SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पमिक्रमण (२६७) अभिधानराजेन्द्रः। पमिकमण देकम आभिग्रहिकानाभिग्रहिकनिवेशिकानाभोगिकसांशयि- नां वाऽसंप्रयोगचिन्तनम् । एवं शूलशिरोरोगाऽऽदिवेदकभेदात्पञ्चविधमपि, उपाधिभेदतो बहुतरभेदमपि वा विप नाया अपि विप्रयोगप्रार्थनम् २। इष्टशब्दाऽऽदिविषयाणां र्ययसाम्यादेकप्रकारम् । तथा-(एव त्ति अनुस्वारलोपादेवम्, सातवेदनायाश्चावियोगसंप्रयोगप्रार्थनम् ३ । देवेन्द्रचक्रवमिथ्यात्ववदेकविधमित्यर्थः । ( अन्नाणं ति) नमः कुत्सार्थ ादिसम्बन्ध्यद्धिप्रार्थनं च ४ । शोकाक्रन्दनस्वदेहतात्वात् कुत्सितं ज्ञानमज्ञानं संशयविपर्ययानध्यवसायाऽऽत्मको डनविलपनाऽऽदिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विशेज्ञानाऽऽवरणदर्शनाऽवरणकर्मोदयप्रभवो जीवस्थावबोधपरि- यम् । तथा-रोदयतीति रुद्र अात्मैव, तस्य कर्म रौद्रं, तदणामः, तत्प्रभवग्रन्थविशेषाश्च तदप्युक्तक्रमेणानेकविधमप्य- पि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणाऽऽदिप्रणिधानम् १। बोधसामान्यादेकविधमिति । किमित्याह-परिवर्जयन् परिह. पैशुन्यासत्यासद्भूतभूतघाताऽऽदिवचनचिन्तनम् २ । तीव्ररन्, गुप्तो मनोवचनशरीरैः संवृतःसन् रक्षामि सुविशुद्धानि कोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं पपरिपालयामि महाव्रतान्युक्तलक्षणानि पश्चेति पश्चसङ्ख्या- रद्रव्यहरणप्रणिधानम् ३ । सर्वाभिशङ्कनपरं परोपघातपनीति। रायणं शब्दाऽऽदिविषयसाधकद्रव्यसंरक्षणप्रणिधानम् ४। तथा उत्सन्नवधादिगम्यं नरकगतिगमनकारणं समवसेयम् । एते अणवजजोगमेगं, सम्मत्तं एगमेव नाणं तु। च, किमित्याह-परिवर्जयन् गुप्तः सन् रक्षामि महावतानि उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच ॥२॥ पञ्चेति। तथाअनवद्ययोगं कुशलानुष्ठानम् , एकं सकलकुशलानुष्ठानाना दुविहं चरित्तधम्म, दुन्नि य झाणाइ धम्मसुक्काई। मनवद्ययोगत्वाव्यभिचारादेकप्रकारम् । तथा-सम्यक्त्वमिति । सम्यकशब्दः प्रशंसार्थः, सम्यगित्येतस्य भावः सम्यक्त्वं, उवसंपन्नो जुत्तो, रक्खामि महब्बए पंच ॥ ४॥ दर्शनमोहनीयक्षयक्षयोपशमोपशमाऽविर्भूतो जिनोक्ततत्त्व- द्विविधं देशसर्वचारित्रभेदाद् द्विप्रकार,चर्यते मुमुक्षुभिरासेश्रद्धानरूप श्रात्मपरिणामः, तच्चोपाधिभेदादनेकप्रकारमपि व्यते तदिति, चर्यते वा गम्यतेऽनेन निर्वृताविति चरिश्रद्धानसामान्यादेकमेव एकप्रकारमेव, एकजीवस्य चैकदै- त्रम् । अथवा चयस्य कर्मणां रिकीकरणाच्चरित्रं निरुकस्यैव भावादिति । तथा-(नाणं तु त्ति ) तुशब्दस्या. क्लन्यायादिति चारित्रमोहनीयक्षयाऽऽद्याविर्भूत आत्मनो प्यर्थत्वात् ज्ञानमयेकविधमेव, तत्र शायन्ते परिच्छिद्यन्ते विरतिरूपः परिणामस्तल्लक्षणो धर्मः श्रेयश्चारित्रधर्मस्तं, द्वे अर्था अनेनेति ज्ञानमावरणक्षयक्षयोपशमाऽऽदिसमुत्पन्नो म च द्विसंख्ये च ध्याने प्रणिधाने धर्म्य शुक्लं च धHशुक्ने, तत्र तिश्रुताऽऽदिविकल्पाऽऽत्मको जीवस्यावबोधपरिणामः,तच्चाने श्रुतचरणधर्मादनपेतं धर्म्य, तच्च सर्वशाऽऽज्ञाऽनुचिन्तनम् कमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा। तथाहि-लन्धि १। रागद्वषकषायेन्द्रियवशजन्त्वपायावचिन्तनम् २ । शानातो बहूनां बोधविशेषाणामेकदा संभवेऽप्युपयोगत एक ए 5 वरणाऽऽदिशुभाशुभकर्मविपाकसंस्मरणम् ३ क्षितिवलय. व सम्भवत्येकोपयोगत्वाज्जीवानामिति । नन्ववबोधसामा द्वीपसमुद्रप्रभृतिवस्तुसंस्थानाऽदिधर्माऽऽलोचनात्मकम् ।। न्यात्सम्यक्त्वज्ञानयोः कः प्रतिविशेषः?। उच्यते-रुचिः स जिनप्रणीतभावश्रद्धानाऽऽदिचिह्नगम्यं देवगत्यादिफलसाधकं म्यक्त्वं, रुचिकारणं तु ज्ञानम् । यधोक्तम्-" नाणमवायधि ज्ञातव्यम् । तथा-शोधयत्यष्टप्रकारं कर्ममलं शुचं वा शोकं ईश्रो, दसणमिटुं जहोग्गहेहारो। तह तत्तरुई सम्म, रोइ क्लमयत्यपनयतीति निरुक्तविधिना शुक्लम् । एतदपि पूर्वगज्जइ जेण तं नाणं ॥१॥ " एतत्किमित्याह-उपसम्पन्नः प्र तश्रुतानुसारिनानानयमतैकद्रव्यगतोत्पत्तिस्थितिभङ्गाऽऽदि. तिपन्नी युक्तः श्रमणगुणैः रक्षामि पालयामि महाव्रतानि पर्यायानुस्मरणाऽऽदिस्वरूपम् अवधासंमोहाऽऽदिलिङ्गगभणितस्वरूपाणि पञ्चेति पञ्चसङ्ख्यापरिच्छिन्नानीति । म्यं मोक्षाऽऽदिफलप्रसाधकं विज्ञेयम्। शेषं प्राग्वद् शेयमिति। तथा तथादो चेव रागदोसे, दुन्नि य झाणाइ अट्टरोदाई। किएहा नीला काऊ, तिन्नि य लेसाउ अप्पसत्याउ । परिवज्जतो गुत्तो, रक्खामि महब्बए पंच ॥३॥ परिवजंतो गुत्तो, रक्खामि महव्वए पंच ।। ५ ॥ (किराह त्ति) विभक्तिव्यत्ययात्कृष्णाम्, (एवं नील ति) द्वावव द्विसङ्ख्यावेव, कावित्याह-रागश्च द्वेषश्च रागद्वेषौ, नीलाम् ( काउत्ति) कापोती चेत्येतास्तिस्नस्त्रिसंख्याः, तत्र अनभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रं चशब्दो योजित एव, लिश्यन्ते लिप्यन्ते प्राणिनः कर्मणा रागः, अनभिव्यक्तकोधमानलक्षणभेदस्वभावं. प्रीतिमात्र यकाभिस्ता लेश्याः कृष्णाऽऽदिद्रव्योपाधिका जीवपरिणामतु द्वेषः, तो परिवर्जयन्निति योगः । तथा-द्वे च द्विसङ्ख्ये च विशेषाः । श्राह च-"श्लेष इव वर्णबन्धस्य कर्मबन्धस्थिध्यायते चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्याती वा ध्याने, तिविधाय ।" तथा-कृष्णाऽऽदिद्रव्यसाचिव्यात्,परिणामो अन्तर्मुहर्तमात्रकालमेकाग्रचित्ताध्यवसाने । यदाह-"अंतो. यात्मनः। स्फटिकस्यैव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" मुहुत्तमित्तं, चित्तावत्थाणमेगवत्थुम्मि । छ उमत्थाणं झाणं, इति । ताः किंविशिष्टा इत्याह-अप्रशस्ता अप्रशस्तस्वरूपजोगनिरोहो जिणाणं तु ॥१॥" ते एव नामग्राहमाह-श्रात त्वात् क्लिटकर्मबन्धहेतुत्वाचारित्राऽऽदिगुणलाभविघातनिमि. च रौद्रं चाऽऽतरौद्रे, तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवम् , ऋते वा पीडिते प्राणिनि भवमात, तवामनोज्ञानां त्तत्वाञ्चासुन्दराः। किमित्याह-परिवर्जयन्नित्यादि पूर्ववदिति। शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवाय तथासाऽऽदिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं, भावि- तेऊ पम्हा सुक्का, तिनि य लेसा उ सुप्पसत्थाउ । ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy