SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ( २६२ ) अभिधानरा जेन्सः | पडिकमण अथापरस्मिन् चतुर्थे चतुःसङ्घये भदन्त ! महामते मैथु नाद्विरमणं जिनेनेोक्तमतः सर्वे भदन्त ! मैथुनं मिथुनकर्म प्रत्याख्यामि । ( से त्ति) तद्यथा देवं या मानुषं या तैर्य ग्योनं वेत्यनेन द्रव्यपरिग्रहः । तत्र देवानामिदं दैवमप्सरोमरसंबन्धीति भावः । मनुष्याणामिदं मानुषं, स्त्रीपुरुष. सत्कमित्यर्थः । तिर्यग्योगी भयं तैर्यग्योनं वडवाश्वादिप्रम वमित्यर्थः । (नेव खयमित्यादि ) गतार्थम् । अत्र च देयं ये त्यादिना इव्यतो मैथुनमुकम् अनेन च चतुर्विधमैथुन पलक्षितमित्यतस्तङकाम आह से मेहुणे चउन्वि पाते। तं जहा दव्य खित्नओ, कालओ, भावो ४ । दव्व णं मेहुणे रूवेसु वा रूवसहगएसु वा, खितो गं मेहुणे उडलोए वा अहोलोए वा तिरियलोएवा, कालं मेहुणे दिया वा राम्रो, वा भावओो सं मेहुणे रागेण वा दोसेण वा ।। तन्मैथुनं चतुर्विधं प्रज्ञप्तम् । तद्यथा- द्रव्यतः १, क्षेत्रतः २० कालतः ३, भावतः ४ । तत्र द्रव्यतो मैथुनं रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि निर्जीवनि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि पुरुषाइनाशरीराणि भूषणसहितानि तु रूपसहगतानि क्षेत्रतो मैथुनम् ऊर्ध्वो वा मेरुनशाना ऽऽदिषु संभ बति, अधोलोके या अर्थाग्राममापतिभवनाऽऽदिषु तिर्यग्लोके या द्वीपसमुद्राचलाऽऽदिषु। (पा० ) [ ऊर्ध्वीप्रमा गं स्थितिश्च' उडलोग ' शब्दे द्वितीयभागे ७५२ पृष्ठे प्रतिपादिता ] [ अधोलोक वक्तव्यता ' अहोलोय ' शब्दे प्रथमभागे ८१२ पृष्ठे गता ] [ तिर्यग्लोकवृत्तम् तिरियलोगशब्दे चतुर्थभागे २३२२ पृष्ठे गतम् ] प्रकृतमुख्यतेकालतो मैथुनं दिवा वा रात्री वा स्यात् । भावता मे धुनं रागेण वा मायया लोभलक्षणेन द्वेषेण या कोपमानलक्षणेन । तत्र मायया मैथुनसंभवो यथा-' एगो साहू एगाए अगारी संजायसंबंधी बाहुज्ञपार गरदस्त परिवारणाविरहमती निवड गुरुदिनंद जहा भव ! दु स मे गाढमुदरं ता अगुजाह जे पच्चासन्नगि ग तू हापयन्तम्गिणा पवावेनि गुरुणा वि श्रविन्नायपरमत्थे विसज्जिश्रो गन्तुरा अगारिं पडिसेवित्ता समागश्रो भइ-' उवसंता में वेयरा ति । ' लोमेन तु मैथुनसम्भवो ऽमुने।दाहरणेन भावनीयः'तगराए नयरीए अरिहमित्तो नाम आयरिश्रो विहरइ । त स य समीपे दत्तो नाम वाणियश्री भद्दाए भारियाए पुत्तेगय अरहन्नएस सद्धिं पव्वइओ । सो तं खुड्डगं न कयावि मिक्वा हिंडावे, पदमालियाई पीसर एवं वसो सुकु मालो जाओ, साहरा य अप्पत्तियं, जं सो भिक्खाइसु न हिंडा, परंतीवन तरंति किंचि मणि । अन्नया सोखती कालच तो साह ितरस दो तिन्निदि बसे भत्तं दाउ भिक्खाए ओयारिओ, सो सुकुमालसरीरो गिम्हें उपर हेडा व उती पस्यो श्रतीव तराहाभिभूत्रों छायाए वीसमंतो एगाए पउत्थवश्याए मणियमदार निवभवडिया रिद्धी, श्रीरालमुकुमालसरीतिका ती तहिं अनुराधां जाओ तो डीए सद्दावित्ता पुच्छिश्रो- ' किं मग्गसि त्ति । तेत्तं ' भि Jain Education International परिक्रमण - 6 क्खति । ' तत्र श्ररणाए दवाविया से य मोयगा । तो पुणो पुच्छि किं निमित्तं तुमं धम्ममिमं करोसि ?। सो भइसुदनिमित ती जंपियंस एवं तोमर स मार्ग भीगे भुजाहि मा हाथ सुहं परिव्याऊ असा गवसंदिजमुद्रापार अध्यायं किलेसे सि' सो विउ तज्जिश्र उवसग्गज्जतो य पांडेभग्गो पच्छन्ने ठिश्रो भोगे अजर, साहूहि य मग्गिश्रो, न दिट्ठो, पच्छा से माया उम्मतिया जाया पुनसोगेण नयरं भमंती अर नयं विलयंती जं जहिं पासइ तं तहिं सव्वं भणइ श्र रहन्न दिट्ठोत्ति । एवं विलवमाणी भयइ, जावन्नया तेणोलीयणगएण दिट्ठा, पच्चभिन्नाया। तत्रो ताहे चैव श्रोरित्ता पाए पडिओ । सा वि तं पेच्छिऊण ताहे चैव सत्थचित्ता जाया । ताए भन्नइ' पुत्तय ! पव्वयाहि ' मा ति त्थयराण माणं विराहिय दोग्गई जाहिसि ।' सो भइ-'अम्मो ! न तरामि दीहकालं संजमं परिवालिउं, जइ परं ग जिम विप्यमविहिणा कालं करेमि मायार भणियं एवं करेहि मा पुरुष ! अजय भविव संसारसागरे निमजाहि" यतः" वरं पवेद जलिये हुवास सं न याचि भगं विरसं वयं वरं हि मच्चू सुवि कम्मुणो, न याचि सीलक्खलियस्स जीवियं ॥ १ ॥” इति । पच्छा सो गुरुगा आलोय पडितो। समारोवियपंथ महव्ययभरी कयास भविष तांहे थे तत्ससिलायले पायवगम करे, मुहते सुकुमालसरीरीति नवदीय पिंडी व उस लीग सि 1 कोपेन पुनर्यथा "एगो साहू गामंतराओ गुरुसमीपमागच्छती अंतरा परि वाइयं संमुहमिति पेच्छिय एयाए पवयणपच्चयाए वयं भंजामिति पट्टचित्तो तत्थेव तं पडिसेवित्ता गुरुसगासमागओ कांदे जहा मए परिव्यापार वर्ष भांति मानेन पुनर्यथाएगम्म गच्छे एगो तर मोहरामि तं गा तरुण महिला श्रभोववन्ना चिंते-' श्रहो रहावट्ट हाइविभूसावियारविरयस्स वि इमस्स साहुस्स लावन्नसिरित्ति। तत्र सा तं बहुसो श्रोभासेद्द, न य सो तमभिलसइ, तो अन्नया तीए भणियं, जहा " फुडं तुमं नपुंसगो सि जो दहासुरचितं मणहरजो पि मं न मासि तसा वि संजायाहंकारेण सा दर्द पडिसेवियत्ति " इह च वेदप्रभवत्यान्नप्रवृत्तेर्वेदोदयसत्ता सर्वत्र समयसंपति यादिचतुङ्गी पुनरियन" ना मेगे मेहुणे, नो भावओ । भावओ नामेगे, नो दव्वो । एगे दव वि, भाव वि । एगे नो दव्वओो, नो भावओो । तत्थ अरतदुट्टाए इत्थियाए बला परिभुजमाणीए दव्वश्रो मेहु नो भाव। मेलापरिणय तदसंपत्ती भा वो नो दव्व । एवं चैव संपत्तीए द्व्य वि, भाव वि । चत्थो पुरानो त्ति । 9 जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स समाहियस्स विश्वमूलस्स संतिष्पहारास्स अहिरसोवन्नियस्स उवसमप्पभवन्स नवयंभचेरगुत्तस्स अपयमास्स भिक्खावितिस्स कुक्खीसंबलस्स निरग्सिरस , For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy