदुगं ।। ज्जा" रजोहरणस्य उपरितनपट्टः [चोले त्ति] चोलपट्ट कः। [ कप्पतिग ति] एक और्णिकः, द्वौ सूत्रिकी [ दुपपडिलेहणधारणता, भणिता चरिमाएँ णिक्खवणे ।६३१।। दृत्ति ] संस्तारकपट्टः, उत्तरपट्टकश्च [थुति त्ति] प्रतिक्रपढमचरमपोरिसीहिं, पडिलेहणयाएँ कालेसो॥ मण समाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां पढमपहरच उभागावसेसा य चरिम त्ति भएणति, नत्थ मुखवत्रिका दीनां प्रत्युपेक्षणासमाप्त्यनन्तरं यथा सूर्य उद्काले भाणदुर्ग पडिलहिज्जति, सो भत्तट्टी, इतरो वा । जति च्छे येव प्रत्युपेक्षणा काल इति । श्रोधः । “एवं आयरिश्रा भत्तट्टी तो अणिक्खितेहिं चेव पढति सुणति वा। अहाऽभत्त भणंति-सब्वे वि अणादेसा सच्छंदा अंधयारे पडिस्सए ट्ठी तो णिक्खिवति,एस भयणा,एस उदुबद्धे वासासु वा वि. हत्थरेहानो उगए वि सूरे ण दीसंति, इमो पडिलहणाकालो ही । अरण भणंति-वासासु दो वि णिक्खिवंति.चरिमपोरि श्रावस्तए कर तिहिं थुईहि दिन्निाहिं तहा पडिलहणाकासीए पुण उग्गहो, तीए चेव पडिलेहिउं णिक्खिवंति, ततो लो जहा एएहिं दसहि पडिलेहिपाहि [ जहा ] सूरो उ?ई, सेसोवकरणं, ततो सज्झायं पटुवैति । पढमगाहा-एस चरम "मुहपोतीरयहरणं [१]" इत्यादि काऽनुपदगता गाथा। पोरिसीसु कालो। काले त्ति दारं गतं । नि० चू०२ उ०। तस्याः फलितमाहश्राह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां "जीवदयट्ठा पेहा, एसो कालो इमीद तो श्रो। दोष उक्तः, कस्यां पुनः वेलायां प्रत्युपेक्षणा कर्तव्या ?, तत्र श्रावस्लगाइ अंते, दसपेहा उ?ई सूरो॥३६॥" केचन पाह सुगमा। ध०३ अधिः। अरुणाऽऽवस्सगपुन्छ, परोप्परं पाणिपडिलेहा ॥४३२॥ गाहा[अरुणावस्सगपुव्वं ] अरुणाऽऽदावावश्यकं पूर्वमेव तबिवरीमो उ पुणो,णो होज्जा होति तु अकाले ।६३२। कृत्वा ततः अरुणोद्गमसमये प्रभास्फुटनवेलायां प्रत्युपेक्षणा तविवरीतो अकालो--पडिलेहणार-जति पुण अखाणे वा क्रियते । अपरे त्वाहुः-अरुणे उद्गते सति प्रभायां अमेण वा वाया य कारणेण पढमाए ण पडिलहियं ताहे अ. स्फुटितायां सत्याम, यावश्यकं प्रथमं पूर्व कृत्वा ततः प्रत्यु- काले वि पडिलेहेति जाव चउत्थीण उग्गाहति ताव पडिले. पेक्षणा क्रियते । अन्ये त्वाहुः-[परोप्परं ति] परस्परं यदा मु- हियब्वं । जति वा पडिलेहियमेते चेव चउत्थी ओगाहति तह खानि विभाव्यन्ते,तदा प्रत्युपेक्षणा क्रियते । अन्ये त्वाहुः "पा वि पडिलेहियब्वं । अकाले त्ति दारं गतं । नि०चू०२ उ०। णिपडिलेहा" यस्यां वलायां पाणिरेखाः दृश्यन्ते, तस्यां अथ प्रत्युपेक्षणादोषद्वारं विवृणोतिवेलायां प्रत्युपेक्षणा क्रियते ॥४३२॥ [४३२ श्रोध.] । लहुगा लहुगो पणगं, उकोसादुवहि अपडिलेहाए । वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणा न कार्येति भावः । कालं त्वङ्गीकृत्य-" ककडअरुणपगासं ।" दोसेहि उ पेहंते, लहुश्रो भिन्नो य पणगं च ॥२४॥ इत्यादिना गाथार्धमाह । अत्र वृद्धसंप्रदायः-" कालेण उत्कृष्टाऽऽशुपधीनामप्रत्युपेक्षणे प्रायश्चित्तं लघुकाः लघुकः ऊणो जो पडिलेहणाकालो, तत्तो ऊणं पडिलेहेर, तत्थ पञ्चकं चेति । उत्कृष्टमुपधि न प्रत्युपेक्षते चत्वारो ल बुकाः, भणइ-को पडिलेहणाकालो ? । ताहे एगो भण्इ-जाहे कु- मध्यमं न प्रत्युपेक्षते मासल बुजवन्यं न प्रत्युपेक्षते पञ्चकम् । कुडो वासह पडिक्कमित्ता ताहे पडिलेहावउ, तो पट्ट अथ षट्सु कायेष्विति पदं व्याचष्टेवित्ता पडिलेहउ । अण्णो भणइ-अरुणं सरीरं भवद । काएसु अप्पणा वा, उवही च पइट्ठिोऽत्य चउभंगो । अण्णो-जाहे पगासंती पहाफुट्टणवेला । अवरो भणइ मीससचित्तअणंतर-परोप्परपइहिए चेव ॥ ८२५ ॥ परोप्परं अरणोरणं मुहाणि दीसंति । अरणो भणइजत्थ हत्थरेहाश्रो दीसंति त्ति । एतेषां विभ्रमे निमित्तमाह प्रत्युपेक्षमाणः षट्सु कायेषु अात्मना प्रतिष्ठित उपधिर्वा "देवसिश्रा पडिलेहा, जं चरिमाए त्ति विम्भमो एसो।। ते प्रतिष्ठित इत्यर्थः, चतुर्भगी। तद्यथा-स्वयं कायेषु प्रतिकुक्कुडगाऽऽदेसिस्ता, तहिंधयारं ति तो सेसा ॥ १६॥" ष्ठितो नोपधिः, उपविः प्रतिष्ठितो न स्वयम् स्वयमपि प्रतिदेवसिकी प्रत्युपेक्षणा वस्त्राऽऽदेः यस्माच्चरमायां,तदनु एव ष्ठित उपधिरपि प्रतिष्ठितः, स्वयमयप्रतिष्ठित उपविरप्यप्रस्वाध्याय इति एषा भ्रान्तिः । कस्य?, कुर्कुटाऽऽदोशिनश्चोद तिष्ठित इति। एते च षटकाया मिश्रा वा भवेयुः सविता वा, कस्य, तत्रान्धकारमिति कृत्वा । ततः शेषा अनादेशाः । एतेषु साधुरुपधिर्वा अनन्तरं वा परम्परं वा प्रतिष्ठितो भवेध०३ अधिक। त्। अत्र च प्रायश्चितं “छकायचउसु लहुगा।" इत्यादिगा थाऽनुसारेणावगन्तव्यम् । यस्तु द्वाभ्यामप्यप्रतिष्ठितः स एए उ अणाएसा, अंधारे उग्गए वि हु ण दीसे । शुद्ध इति। मुह रय णिसिज चोले,कप्पति दुपट्ट युइ सूरो॥४३३॥ अथ दोषद्वारस्य वाव्यताशेषं, प्रतिग्रहनिक्षेपण पदं च एते सर्वे एवमनादेशा असत्पक्षाः, यतः [अंधारे उग्ग व्याख्यानयतिते विहु ण दीसे] अन्धकारे उद्गतेऽपि सूर्य एव वा न दृश्यते, तस्मादसत्पक्षोऽयं, शेषं पक्षत्रयं सान्धकारत्वाद् दृषितमेव द्र आयरिए य परित्रा, गिलाण सरिसखमए य चतुगुरुगा। टव्यम्। तत्कस्यां पुनर्वेलायां प्रत्युपेक्षणा कर्तव्या इति?,श्रत उडु बंधे मासलहुओ, बंधणधरणे य वासासु ॥२६॥ पाह-[ " मुहरयणि लेजचोले कप्पतिग दुपट्टथुइसूरो]।। [भापरिए यत्ति ] षणी सप्तम्योरर्थ प्रत्यभेदादावार्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy