SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ (३३६) पमिलेहणा अनिधानराजेन्द्रः। पमिलेहणा तयं, त्रीणीत्यर्थः । (परूवण त्ति) प्ररूपणा (एवं ति) तथा लणं ति) पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति तेन प्रकारेण, इहेति प्रतिलेखनायाम् । अपिशब्दः साधर्म्यह- (दव्वे त्ति) द्वारपरामर्शः । इयं तावत् बाह्या द्रव्यतः प्रत्युपेटान्तप्रतिपादनार्थः। यथा-कर्ता कुलालः, करणं मृत्पिण्डद- क्षणा, तत श्राह-अनन्तरगाथायामभ्यन्तरायाः प्रत्युपेक्षणाएडाऽऽदि, कार्य घटः, परस्परापेक्षितया नैकमेकेनाऽपि वि-| याः प्रथममुपन्यासः कृतः, एवं तावत् बाह्या प्रत्युपेक्षणा भनेति तथा प्रतिलेखना क्रिया, सा च कर्तारं प्रतिलखकम- वति । ततस्तामेव व्याख्यातुं युक्नं, न तु बाह्यामित्युच्यते पेक्षते, प्रतिलखितव्याभावे चोभयोरभावः, तस्मात् त्रीण्ये- प्रथमं तावद् बायैव प्रत्युपेक्षणा भवति, पश्चादभ्यन्तरा, तानि प्रतिलेखकः, प्रतिलेखना, प्रतिलेखितव्यं चेति । अतो बाबैव व्याख्यायते । श्राह-किमिति इत्थमेव नोपन्याइह च “ यथोद्देशं निर्देशः" इति न्यायमङ्गीकृत्य प्रतिले- सः कृतः । उच्यते-आभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापखकः कर्तृत्वात्प्रधानश्चेत्यतस्तव्याख्यानार्थमाह नार्थमादावुपन्यासः कृतः एवं तावद् बाह्या प्रत्युपेक्षणा द्रएगो व अणेगा ना. दुविहा पडिलेहगा समासेणं । व्यतोऽभिहिता। ते दुविहा नायव्वा, निकारणिया य कारणिया ॥२०॥ इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाहसुगमा । नवरम्-( निकारणिया य ति) चशब्दागच्छत्, विकहा हसिप्रोग्गाइय, भिन्नकहा चक्कवाल बलियकहा। तिष्ठविशेषणे चात्र द्रष्टव्ये इति । श्रोघ० । ( प्रतिलेखक- माणुसातिरियावाए, दालणारयणया भावे ॥ १६५ ।। स्याशिवाऽऽदिकारणैर्गमनविधिः 'विहार' शब्दे वक्ष्यते) विकथा विरूपा कथा । अथवा-विकथां स्त्रीभक्तचौरजनइदानीमेषां श्रमणानां सर्वेषां मध्ये ये शुद्धास्तेष्वेव संवसनं पदकथां कुर्वन्तो व्रजन्ति । तथा हसन्त उद्गायन्तश्च वजकरोति, नेतरेष्वित्यमुमेवार्थ प्रतिपादयन्नाह न्ति [भिन्नकह ति] मैथुनसंबद्धा रामसिका कथा तां कु वन्तो बजन्ति [चक्कवाल त्ति ] मण्डलबन्धनस्थिता ब्रजन्ति जइ सुद्धा संवासा, होइ असुद्धाण दुविह पडिलेहा । [बलियकह त्ति] षट्पदिका ग थाः पठन्तो गच्छन्ति [माणुअभिंतर बाहिरिया, दुविहा दव्वे य भावे य ॥१६३॥ सतिरियावाते त्ति] मानुषाऽऽपाते तिर्यगापाते संशां व्युयदि शुद्धाः संवासाः,शुद्धाः के अभिधीयन्ते । प्रशस्तश्रुत सृजन्ति [दालण ति] परस्परस्याङ्गुल्या किमपि दर्शयन्ति । गुणाः, तथा प्रशस्ताहातगुणाश्च । तचैवंविधेषु संवासं इयमेव आचरणता [भावे ति] द्वारपरामर्शः । इयं बाह्य संबसनं करोति । “होइ असुद्धाण दुविह पडिलहा।" भावमङ्गीकृत्य प्रत्युपेक्षणा, या अशुद्धानपि साधून रष्ट्रा प्रविभवति अशुद्धानां द्विविधा प्रत्युपेक्षणा । तत्राशुद्धा अप्र शन्ति, कदाचित्ते गुरोरनादेशेनैव एवं कुर्वन्ति । शस्तक्षुतगुणाः, तथा-अप्रशस्तात्यन्तगुणा अशुद्धा अभि एतदेव प्रतिपादयन्नाहजीवन्ते, तद् द्विविधं प्रत्युपेक्षणं भवति । कथम्?-(अम्भि- बाहिं जइ वि असुद्धा,तह वि य गंतूण गुरुपरिक्खायो । तरापिरिचा) एका आभ्यन्तरप्रत्युपेक्षणा, साभ्यन्तरेत्यर्थः। अहव विसुद्धा तह वि उ,अंतो दुविहा उ पडिलेहा ।१६६। अपरा बाखप्रत्युपेक्षणा । (दुविहा दब्वे य भावे य ) एकैका च प्रत्युपेक्षणा द्विविधा-( दवे य भावे य) याs. बाह्यां प्रत्युपेक्षणामङ्गीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य सौ अभ्यन्तरा प्रत्युपक्षला सा द्रव्यतो, भावतश्च भवति, गुरोः परीक्षाः कर्तव्याः। अथवा-बाह्यप्रत्युपेक्षया विशुद्धा याऽपि वाच्या प्रत्युपक्षला साऽपि द्रव्यतो भावतश्चेति | एव भवन्ति, तथाऽपि तु अन्तरतः श्राभ्यन्तरतया प्रत्युद्विविधैव। पेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणा भवति कर्तव्या द्रव्यइदानीं बाह्यां प्रत्युपेक्षणां द्रव्यतः प्रतिपाद्यन्नाह तो, भावतश्च । इदानीमसौ श्राभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्य द्रव्यतः परीक्षां करोति साधर्मिकाऽऽसन्नेषु भिक्षाचर्यायां घट्ठाइ तलिय दंडग-पाउण संलग्गती अणुवोगो । प्रविष्टः सन्। दिसिपवणगामसूरिय-वितहं विच्छोलणं दव्वे ।।१६४॥ पविसंतो निमित्तमणे-सणं च साहइण एरिसा समणा। (घट्ठाह त्ति) धृष्टा जङ्घासु दत्तफेनकाः, श्रादिशब्दात्त मट्ठा- अम्हं च ते कहंती, कुक्कुड खरियाइठाणं च ।। ६७ ।। ऽऽदयो गृह्यन्ते। (तलिग त्ति) सोपानका उपानगृढपादाः दिंडग ति] वैत्रलग्नाः दण्डकैः गृहीतैः। [पाउणमिति ] प्रावृ. प्रविशन भिक्षार्थ निमित्तं पृच्छयते गृहस्थैस्ततश्च न कथयतं यथा संयत्यः प्रावृण्वन्ति इति कल्पं तथा तैःप्रावृतम्। (सं ति, अनेषणां क्रियमाणां गृहस्थेन निवारयति । ततः स गृहलग्गहत्ति) परस्परं हस्तावलगिकया ब्रजन्ति । अथवा-(संल स्थः कथयति-(ण परिसा समणा) नास्मदीया एवंविधाःश्रग्गर त्ति) युगलिता बजन्ति (अणुवीगो त्ति) अत्र प्रयुक्ताः मणा अस्माकंहिते निमित्तं कथयन्ति, अनेषणायामपि गृहवजन्ति र्यायामनुपयुक्ताः। एवं बहिर्भुवं गच्छन्तःप्रत्युपेक्षि न्ति, एवमभिधीयते गृहस्थेन (कुक्कुड त्ति) कुकुटप्रायोताः,इदानीं संक्षाभूमि प्राप्ताँस्तान् संयतान् प्रत्युपेक्षेत (दिसि ऽयमिति एवं तावत् भिक्षामटता प्रत्युपेक्षणा कृता । इदानीं ति) भागमोक्तं दिग्विपर्यासनोपविशन्ति (पवण त्ति) पवन दूरस्थ एव उपाश्रयप्रत्युपेक्षणां करोति [खरिया इत्यादि] स्य प्रतिकूलमुपवेष्टव्यं, ते तु श्रानुकूल्येन पवनस्योपविशन्ति । 'खरिया' द्वन्धक्षरिका, तत्समीपे स्थानमुपाश्रयः । आदिश[गाम ति] ग्रामस्याभिमुख्येनोपवेष्टव्यं ते तु पृष्ठं दश्वोपवि ब्दावरिकासमीपे वा । इयं तावद्वसतिबाह्या प्रत्युपेक्षणा। शन्ति [प्रिय त्ति ] सूर्यस्याभिमुखनोपवेष्टव्यं, ते तु पृष्ठं द इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वनाहस्वोपविरान्ति । एवमुक्तेन प्रकारेण वितथं कुर्वन्ति [उच्छो- दबम्मि ठाणफलए, सेजा संथार काय उच्चारे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy