SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पनिकमण [विशुपये "पुक्खर परदीय" इत्यादि सूत्रम् "सुख भागबम करेमि काउस इत्यादि पतितुति स्तवचिन्तनरूपं कायोत्सर्गे कुर्यात् । पारयित्वा च तं ज्ञानद शनचारित्राचारनिरतिचारसमाचरणफलभूतानां सिद्धानां "सिद्धार्थइति स्वयं पतितुतिस्तव नितीपश्चारिमा बारविहेतुः कायोत्सर्गः एक पारिवार दिवसात यात्रपनि म तिर (२६) अभिधानजेन्द्रः । 39 | को इतिवचनात्पूर्वेकयुक्त्या चारित्राचार हा मायायारेश्यो शिदाचित संनायते ? नातनयोः तृतीयचतुर्थयोर्शना बारामा चार विशुद्धिहेतुकयोरिति स्थितम् । अथ सिद्धस्तवपठनानन्तरमासनोपकाबिते तो मानो यन्तार श्री ततोऽपि चाप्रापदनन्दीश्वरादिबहुत नमस्कारपाम्" बार अस" इत्यादिगाथां पठति पारि द्यावाणां विधाय सकतवमनुष्ठानस्य श्रुतहेतुकल्या समृद्धयम् अदेवयाद करेमि काउ स्थ" इत्यादि निचितायाः स्मर्तुः कर्म कहेतुत्वेन * श्रुतदेवतायाः कायोत्सर्ग कुर्यात्तत्र च नमस्कारं चिन्तयति । देवताद्याराधनस्य स्वल्पयन साध्यत्वेनाष्टो च्वासमान वा कायोत्सर्ग इत्यादि हेतुः संनाय्यः पारवत्या च तं तस्याः स्तुतिपतिदेया भगवई" इत्यादि मन्येन दीप वाति ताया अपि स्मृति तस्याः कायोत्सर्गानन्तरं तस्या एव स्तुति भणति । यच्च प्रत्यहं क्षेत्रबतायाः स्मरणं, त तृतीये वतेऽभीक्ष्णाव ग्रह याचना रूपभावनायाः सत्यापनार्थ संज्ञाध्यते । ततः पञ्चमङ्गलभणनपूर्व संदंशकं प्रविशतितमुख कार्य प्रतिविषय श्रीगु चन्दन दयावा" इति भणित्वा जानुभ्यां स्थित्वा कृतमसति पूर्वकं स्तुतित्रयं पति, पूर्वोक्तचन्दनकदानं श्रीगुइया कृतावश्यक विनेयस्य या युध्यामा प्रतिकमिति विपनार्थ लोकेऽपि राजादीनामादेशं विधाय प्रयातेषामादेश करणं निगद्यते, एवमिहापि ज्ञेयम् । एतदर्धश्चायम् - इच्छाम अ नित्रषामः, अनुशास्ति गुत्रज्ञां, प्रतिक्रमणं कार्यमित्येवं रूरांतां च वयं कृतवन्तः स्वाभिलाघपूर्वकं न तु राजवेष्ट्यादिना । इत्थं संभावना विधानं च " इच्छामो असा " इति जनानन्तरं श्री गुरूणामादेशस्याश्रवणात् । एवं च प्रतिक्रमणं संपूर्ण जातम् । तत्पूर्वीभवनाथ संपन्ननिभैर प्रमोदप्रसराकुलयमान स्वरेण वर्धमानाक साधनायकत्वात् श्रीमानस्थ स्तुति नमोऽस्तु मानायइत्यादिरूपं श्रीगुरुभिरेक प्रतिक्रमणे तु श्री गुरुपर्वशेषमान सुचनार्थे तिसृष्वपि स्तुतिषु नणितासु सतीषु सर्वे साधवः युगपत्पति" बालमन्दमुखीणां नृणां चारित्र काणाम अनुग्रहार्थे त्याच संस्कृतेऽनधिकारित्वसुचनात् "1 कृतः॥१॥ श्राविका नमोऽईदिनन्तु मानाय पादिस्थाने संसाराचानलेत्यादि च पठन्ति । प्रति Jain Education International आवश्यकता केन विरचिताविश्यावश्यकेडी पकाया मम । पनिकमण मणे तु विशालनेत्यादिकेची पू अधिकारिवाद नमोस्तु वर्षमात्यादीनां पूवेन पतीत्याय श्रीगुरुनाथस प्रतिस्तुतिप्रान्तम्- " नमो खमासमणाणं इति गुरुनमस्कार। साधुभिते । तन्नृपाचा प्रतिवार्तामा जी वेत्यादि भणनवत्, श्रीगुरुवचः प्रतीच्छादिरूपं संजायते । स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः । तत उद्दारस्वरेकः श्रीजि नस्तयं कथयति, अपरे च सर्वे साबधानमनसः कृताकजलयः यति स्नानम्तर सरक त्यादिपडिया चतु:श्री 99 देवनमसारस्य चतुकम भ्रमणप्रदानं यावत् ज्ञेयम। श्राद्धस्य तु "अाइजेसु" इत्यादि नयनाधिपम इदं देवगुरुपद प्रतिक्रमणस्य प्रारम्भ अन्ते च कृतम् ।" आद्यन्तग्रहणे मध्यस्यापि प्रणम" इति म्यायात सर्वत्राप्यवतीति । यथा शक्रस्तस्यादावन्ते "नमो" इति भणनम् । ततोऽपि द्विषं सुव जयति " इति न्यायेन पूर्व चारित्राचारा पिकायोत्सर्गे पुनः प्राणातिपा तबिरमणाद्यतिचाररूपदे वसिकप्रायश्चित्तविशोधनार्थे चतुश्च सुशितिस्तचिन्तनरूपं कायरे कुरुते चा वर्ग:सामाचारीपन केतिक्रमणस्याऽऽदो ि क्रियते तदनु तथैष पारविश्या चतुर्विंशतिस्तयं च मङ्गलार्थ पत्याकमाश्रमणपूर्व मानवामुपविश्य सावधानमा पाकुरुते विधिना पीपास्वाद परम प्रतिक्रमणं पञ्चाचारविशुद्ध प्रागुकम अत्र तु ज्ञानदर्शनचरित्राचाराणामेव यथास्थान च तपोवीर्याचारयोः तथा च प्रतिज्ञाहानिरिति चेत् ! मैयम्एतनाद्याचारानान्तरीयका इति प्रतिपादितैव । तथाहिसायं साधोः कृताहारयत्यस्यानस्य कस्यापि कृतान्यतरप्रत्याख्यानस्य तद्भवति । प्रातरपि षाण्मासिक प्रनृतिनम. स्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तप आचारकिः। यथाविधि यथाशक्ति प्रतिकामवीर्याचारिि प्रतीतैवेति । अनि प्रायश्वितम्। तथाहि काले भावश्यकाऽकरणे चतुधुः । मण्डल्यप्रतिक्रान्तौ कुशीलैः मह प्रतिशान्ती च चतुधुः । निद्राप्रमादादिना प्रतिक्रमणे न मितिः, तत्रैकस्मिन् कायोत्सर्गे भिन्नमासः । यो घुमासः त्रिषु गुदवासः । तथा गुरुनिरपारि कायोत्सर्गे स्वयं पारणे गुरुमासः सर्वेष्वपि कायोत्सर्गेषु चतुर्मधुः । एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे । तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तरमुहूर्तमात्रमासते, काचिदाचार्या अपूर्वी सामाचारीमपूर्वमर्थं वा प्ररूपयेयुरित्युकमाघभिर्युक्तिवृत्तौ । इति देवसिकप्रतिक्रमणविधिः । घ० २ अधि० । (७) प्रतिक्रम नमो अरिहंताणं० | १| करेमि जंते ! सामाइयं० । २ । चत्तारि मंगलं- अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगसं, केवपित्तो धम्मो मंगलं । चत्तारि लोगुत्तमाअरिहंता लोगुत्तमा, सिदा लोगुत्तमा, माहू लोगुत्तमा, केवलिपणच धम्मो लोगुत्तमो बचारि सरणं पवज्जामि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy