SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ (२७४) पडिक्कमण प्रनिधानराजेन्द्रः। पडिक्कमण देषवन्धनव्युत्पत्ति:- दोसवन्धण' शब्दे चतुर्थभागे २६४१ मणं, परिग्गहाम्रो वेरमणं । पमिक्कमामि पंचहिं समिईहिंपृष्ठे गता) (दएमस्वरूपम् दण्ड' शब्दे चतुर्थभागे २४२० इरिभासमिईए, भासासमिईए,एमणासमिईए, पायाण भंडपृष्ठे विस्तरता प्रतिपादितम् । तत्र मनोदएम-मणदंड' शब्दे पश्यते ! वचोदएड:- वरदम' शब्दे, तत्रोदाहरणं चापि तत्रैव।। । मत्तनिक्खेवणासमिईए, जच्चारपासवण खेलजयसिंघाणपारिकायदपड:- कायदा' शब्दे तृतीयभागे ४६५ पृष्ठे गतः )। ट्ठावणियासमिईए। पमिकमामि छहिं जीवनिकाएहिं-पुढवी(गुप्तिशब्दार्थ:-' गुत्ति' शब्द तृतीयभागे ६३३ पृष्ठे गतः ।। कारणं, आऊकारणं, तेजकारणं, वाऊकाएणं, वणस्स. तत्र मनोगुप्तेत्रिविधत्वम्-'जोग' सब्दे चतुर्थनागे १६१६ इकारणं, तसकाएणं । पडिक्कपामि छहिं लेसाहि-किएह. पृष्ठे गतम् । बाग्गुप्तिम्-'बागुत्ति' शब्दे सोदाहरणां व्याख्या. क्यामि । कायगुप्तिः कायगुत्ति' शब्दे तृतीयभागे ४४९ पृष्ठे खेसाए, णीललेसाए, काजोसाए, तेउलेसाए, पहलेप्रतिपादितव)(शल्यभेदाः तदव्युत्पत्तिश्वः सख' शब्दे । तत्र साए, सुक्क साए । मायाशल्यम-मायास' शब्दे । निदानशल्यम् णियाणस. (क्रियाशब्दार्थःस्वरूप तद्भेदाश्चः-किरिया' शब्दे तृतीयभागे 'शने चतुर्थभागे २१०८ पृष्ठे गतम् । मिथ्यादर्शनशल्यम्-५३५पृष्ठे, तत्प्रतिक्रमणं चाऽपि ५५० पृष्ठेऽस्ति । तत्र कायिक्या:'मिगदसणसल्ल' शब्दे बयते)(गौरवस्वरूपम्-'गारव' 'कायिकी' शब्द तृतीयभागे ४०४ पृष्ठे गता । अधिकरणिक्या: - शब्ने तृतीयभागे ८७० पृष्ठे गतम् । तत्र ऋषिगौरवव्युत्पत्तिः 'भगिरणिया' शन्दे प्रथमभागे ८०५ पृष्ठे गतम् । प्राषिक्या:. 'इकिगारव' झाब्दे द्वितीयभागे ५८३ पृष्ठे गता। रसगौरवस्वरूप. 'पाउसिया' शम्दे । पारितापनिक्याः 'पारिताबरिणया' शब्दे म्-'रसगारव' शब्दे । सातागौरवस्वरूपम्-'सायागारब' शब्दे वक्ष्यते । प्राणानिपातिक्या:-'पाणाइवायकिरिया' शब्दे । ) पक्ष्यते) (विराधनास्वरूपम्-'विराहणा' शब्दे वक्ष्यते । तत्र शा. (कामगुण राम्दार्थ:- कामगुण' शब्दे तृतीयभागे ४३४ पृष्ठे नबिराधना-'णाणबिराहणा' शब्दे चतुर्थभागे १६६३ पृष्ठे गता। गतः । तत्र शब्दस्य..'सह' शब्दे । रूपस्य-रूब' शब्द । दर्शनविराधना-'दसणविराहणा' शब्दे चतुर्थनागे २४३५ पृष्ठे रसस्य 'रस' शब्दे । गन्धस्वरूपम्-'गन्ध' शब्द तृतीयभागे विशेषतोऽस्ति । चारित्रविराधना-विराहणा' शब्द) ७६४ पृष्ठ गतम् । स्पर्शविस्तरः-- फास' शब्देऽस्मि पमिकमामि चनहिं कसाएहिं कोहकसाएणं,माणकसाएणं, नेव भागे घदयते ) ( पञ्चमहावतशब्दार्थ:-'पंचम मायाकसारणं लोभकमाएणं । पमिकमामि च नहिं सन्नाहिं हब्वय ' शब्दे । तत्र प्राणातिपातविरमणम्-' पाणावा. यबेरमण ' शब्देऽस्मिन्नेव भागे वक्ष्यते । मृषावादविरमश्राहारसनाए, जयसन्नाए, मेहुणसन्नाए, परिग्गहसन्नाए । णम- मुसावायवेरमण ' शब्दे । अदत्तादानविरमणम् । पमिकमामि चाहिं विगहाहि-इत्थीकहाए, जत्तकहाए, दे- 'अदत्तादाणवेरमण' शन्दे प्रथमभागे ५४० पृष्ठे गतम् । सकहाए, रायकहाए । पमिकमामि चनहिं काणेहि-अटेणं | मैथुनविरमणम्-'मेहुणवेरमण' शब्दे । परिग्रहविरमणम्जाणेणं, रुदेणं जाणेणं,धम्मे झाणेणं, सुक्केणं झाणेणं । परिग्गहवरमण' शब्दऽस्मिन्नेव भाग वक्ष्यते ) ( समिां र्थ:-'समिर' शब्दे । तर्यासमितिखरूपम् इरियासमिर' ( कषायस्वरूपं तद्भेदाश्च-' कसाय ' शब्द तृतीयभागे ३९४ पृष्ठादारस्यगताः । तत्र क्रोधकषायः-' कोहकसाय' शब्दे द्वितीयत्नागे ६३१ पृष्ठे गतम् । भाषासमितिव्युत्पत्तिस्तच. ब्दार्थस्त उदाहरणं च- भासासमि' शब्दे वदयते । एषणासशम्ने तृतीयजागे ६८५ पृष्ठे प्रतिपादितः । मानकषाय:• माणकसाय' शब्दे वदयते । मायाकषायः- मायाक मितेविस्तर:-'एसणासमिर' शब्दे तृतीयभागे ७२ पृष्ठे गतः। साय' शदे द्रष्टव्यः । लोभकषाय:-' लोभकसाय' शम्दे प्रादानजाममात्रकनि केपणासमितिव्याख्या--भादाणभंकमत्त. णिकरनेवणासमिर' शब्दे दि० भा०२१६ पृष्ठेऽवलोकनीया। उ. विस्तरतः प्रतिपादयिष्यामि ) ( संचास्वरूपम् - ' सम्मा' चारप्रस्रवणस्नेलशिकाणजल्लपारिष्ठापनिकासमितिव्याख्या... शब्ने । 'सत्रातदारसंशा--' 'आहारसम्मा'शब्दे द्वितीयजागे चारपासवणखेलसिंघाणजवपारिद्वावणियासमिह' शन्दे द्वि५२७ पृष्ठे गता । भवसंझा-'भयसम्मा' शब्दे कष्टव्या । भैथुन. तीयभागे ७३३ पृष्टे विस्तरतः प्रतिपादिता) (परजीवनिकायसंका मेहुणसम्मा' शब्दे । परिग्रहसंशा-'परिग्गहसम्मा' शब्दे ) व्याख्या-'जीवणिगाय' शब्दे चतुर्थभागे १५५२ पृष्ठे गता । (विकथास्वरूपम्-'विगहा' शब्दे । तत्र स्त्रीविकथा... तत्र पृथिवीकायिकस्य--'पुढवीकाश्य' शब्देऽस्मिन्नेव ना. । स्थिकहा'शब्दे द्वितीयत्नागे ५८५ पृष्ठे अश्या, तद्भेदाश्चापि गे वक्ष्यते । अपकायिकस्वरूपम् श्राउकाय' शब्दे द्वितीयभा. तत्रैव । भक्तविकथा बिस्तरत:- भत्तकहा' शब्दे । देशचि गे २० पृष्ठेऽस्ति । तत्र तेजस्कायिकविस्तर... तेउकाइय' कथा..'देसकहा' शब्दे २६२७ पृष्ठे गता | राजविकथा-- शब्दे चतुर्थनागे २३४३ पृष्ठस्ति । वायुकायिकभेदा:-'वाउ. 'रायकदा' शब्दे ) (ध्यानशब्दार्थः सद्भेदाः स्वरूपंच-काण' काश्य' शब्दे बटव्याः। वनस्पतिकायिका-यणप्फ' शब्द । शब्द चतुर्थनागे १६६१ पृष्ठे गताः। तत्रासध्यानस्य. 'अट्टज्माण, 'वणफरकाश्य' शन्दे च वक्यते । त्रसकायिकशब्दार्थ:--'तशब्दे प्रथमभागे २३५ पृष्ठे गतम् । रौषध्यानस्य- 'रोद्दज्माण' सकाय' शब्दे चतुर्थभागे २२१४ पृष्ठे गतः।) (बेश्याविस्तर. शब्दे । धर्मध्यानस्य च धम्मज्माण' शन्दे चतुर्थनागे २७१६ 'लेस्सा' शब्द । तत्र कृष्ण लेश्याऽर्थः-'किराह लेस्सा'शब्दे। पृष्ठे गतम । शुक्लभ्यानस्य-'सुकाण' शब्दे वक्ष्यते ) नीमेश्याव्याख्यानम-गील लेस्सा' शब्दे चतुर्थभागे ११५४ परिकमामिपंचाहि किरियाहिं (आव) पडिक्कमामि पंच पृष्ठे गतम् । फापोतलेश्या च-' काऊलेस्सा' शब्दे तृतीयभागे हिं कामगुणेहि-सद्देणं,रूप, रसेणं,गंधेणं, फासणं । पमि- ४२८ पृष्ठे गता । तेजोलेश्याऽर्थविस्तर:--'तेकलेस्सा'शब्दे। कमामि पंचहि महब एहि-पाणावायाअोवेरमणं, मुमा- पालेश्या च-पम्ह लेस्सा' शब्दे । शुक्लेश्या च-मुक्क वायानो वेरमा, अदिवादादाओ वेरमणं, मेहुणाओ वेर- लेस्सा' शब्दे)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy