SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पडिकमण सजणविधिमा मे दि६ ॥ कख्यान कथया नामोच्चारणगुण रिनादेया च यतु) जन्तु ॥४६॥ संप्रति पूर्व जन्मान्तरेऽपि समाधिमा 66 मम मंगलमरहंता, सिद्धा साहू लुां च धम्मो य । सम्मद्दिकी देवा, दितु समादि च बोर्डि च ॥ ४७ ॥ मम मलमा सिका, साधवः तं च गमः धर्मधरिषदको अष्टम्यम्। "बसारि मंगले" इत्यादी मान अत्र तु धर्मान्तर्गतस्येऽपि तस्य पृचपद कामक्रियाभ्य समुदिताभ्यामेव मोकइति पाक्तिका देवाश्च देव्यश्चेत्येकशेषाद्देवा यक्काम्बाप्रभृतयो दद तु प्रयच्कन्तु समाधि वित्तस्वास्थ्यं, बोधि प्रेत्य जिनधर्मप्राप्तिरूपाम् । आइ-ते देवाः समाधिदाने किं समर्थः, न बा ?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य त्रैयर्थ्यम् । यदि समर्थस्तर्हि दूजयाम्येभ्यः किं न मम्यते योग्यानामे ते समय मायोम्यानां योग्यतेप्रमार्थ किं तेर जागलस्तन । सर्वत्र योग्य प्रमाणं परं न वयं विचाराक्रमनियतिवाद्यादि कामयादिना किंतु जिनम सानुयायिनः। तच सर्वनयसमुदा/मकस्याद्वाद मुनतिमेदि " सामग्र वै जनिका इति वचनात् । तथादि-घटनिष्पत योग्यतायामपि आसीवरोऽपि तत्र सहकारिकारणम् । एवमिहापि जीवयोग्यतायां सत्या अपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति तारित कि प्रार्थनेति ॥ ४७ ॥ (३१७ ) अभिधानराजेन्यः | " Jain Education International 39 김 30 तेइति मनु स्वीकृत प्रतिक्रमणं युकं न इतिवाराऽसंभवादितिचेत्, मैवमः यतो नातिवरेष्वेव प्रतिक' मणं, किंतु चतुर्षु स्थानेषु इति । येषु चतुर्षु स्थानेषु प्रतिक्र मणं भवति तदुपदर्शनयाद " परिसिकाणं करणे, किञ्चाणमकरणे श्र पडिकनणं । अस्सद्दण अ तहा, विवरी अपरूवणाए य ॥ ४८ ॥ " प्रतिषिद्धानां सम्यक्त्वादिमाशिन्यावादी मां करणे त्यानां चाङ्गकृतादनियमानामकर निगोद 55विचार तथा विपरीतकपणायामू--उ मार्गदेशनायाम, श्यं हि चतुरन्तावचभवभ्रमातुरीच्या देवितस्यां चानाभोगाऽऽदिना कृतायां प्रतिक्रमणं भवतीति ॥४८॥ घ० (श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अथवा-नास्तीति प्रश्नोतरम् -' धम्म कहा ' शब्दे २७१४ पृष्ठे गतम् ) साम्प्रतमादिसंसारसागर 35वर्गानां वानामम्यो म्यं रसयात्तत्कृमणाया556 "खामेमि सब्वजीबे, सब्वे जीवा खमंतु मे । मिश्री मे सब्वनूपसु, वेरं मज्झ न केाइ ॥ ४६ ॥ " कमयामि सर्वजीवन-समयेध्य प्यानमा तेन वा तेषां कृता पीडा तयोरपगमाद् मर्षयामि सर्वे जीवाः काम्यन्तु मे दुवेष्टितम, अत्र देतुमाह- मैत्री मे सर्वभूतेषु, वैरं मम न केनचित् मातुभिस्तान् सर्वान् स्वशक्त्या यामिन केहितामपि विघाते तेंमिति बैरं हि भूि रम्परानुपाचिकमदादीनमिति ४० साम्प्रतं प्रतिक्रमाध्ययनमुपसंद्रनवसानमप्रमा र्थमाह पक्किम "एमआय मंदिर दुस तिविद्वेण परिक्कतो, वंदामि जिणे च उन्चीसं ॥ ५० ॥ कराव्या नवरं (दुता थिए मां पापकारि पमित्यादिना सम्यगिति व सर्वत्र योग्यम् इत्येवमस्परुचिस स्वबोधनाय प्रतिक्रमण सूत्र के पार्थोऽच विखितो विस्त रास्तु तचूर्णितावसेयः । 33 अत्र प्रसङ्गतोऽन्यान्यपि शेषशायि व्याख्यायन्ते"परिवार सीसे सादम्मिए कुर्ते गणे य । ओ मे के कसाया, सब्बे तिविण खामेमि ॥ १ ॥ आचायें उपाध्याये शिष्ये साधर्मिकं कुले गणेये (मे) मया केsपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवाक्काययोगेन कमयामि ॥ १ ॥ सव्वस्त समण संघ-स्स भगवओ अंजलि करिन सीसे । सव्वं खमावश्या, खमामि सव्वस्स अहयं पि ॥ २ ॥ " सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्ष सर्व कमयित्वा क्षाम्यामि सर्वस्य च श्रहमपि ॥ २ ॥ सव्वरस जीवरासि स्स जावओ धम्मनिदिश्रनिश्रचिन्तो । सव्वं खमावता, खमामि सम्बस्स अहयं पि ।। ३ ।। " सर्वस्य जीवराजवितो धर्मे निहितं निजचित्तं येन स तथा ईशः सबै क्षमयित्वा क्षाम्यामि सर्वस्य अमपि । ३६०२ अधि० । पाक्षिकप्रतिक्रमणे कारि सुपाखी कृते 66 सुखतपशरीरनिराबाधसुखसंजमयात्रानिरवदी" कथनीयं न वा इति प्र उरम्-तथापाकिकप्रतिकमणे संक्रामणाऽदो तेस्कारि सुपात्री" इत्यादिपठ नमधिकं संभाग्य सामाचार्यादायदर्शनात् ४२०२ प्रा० सालपुत्रकुम्भकारकृतं प्रतिक्रमणसूत्रमिति घोष सत्यो, न वा, कस्य कृतिर्वा सा ? इति प्रश्ने, उत्तरम् - श्रारूप्रतिक्रमसूत्रार्थम् इतिपञ्चावृती प्रतिकारकृतमिति घोषस्तु तथ्येतर इति त्रायते २८ ६१०१ प्रका० । द्वयोः श्रा योः प्रतिक्रमण करणसमयेऽथवा सामायिके हते सति एकस्य हस्तारपण बरचसके पालिले उभयोर्मध्ये कस्येधिक समायाति । किमुनावपि प्रतिक्रामतः, एको बेति प्रश्ने, उत्तरम् - द्वयोः श्राद्धयोः प्रतिक्रमण करणाऽऽदौ साबधानतयैकेन चरवलको गृहीतो भवति अथ यदि दितीयदस्तन हेतुना तदा तस्यापथिक समायाति यदि गृहीतोऽध्य सावधानतयैव तोप्रयोपीयांधिको समायातीत १॥ हो० ४ प्रका० । (२) विराधनायां प्रायश्चित्तानि जेणं पडिक्कमंतेइ वा वंदतेइ वा सज्झायं करेंतेइ वा परिभमितेइ वा संचरंतेइ वा गएर वा टिएइ वा पट्ठलग्गे वा उट्ठियलम्मे वा कारण वा फुसियलग्गे भवेजा, से सं आयंबिलं न संवरेक्षा तो चउथे । (महा० ) तेयं वा गिलागणं वा जइ णं कहिं वि केणइ कारणं जाएणं अस गीयत्थगुरुणो णणनाएणं सहसा कयादी पट्ठपडिक्कमं कयं हवेज्जा, तत्र मासं ० जाव अवंदे चउमासे०जाव नूखं For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy