SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पडवणा ( विसमायं पिष्ठर्विसु त्ति ) मरणवैषम्येण पापकर्मवेदन विशेपस्य विषमता सम्भवादिति द्वितीयः तथा-( बि. समाउया समोवश्वालायुकोदयाः समका भवान्तरोत्पत्तयः ( ते णं पाचं कम्मं विसमायं पविसु, स मायं निर्विति) तृतीयः । चतुर्थस्तु ज्ञान पवेति । इह तान्प्रात्पूर्वकम (240) अभिधानराजेन्द्रः । पशुवास किह ए दु. समाउउब्वसु चगो । किह व समज्जिएसए, गमणिज्जा श्रत्थश्रो भंगा ॥ १ ॥ पडुबाए भंगा, पुच्छा भंगालोमओ वच्चा ।" यथा पृच्छाभङ्गाः समकप्रस्थापनाऽऽदयो न बाध्यन्ते तथेद समाssssssदयो ऽन्यत्र अन्यथा व्याख्याता अपि व्याख्यया इत्यर्थः । न० २० श० १४० । नाम (कति क पाप कर्मस्थापनको सम् ० २६ श० २४० । 66 " पट्टाविय - प्रस्थापित - त्रि० । स्थष्ठा- थक्क-विष्ठ-निरप्पाः ॥ ८ । ४ । १६ ॥ इति सूत्रेण स्थास्थाने ठेत्यादेशः । प्रा० ४ पाद । प्रकर्षेण स्थापिते, सुत्र० २ ० ६ श्र० । पद्विपृष्ठि स्त्री" खरायां स्वराः प्रायेोऽपभ्रंशे" || ४ | ३२६ ॥ इति सूत्रेण ऋकारस्य स्थानेऽकारः । प्रा० ४ पाद । श्रा॰ चू०|" द्वितीयतुर्थयोरुपरि पूर्वः ॥ ८ । २ । ६० ॥ द्वितं यतुर्ययोर्द्वत्वप्रसङ्गे उपरि पूर्वौ भवतः, द्वितीयस्योपरि प्र मातुर्थस्पोपरि तृतीय इत्यर्थः । इति उकारोपरि टकार प्रा० २. पाद । प्राकृतत्वात् पृष्ठशब्दस्य ' पछि ति ' आदेशः । पीठ " इतिख्याते शरीरावयवे, उत्त० ३ ० । 35 66 "e: तरोवनगाणं जंते ! परश्या पावं कम्मं किं समायं पर्विसु, समायं हिर्विसु पुच्छा । गोयमा ! प्रत्येगइया समायं पवि समायं शिवं. त्येगइया समार्थ पि विसमा द्विविंसु । से केणणं भंते! एवं वृचइ- प्रत्येगइया समायं विसृतं चेत्र । गोयमा ! णंतरेवबागा - रया विद्या पत्ता । तं जहा - अत्थेगझ्या समाजया समो या गया समाया विसमोवणा । तस्थ ने ते समाजपा समोववागा ते णं याचं कम्यं समार्थ पर्वसु पद्म-मस्थित त्रिः ठा-थम-चिह्न-भिरण्याः" ॥। पात्रं पट्टर्विसु, समायं शिवं । तत्य णं जे ते समाज्या विसमोववधागा ते णं पार्थ कम्यं समा प िविसमार्थ - चिंशु, से लेणद्वेणं तं चेत्र । सलेमा मेरो । णं ! वत्रगा गोरड्या पार्श्व कम्मं एवं चेव० जाव णागारोवचत्ताए | एवं असुरकुमारा वि । एवं० जाव बेमाणिया, पावरं जं जस्म अस्थितं तस्य भागिय एवं ाणारणिज्जेण त्रिदंरुयो । एवं शिरवसेसं० जब अंतरा वं भंते! जंतेजार एवं एवं गमएां २ बंधि उद्देगपवामी सव्वा वि इह वि जाणियन्त्रा ● जाव अचरिमो त्ति | अ ंतरन हेसगाणं च एद वि एगाए बचन्नया, सेसा सच एका वसव्यया । ४ । १६ ॥ इति स्थास्थाने टुः । प्रा० ४ पाद । प्रयाते, भा० म० १ अ० । पट्टितून पत्रिस्वा स्त्री "वरवःतूनः || ४ | ३९२ ॥ इि । ॥ ८ । । पैशाच्यां क्वाप्रत्ययस्य तूनाऽऽदेशः । भणित्वेत्यर्थे, प्रा०४ पाद । परु- पट- पुं० । उत्तरीयवस्त्रे, ज्ञा० १ श्रु० १६ अ० | पृथुलबत्र, अतमित्यादि) द्वितीय रोप पद्मका द्विविधाः - ( समाउया समोवबाग ति) अनन्तरोपपसमयप्रतिपत्यमे व न स्यादायुः प्रथमसमय वर्तित्वात्तेषाम् । ( समोघवागत ) मरणानन्तरं परमपरापूर्व गत्यायन्तरोपपन्नका उच्यन्ते । (समाया विसमोगल विषमोक्षकत्वमिहापि मरणादिति चतुर्थी भ शान्तरोपपन्नेषु न सम्भवतोऽनन्तरोपपन्नत्वादेवेति द्वितीय शेषामपि नाव पि) मनन्तरोपवनादानम्तरा रिकानन्तरपर्या सिमा Jain Education International पकमला पट्ठवय प्रस्थापक-पुं० । प्रारम्भके, " पटुत्रणश्रो श्र दिवसो ।" ( ९ ) प्रस्थापनकश्च प्रारम्भकश्ध दिवसः । आव० ६ श्र० । पविषमस्यापित १० नि००० ३० स्थि रीकृते ० १२० ४ उ० मनुष्यगतिज दरपर्याप्तभावे वयश कीर्ति नामसोदावेन व्यवस्था पिते, प्रज्ञा० २१ पद । भ० । पडविया - प्रस्थापिता- स्त्री० । बहुध्यारोपितेषु यन्मास गुर्वादिप्रायधिरुपस्थापयति वासवासी प्रस्थापिता आरोपणादे, स्था० ५ डा० २ उ० । "जं वद्दति पच्चित्तं सा पठवितिका जयति ।" नि० चू० २० उ० । - - [झा० १ ० १ ० । से पहुंचा - प्रत्यञ्चा - स्त्री० । प्रत्ययायाम, "सित्थं नीवा गुणो व पचा य ।" पाइ० ना० १२२ गाथा | पडंत- पतत्- त्रि० । भ्रश्यति, अनु० । - पथि| १ | परंतरिय - पटकान्तर- न० । वस्त्रविशेषान्तरे, तं । परंतु प्रतिश्रुत्स्त्री० [प्रतिरूपं भूपते-"पृथिवी - प्रतिमूषिक- हरिद्रा - विभीतकेषु अत् ॥ ८८ ॥ इति इकारस्यात्वम् । "वक्राऽऽदावन्तः” । ८ । १ । २६ ॥ " सर्वत्र लवरामचन्द्रे " ॥ । २ । ७ए ॥ इति इत्यनुस्वारः । र लुक् । " शत्रोः सः ॥ ८ । १ । २६० ॥ इति षस्य सः । "स्त्रियामादविद्युतः " ॥ ८ । १ । १५ ।। इति तस्य आ । “प्रत्यादौ डः” ॥ छ्र । १ । २०६ ॥ इति तस्य कः । प्रा० ० १ पाद | ज्यायाम्, दे० ना० ६ वर्ग १४ गाथा । पककार पटकार - पुं० । तन्तुवाये, प्रइन० २ श्राश्र० द्वार | पटवर देशी विदूषक ३३०० २५गाया। पडक - देशी- धवले, दे० ना० ६ वर्ग १ गाथा । पदम देशी-गिरिंग दे० ना० ६ वर्ग २ गाथा | परुमला - देशी-चरणाऽऽघाते, दे० ना० ६ वर्ग ८ गाथा । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy