SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ (२७) पडिक्कमण भनिधानराजेन्द्रः। पडिक्कमण विशुद्ध्यर्य द्वादशचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् ।। सिकयोः पञ्चसांवत्सरिके च सप्तगुर्वाद्याः कस्याः, यदि वो ततो मुखवत्रिकाप्रतिलेखनापूर्व वन्दनकं दत्वा क्षमाश्रमण- | शेषौ तिष्ठत इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । पूर्व " इच्छाकारेण संदिसह भगवन् ! अम्भुट्टिो मि स. (१२) एतद्विधिसंवादिन्यश्चेमाः पूर्वाssचार्यप्रणीता गाथा:माप्तखामणेणं अजितरपक्खि स्वामे उं" इत्यादि जणिस्वा कमणकं विधत्ते । अत्र-पूर्व सामान्यतो विशेषतश्च पा पंचविहाऽऽयारविसु-किहेउमिह साह साबगो वा वि। विकाऽपराधे कृमितेऽपि कायोत्सर्ग स्थितानां मकाप्रभा पकिकमणं सद गुरुणा, गुरुविरहे कुण इक्को वि ॥ १ ॥ बमुपगतानां किश्चिदपराधपदं स्मृतं भवेत, तस्य कमणनिमित्तं बंदिसु देहयाई, दाउंड राइए जमासमणे । पुनरपि कामणकरणं युक्तमेव । तत उत्थाय " इच्छाकारे. भूनिहिश्रसिरो सयला-प्रारमिच्चाकर दे ॥२॥ ण संदिसह भगवन् ! पाखीस्वामणां खाम ? इच्छं" ततः सामाइमपुवमिच्छामि ठाउं काउस्समामिच्चाइ । साधवश्चतुर्भिः कमाश्रमणैः चत्वारि पालिककमणानि कु. सुत्तं जणि पसंदि-भुअकुप्परवरिअपहिरणओ ॥३॥ वन्ति । तत्र च राजानं यथा माणवका अतिकान्ते माजव्य- घोङगमाहअदोसे-हि बिरदिनं तो करेइ उस्सगं । कायें बहु मन्वन्ते । यत अखाएमतबलस्य ते सुप्तु कालो नाश्रिहो जाणुकं, चवरंगुन ठविभकपिट्टो ॥४॥ गतोऽन्योऽप्येवमेवोपस्थितः, एवं पाक्षिकं बिनयोपचारम् । "इ. तत्थ य धरेइ दियप, जहक्कम दिणकर अ अपारे। धामि स्वमासमणो पियं च मे" इत्यादिप्रथमकामसूत्रेण पारेतु नमोक्कारेण, पढ चउवीसथयं दंड।।५।। तथास्थित एव साधुराचार्यस्य करोति । १। ततो द्वितीय-कम संडासगे एमजिअ, उवविभित्र अलग्गविश्यबाजुओ। णके चैत्यसाधुवन्दनं निवेदयितुकाम:-" इच्छामि खमा. मुहणंतगं च कार्य, पेहए पंचवीस इहं ॥६॥ समणो पुचि" इत्यादि जणति ।२। तदनु तृतीये-श्रात्मानं गु उहिअठियो सविणयं, विहिणा गुरुणो करे किश्कम्मं । सन् निवेदयितुम्--" इच्छामि खमासमणो अनुदिओ हं तुम्न बत्तीसदोसरहि अं, पणवीसावस्सगविसुद्धं ॥ ७॥ पह" इत्यादि भणनि । ३ । चतुर्थे तु-यच्छिका ग्राहितस्तमनु अह सम्ममवणयंगो, करजुगविदिधरिअपुत्सिरयदरणो । प्रहं बहुमन्यमानः " इच्छामि स्त्रमासमणो अदमवि पुवाई" परिचिंति अश्यारे, जहक्कम गुरुपुरो विपडे ॥ ८ ॥ इत्यादि वक्ति ।४। (पताश्चतस्रः कमापना मूल-पातः तृती मह उवविसित्तु सुत्तं, सामाअमाइग्रं पढिपयो। यजागे ४२१-४२२ पृष्ठे गताः सन्ति) एतेषां चतुर्णी पाक्षिकक्क- अनुहियो म्हि इच्चा-पढा दुहश्रो चित्रो विहेणा ॥६॥ मणकानां प्रत्येकमन्ते "तुम्भेहि समं १, अहमवि बंदामि चेह- दाकण बंदणं तो, पण गाइसु जसु खामए तिनि । आई २, पायरिअसंतिनं ३, नित्थारपारगा होद इति ४," किरकम करिभायरिअ-मागाहातिगं पढ ॥१०॥ (पतन्निरूपिका सव्याख्या गाथा तृतीयभागे ४२१ पृष्ठे गतारित) इभ सामाइनस्स-गसुत्तमच्चरित्र कानसम्गचित्रो। श्रीगुरुक्ती शिष्य:-" इच्छं ति " भणति । श्रावकाः पुनरेकै चिंता उजो अटुगं, चरित्तप्रश्नारसुरिकए ॥११॥ नमस्कारं पठन्ति । तत:-" इच्छामो अनुसट्टि ति" अणित्वा विहिणा पारिसम्म-ससुछिदेउं च पढ उजो अं । वन्दनदेवसिकक्कमणकवन्दनाऽऽदि दैवसिकप्रतिक्रमणं कुर्यात् । तह सवलोअरिहं-तचेाराहणस्सगं ॥१२॥ श्रुनदेवतायाः पाक्षिकसत्रान्ते स्मृतस्न तहिने तत्कायोत्सर्ग- कारं जोमगरं, चितिअ पारे सुरूसम्मत्तो। स्थाने भवनदेवतायाः कायोत्सर्गः। केत्रदेवतायाःप्रत्यहं स्मृ. पुक्करबरदीब, कह सुश्रसोहानिमित्तं ॥ १३ ॥ तौ नवनस्य केत्रान्तर्गतत्वेन तवतो भवनदेव्या अपि स्मृतिः पुण पणवीसुस्सासं, उस्लम्गं कुणइ पारए विहिणा। कतैव । तथापि पर्वदिने तस्या अवि बहुमानाईत्वात कायो तो सयकुसताकरित्रा-फलाण सिद्धाण पढ थयं ॥२४॥ त्सर्गः साक्षाक्रियते, स्तवस्थाने च मलार्थमजितशास्तिस्त- अह सुमसमिबिहउं, सुभदेवीए करे नस्सन्गं । वपाच इति । अत्रापि पाक्षिकप्रतिक्रमणे पञ्चविधाऽऽचारविशु- चितेश नमोकार, सुण व देई व ती थुरं ॥ १५ ॥ फिस्तत्तत्सूत्रानुसारेण स्वयमच्यूह्या । सा चैवं संमाध्यते-काना. एवं जिससुरीए, उस्सग्गं कुणा सुण देश थुई। 5ऽदिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि संयुद्धक्षमणानि च का. पदिऊण पंचमंगल-मुवषिसा पमज संडासे ॥ १६ ॥ नाऽऽचारभ्य, द्वादश "लोगस्स"कायोत्सर्गानन्तरं प्रकटवतुशि पुत्रविहिणेव पेदिम, पुत्ति दाऊण बंदणे गुरुणो । तिस्तवकयनेन दर्शनाचारस्य,अतिचारानोचनप्रत्येककम- इच्चामो अणुसहिति भणि आणूहितो ठाइ ॥ १७ ॥ णकवृहल्लघुपातिकसूत्रकबनसमाप्तिपाकिकक्षमणकाऽऽदिनिश्वा. गुरुपुष्गहरो पुति-छि बलमाणस्वरस्सरो पढ । रित्राचारस्य,चतुर्थतपःप्रभृति द्वादश लोगस्स' कायोरलगा. सकस्थयथयं पढिज, कुसाद व पच्छित्तबस्सगं ॥ १८ ॥ दिभिवाह्याभ्यन्तरतपत्राचारस्य, सर्वैरप्यतः सम्यगाराधितै- एवं ता देवसिम, राइअमवि एवमेव नवरि तहिं । बीयाssचारस्य शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिकलांव- पढमं दामिच्छामि कम पढ सक्ययं ॥ १६ ॥ सरिकप्रतिक्रमणयोरपि संत्राम्यम् । इति पाक्षिकप्रतिक्रमणकमः। हिाकरे विहिणा, उस्सग्गं चितए अउजोधे । (१०) चातुर्मालिकसांवत्सरिकयोरपि क्रम एष एव । नवरम्- बी सणसुद्धा-प चितए तस्थ इममेव ॥ २० ॥ नाम्नि विशेषः। कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमले विंशति- ताप मिसाइनार, जहक्कम चितिकण पारे । चतुर्विशतिस्तवचिन्तनं,सांवत्सरिकप्रतिक्रमणे व चत्वारिंशश्चत सिस्थवं पढित्ता, पमज संडासमवविम॥ २१ ॥ विशतिस्तवाः, तदन्ते एको नमस्कारश्च चिम्त्यते । कमणके व.. पुवं व पुत्तिपैहण-बंदणमालोसुत्त पढणं च । "चउपहं मासाणं, अटुराहं पक्वाणं, इगसयवीसराइंदिमा" बंदणखामणवंदण-गाहातिगपढणमुस्सग्गो ॥ २२ ॥ तथा-"बारसरह मासा, चउबीसएडं पक्खाणं,तिनि सयस. तत्थ य चिंता संजम-जोगाण न हो। जेण मे हाणी । ट्रराशंदयाण" इत्यादि वक्तव्यम् । साघवश्व-पाक्षिकचता। तं पमिबजामि तवं.ग्म्मासं तान काउमझें ॥ २३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy