SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ (३३३) पमिमा अभिधानगजेन्द्रः। पमिमा (विधिना)दशावतः धाऽद्यागमप्रतिपादनेन दर्शनं,सम्य- छट्टीए बंभयारी सी, फासुत्राऽऽहार सत्तमी। क्चं, तत्प्रधाना, तेनोपलक्षिता वा प्रतिमाप दर्शनं, सा वजिजा वजमहारं, अद्भुमि पडिवन्नो॥ ७॥" श्राद्या प्रथमा यासां प्रतिमानां ता दर्शनाऽऽद्यास्तासाम्, षष्ठयां पुनरयं विशेषःएकादशसंख्यानामित्यर्थः । (प्रतिमानाम् ) अभिग्रहविशेषा " पुब्बोइअगुणजुत्ती, विसेसी विजिअमोहणिजो अ। णाम् (प्रपालनम् ) प्रकर्षेण पालनं, विशेषतो गृहिधर्मो वजह अबंभमेगं-ती अराई पि थिरचित्ती ॥८॥ भवतीति अन्वयः । आसां पालने किं भवतीत्याह-(या सिंगारकहाविरो, इत्थीएँ समं रहम्मि णो ठाइ। स्वित्गदि )यासु प्रतिमासु (स्थितः ) निष्ठः (गृहस्थोऽपि) चयइ अ अतिप्पसंग, तहा विभूसं च उकोसं॥६॥ यतितामप्राप्नुवन्नपि, प्रास्तां कृतसर्वसङ्गत्यागोऽनगार इत्य एवं जा छम्मासा, एसोऽहिगी इहरहा दिटुं। पिशब्दार्थः । (विशेषतः) असंख्यगुण्या गुणश्रेण्या (वि जावजीवं पि इम, बज्जइ एअम्मि लोगम्मि ॥१०॥ शुध्यति) क्षीणपापो भवति। अथ पुनः काः प्रतिमाः यासु अवरेण वि आरंभ, नवमीए नो करावए । स्थितो गृहस्थोऽपि विशेषतः शुध्यति ?। उच्यते इसमीए पुणो दिटुं, फासुग्रं पि न भुंजए ॥११॥ "दसण १ वय २सामाइअ, ३, शिक्खित्तभरो पायं पुत्ताइसु अव सेसपरिवारे । पोसह ४ पडिमा ५अबंभ ६ सच्चित्ते ७। धौवममत्ती अ तहा, सब्वत्थ परिणो नवरं ॥१२॥ श्रारंभ ८ पेस ६ उद्दि लोगववहारविरो, बहुसो संवेगभाविश्रमई । ट्ठ १० वजए समणभूए अ॥१॥” इति । पुटवोइअगुणजुत्तो, णव मासा जाव विहिणा उ॥ १३॥" तत्र शकाऽदिदोषरहितं प्रशमाऽऽदिलिङ्गं स्थैर्यादिभूषणं दशम्यां पुनरयं विशेषोऽपि, यथामोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं,भयलोभल जाऽऽदिभिर उद्दिट्टकडं भत्तं, विवजए किमुत्र सेसमारंभ। प्यतिचरन् मासमात्र सम्यक्त्वमनुपालयतीत्येषा प्रथमा प्र से होइ अखुरमुंडो, सिहलि वा धारई कोड ॥१४॥ तिमा १। द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्व जं णिहिअमत्थजायं, पुट्ठी णिश्रएहि गवार सो तत्थ । प्रतिमाऽनुष्ठानसहितानि द्वादशा-पिव्रतानि पालयतीति द्वि- जइ जाणइ तो साहइ, अह णवि तो बेइ ण वि जाणे ॥ १५॥ तीया । त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमाऽनुष्ठा- जइ पज्जुवासणपरो, सुहुमपयत्थेसु णिच्चतलिच्छो । नसहितः सामायिकमनुपालयतीति तृतीया ३ चतुरो मासां पुब्बोदिअगुणजुत्तो. दस मासा कालमासेण ॥१६॥ श्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पाल पगारसीसु निस्संगो, धरे लिंग पडिग्गहं।। यतीति चतुर्थी ४ । पञ्चमासाँश्चतुष्पा गृहे तद्वारे कयलोश्रो सुसाहु व्व, पुवुत्तगुणसायरो ॥१७॥ चतुष्पथे वा परीषहोपसर्गाऽऽदिनिष्कम्पकायोत्सर्गः पूर्वोत पुव्बाउत्तं कप्पड, पच्छाउत्तं तु ण खल एअस्स। प्रतिमाऽनुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी ५ । ओयणभिलिंगसूत्रा-इ सब्वमाहारजायं तु ॥१८॥” इति ॥ एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमाऽनुष्ठाननिष्ठ आवश्यकचूर्णी त्वित्थम्-" राइभत्तपरिगणा पंचमी, सचिः ताऽवसेया, नवरं परमासान् ब्रह्मचारी भवतीति षष्ठी ६ । ताहारपरिगणा" इति षष्ठी, “दिशा बंभचारी, राम्रो परिमासप्तमासान् सचित्ताऽऽहारान परिहरतीति सामील एकडे"त्ति सप्तमी।"दिया विराओ वि बंभचारी.असिणाराए मासान् स्वयमारम्भं न करोतीत्यष्टमी । नवमासान् प्रेष्य वोसटकेसमंसुरोमनहे" त्ति अष्टमी। "पेसारंभपरिगणाए"त्ति रप्यारम्भं न कारयतीति नवमी १ दशमासानात्मार्थ नि दशमी, “उद्दिट्ठभत्तविवजए समणभूए" त्ति एकादशीति पन्नमाहारं न भुक्त इति दशमी १० । एकादशमासाँस्त्य ॥७॥ध०२ अधि०। (अत्र बहुविस्तरः ' उवासगपडिक्सको रजोहरणाऽऽदिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्ते मा' शब्दे तृतीयभागस्थ १०६५ पृष्ठेऽवगन्तव्यः) षु गोकुलाऽऽदिषु वसन् प्रतिमाप्रतिपन्नाय श्रवणापासकाय "उद्दिट्टपेच्छसंगय-उज्झियधम्मे चउत्थए होइ।" उद्दिष्टपात्रं भिक्षां दत्त इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसा प्रेक्षासंगतिकपात्रमुज्झितधर्मकं च चतुर्थमिति चतस्रः पाधुवत्समाचरतीत्येकादशी ११। उक्तं च ऋगवेषणे प्रतिमाः। बृ०१ उ०१ प्रक० । (वस्त्रस्य गवेषणे " दमणगड़िया नेया, सम्मत्तजुअस्स सा इहं बुंदी। प्रतिमा 'वत्थ' शब्दे) (प्रतिमाप्रतिपन्नस्योपाश्रयप्रत्युपेक्षणं कुग्गहकलंकरहिआ, मिच्छत्तखोवसमभावा ॥१॥ 'पडिलेहणा' शब्द ) ('एगल्लविहारप्पडिमा' स्वस्थाने उक्ता) विया पडिमा गया, सुद्धाणुव्वयधारण । (सवभावनायां पञ्च प्रतिमा भवन्ति इति सत्तभावणा'शब्द) मोकप्रतिमा-"दो पडिमाओ *" इत्यादिसामाइअपडिमा ऊ, सुद्धं सामाइथं पि ॥२॥ सूत्रद्वयम्। अस्य संबन्धमाहअट्ठमीमाइपव्वेसु, सम्म पोसहपालणं । पडिमाहिगार पगते, हवंति मोयपडिमा इमा दोमि । सेसाणुटाणजुत्तस्त, चउत्थी पडिमा इमा ॥३॥ निकंपो काउसग्गं तु, पुवुत्तगुणसंजुश्री। ता पुण गणम्मि वुत्ता.इमा उ बाहिं पुरादीणं ।।८७॥ करेद पव्वराईसुं, पंचमी पडिवन्नो ॥४॥ प्रतिमाधिकारः प्रकृतस्तत इमे अपि द्वे मोकप्रतिमे इह भवअसिणाणविअडभोई, मउलिउडो दिवसबंभयारी श्र। तः,प्रतिमाप्रस्तावादिमे अपि प्रतिमे अत्रोपन्यस्ते इति भावः, रति परिमाणकडो, पडिमावज्जेसु दिअपसु ॥५॥" केवलमयं विशेषः-ता अनन्तरोदिताः प्रतिमा गणे स्थितस्योटीका-(मउलिउड त्ति) श्रवद्धकच्छः ॥५॥ क्नाः,इमे पुनः पुराऽऽदीनां बहिःस्थितस्येति संबन्धः अनेन सं. "झायइ पडिमाइठिी, तिलोगपुजे जिणे जिअकसाए । बन्धेनाऽऽयातस्यास्य (सूत्रस्य)व्याख्या-द्वे प्रतिमे प्रज्ञप्त, तद्यथा. णिअदासपच्चणा, अराणे वा पंच जा मासा॥६॥ * सत्रदयं पुस्तके नास्ति, ततो व्याख्यातोऽनमयम् । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy