SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ( २६४ ) अभिधानराजेन्ः | पक्किमण तु करोति, दोषं करोति दोषरहितेऽपि गुणमेव वर्णाऽऽदि पुष्टयभिनव रोगाभावाऽश्मक करोति । ततस्तृतीय समाधिकरस्य तृतीयस्य वैद्यस्य रसायनं दमकसुन योग्यमिति कारितम् । एवं प्रतिक मणमपि यद्यवचारता दोषा भवन्ति ततस्तं विना, अथ नास्ति दोषः ततो दो महत कमेनिजेश क रोति परिसस्य तृतीयवैद्यन्य रसायनो पनयं प्रापित प्रतिक्रमणं मन्तव्यम् ग प्रतिक्रमद्वारम् । बृ० ६ उ० । (२) नियम पंचपने जाप कसायमिकमणे, जोगपकिमये, मिच्छसि नामिकमणे । इदं च विषयभेदात्पधेति । तत्राऽऽभवद्वाराणि प्राणातिपा मादीनिभ्यः प्रतिक्रमणं करणमित्यर्थः अवद्वारमतिक्रमणमसंयमप्रतिकमणमिनियम मिध्यात्व तिक्रमणं यदाभोगानगरमध्यागम तिरेवं कषायप्रतिक्रमणम् योगप्रतिक्रमणं तु यमनक यस्यापाराणामशो मनानां व्यावर्त्तनमित्यानद्वारादिप्रतिक मणमेव विवक्षितविशेषं भावप्रतिक्रमणमिति । श्राट च " मिच्नलाइ नगर न य गच्छावे नाजाणाइ । का भणियं नाव डेकम १ ॥ इति । विशेषविज्ञायां तूका एव चत्वारो जेदाः । यदाहपिकांसह जमे परिक्रमणं । कामायाण परिक्कर्मणं, जोगाण य अप्पसत्थाणं ॥ १ ॥ इति । स्था०५ बा० ३३० । (३) पातिक्रमणम छप परिकम पते तं जहा उधारक पासवपडिक्कमणे, इत्तरिए, आवकहिए, जं किंचिम सोमं तिर । (पिकिमत्यादि ) प्रतिकम 1 दलकणं मिथ्या दुष्कृतकरणमितिज्ञावः । तत्रोचारोत्सर्गे विधाय यदीयपत्रिका प्रतिक्रमणं तदुच्चारप्रतिक्रमणमेवं प्र श्रवणविषयमपीति । उक्तं च- "उच्चारं पासवर्णभूरिषु उपउती। भरत दरियाव परिक्रम॥१॥ बोसिर मत्तगेज्जर, न पडिक्कमई य मत्तगं जो उ । साहू परिवेश, नियमेण पडिक्कमे सो उ ॥ २ ॥ " इति । ( इत्तिरियत्ति ) । इत्वरं स्वकल्पकालिकं देवसिकरात्रिmissa (श्रावक हियति ) । यावत्कथिकं यावज्जीविकं महाव्रतभक्त परिक्षानाऽऽदिरूपं, प्रतिक्रमणत्वं चाऽस्य निवृत्तित्र कृणा योगादिति । किंथिमिति खेलघाणाधिन गोगानाभोगसह साकाराद्यरूपं परिशि सम्पतद्विषयं मिथ्येदमित्येवं प्रतिपत्तिपूर्वक मियादुष्कृतकरणं यत् किञ्चिन्मिथ्याप्रतिक्रमणमिति । उक्तं च" संजमजोगे अन्जु डियस्स जं किंचि तहयमायरियं । मिष्यंत पियामि का॥१॥ च्या० ६ ठा । Jain Education International तथा पडिक्कमपण य खेलं सिंघाणं वा अध्यकिले हापमज्जिचं तह य । सिरिय पडिक तंपि मारुं ॥१॥ इत्यादि । तथा - (सोमणंतिए ति ) स्वापनान्तिकं स्वपनस्य सुतिक्रियाया अन्तेऽवसाने भवं स्वापनान्तिकम् । सुप्तोत्थिता डियो प्रतिक्रामन्ति साधव इति । अथवा स्वप्नो निद्रावशे विकल्प स्तस्याऽन्तो विजागः स्वप्नान्तस्तत्र जवं स्वाप्तान्तिकम् । स्ववि शेत्रे दि प्रतिक्रमणं कुर्वन्ति साधवः । यशह- " गमनागमणबिहारे सुमरा नाथानसंवारे र यावहिया परिक्कमणं । १ । । यतः - श्राउलमानला सां "इत्यादि प्रतिकमणसूत्रम तथा पातादिष्वगत्या प्रतिक्रायोत्सर्गणप्रतिम मेवमुकम् -" पाविमुखाया असमे यमेगं तु अणूणं, ऊतासाणं भवेज्जाहि । १ ।। " स्था०६ ३० । (४) ना धर्म इत्यादि तत्प्रतिक्रमणं देवसिकाऽऽदिभेदेन निरूपयन्नाहपडिकमणं देसि रा-इथं च इत्तरिअमावकहियं च । पक्खि चाम्यासिभ संबद्धरि उत्तम अ ||२१|| प्रतिक्रमणं प्राकृनिरूपितशब्दार्थ देवसिकं दिवसनिर्वृतं रा त्रिकं रजनिनित्तम परं स्वल्पकालिकं देवसिका या वरकथिकं यायजीव बादल पाक्षिक पतिचार निर्वृत्तम् | देवसिकेनैव शोधिते सत्यात्मनि पाक्षिकाऽऽदिकि मम गृहसज गेहूं पदयपि सेोवि तह विपक्खसंधीए । सोहि सविसेसं, एवं हपि नाय एवं चातुर्मास किम् एतानि प्रति म्येव उत्तमार्थ व मकप्रत्ययाने प्रतिकमणे भवति निवृ तिचान्तरपेति गाथासमुदायार्थ॥ २९ ॥ ४० ॥ यावत्कथिकं प्रतिक्रमणम उचारे पासवणे, खेले सिंयाएर परिक्रमणं । जोगमणानोगे, सहसकारे परिकमणं ।। २४ ॥ उधारे पुरीषे प्रश्रवणे मूत्रे, खेले श्लेष्मणि, सिङ्घानके ना सोमणि सति सामान्येव प्रतिक्रमणं - वति ॥ २४ ॥ प्राच० ४ श्र० । For Private & Personal Use Only भोगे आपण जो अचारो को पुणो तस्य । नाम अता, परिक्रमणमजाला इयरे ||२८|| प्रत्युपेचिताऽऽदिविधिविवेके तु न ददाति तथा आभोगे अनाभोगे सहसाकारे सति योऽतियारस्तस्य प्रतिक्रमणम्-"आनोगे जाणते-ण जो अध्यारो को पुणेो तस्म । जातम्मि उता, पडिकमणमजाण्या इयरे ॥ १८ ॥ अनाजोगः सहमकारों इत्थं लऋणो पुवं अपासिवं णं बुठं पादम्मि जं पुणो पासे न य तरह, नियते तु पायं सहसाकरणमेतं ।" तस्मि श्च सति प्रतिक्रमणम् । अयं गाथाऽक्करार्थः इदं पुनः प्राकरणिकम्भतं पाच पोरे बड़ीकरयंवरमेव व नियमेण परिक्कमे साहू । हत्थलया आगंतु मुजि पंथे या तो नदीत 1 प मां ॥१॥ श्राष० ४ ० www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy