SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पजसवमाकप्प अनिधानराजेन्सः। पज्जुसवणाकप्प श्याणि भावग्यणा य कालो वलितो, सुहं तत्थ पच्छित्तं वोढुं सक्कति, एगलेते चिरं अस्थियावं,तेण वासासु पच्चित्तं वुज्झति । अवि य-सीयन. इरिपमणभामाणं, मण वयसा कायए य दुचरिते । गुणण पलिया इंदियाइं भवंति,तहप्पणिरीहणत्थं तवो करजति, अहिकरणकसायाणं, संवच्छरिए वि प्रोसमणं ॥५५॥ पंचपगारसज्झाए उज्जमियचं, सत्तरमविहे य संजमे वारस. इरियासमिती,पसरणासमिती,भासासमिती। एतेसि गहसो भा. विहे य तवे अप्पा धणियं सुतु णिोयम्बा, णियुजितम्ययाणणिक्रमणासमिती, पारिछावणियासमिती य गहियाओ ए. मित्यर्थः। तासु पंचविहसमितीसु वासासु समिएण भवियध्वं । एवं उक्त गाहाचोदकाऽऽह-उदुबके कि असमितण नवितव्वं, जेण वासामु पं. पुरिमचरिमाण कप्पो, न मंगानं वकमाणनित्थम्मि । बसु वि समितीसु वासाउवत्तेणं भवियम्वमिति भणसु?।। तो परिकहिया जिणपरि-कहिए थेरावनी चेत्थ ।५८॥ आचार्य पाह पुरिमा उसजसामिणो सिस्सा, चरिमाणं नरिमसामिणो । पकामं तु सबकालं, पंचमु समितीसु होति जतियव्यं ।। तेसिपस कप्पो , वासासु पज्जोसविजंति वासं पडल,मा वासामु य अहिकारो, बहुपाणा मेदिणी जेणं ॥५॥ घामजिकमाणं पुण नणितं पन्नोलवेति बा, ण वा । जति दोमो कामं तु काममनुमतायें। यद्यपि सर्वकालसमितो नबति अस्थि तो पज्जोसवेति वा,ण वारजति इहरहा णो मंगलं बरूमा णसामितित्थे भवति,जेण य मंगनं तेण सम्वजिणाणं चरितादि सहा वि वासासु विससे अधिकारो कीरति, ज णं तदा बहुपाणा मेदिणी आगासमेति ति पुढवी। एवं ताव सम्बासि कहिज्जंति, समोसरणाणि य । सुधम्मादियाण थेराणं भाष. सामपणं भणियं। सिया कहिज्जात । याणि एकेकाए समितीए दोसा नमंति एरथ सुत्तणिबंधे य इमो कापी कहिज्जतिजासणे णेति बहो, दुमणेहओं ततियाए । सुत्ते जहा निबंधो, बग्घारियजत्नपाणमग्गहणं । शरिए चरिमामु दोमु य,अपेह अपसज्जणे पाणा५६० णाणहि तवस्ती अण-हियासि बग्घारिए गहणं एन्। (जासणे त्ति)सासमिती ते असमियस्त असमंजसं भासमा जो कप्पति निग्गयाण वाणिग्गंधीण वा बग्घारियट्टिकायसि गस्त मक्तिगादिसंपातिमाण मुहे पविसंताण बधो जवाते । पादावतिकुझं वा भत्ताए वा पाणाएवा णिक्खमित्तए वा परिसि भादिगाहणातो भाउक्काय फुसिचा सचित्तपुढविरो सचि. सए वा । वग्धारियं णाम-जं तिमि वासं पति,जत्थ वा णिच सवातो य मुहे पविसति । ततियासखासमिती पडिक्कमण वासकप्पो वा गति, जत्थ वा बासकप्पं भेसूणं अंतो कायं उज्जयणे सुत्ता हिताणुककमेण वासासु ससस्स विराहणा, किं उल्लेति, पयं बग्धारियवासं वरिसे ण कप्पति भत्तपाणं घेत्तुं, पुण अणुवन तस्स, उदउबपुषस्नेमा च हत्यमत्ताण णेदच्छेयं सुत्ते जहा णिबंधो तहान कल्पतीत्यर्थः । अबग्घारिए पुण दुक्खं जाणंति, स्निग्धकालत्वात् दुयो दुधियः प्राक्का भत्तपाणग्गहणं का कप्पति, से अप्पवुहिकायसि संत. इसकेदो परिखमति, अचित्तीभवतीत्यर्थः । (हरिए त्ति) हरिया. रुसरंसि, संतरमिति अंतरकप्पो, उत्तरमिति बासकप्प. समितीयप अगुवउत्तो छज्जीवणिकावे विराहेति । ( चरिमासु कंबली । श्मेहिं कारणेहि वितियपदे वग्घारियटिकाए घि सि) मायाणे मिक्खेवणासमिती, पारिजावविवासमिती व । भत्तपाणग्गहणं कज्जति-णाणही पच्छम् । (णाणट्टि त्ति)जदा पता दो चरिमाओ पयासु अणुवउत्तो जा पडिहषपमज्ज कोति साहू अज्जयणं सुतं खंधमंग वा अहिजति, बग्घारिय. मं करेति, दुप्पमिलेडियमुप्पमज्जियं करेति वा । एयासु बि वासं पमति, ताहे सो वग्धारिप वि हिंडति । अहवा-बुहाखू श्रगधियासो बग्घारिप हिंमद । पते तिमि बग्धारिते संतरुत्तरा एवं छज्जीबणिकायविराहणा भवति । हिंमंति। संतरुत्तरस्य व्यारूया पूर्ववत् । अहवा-दह संतरंज. पंचसमिओ अाहरणांतो जहा आवस्सए हासत्तीए चउत्थमादी करेंति, उत्तरमिति बानमुत्तादिपण मणक्यसकायगुत्तो, दुच्चरिताणिवणेच्चमालोए। अमंति। अहिकरणेसु दुरूनग, पज्जोए चेत्र दमए य ॥ ५६१ ॥ मणेणं वायाए कारण य जो गुत्तो गुत्तीणं उदाहरणा जहा संजमखेत्तचुयाणं, णाणहि तवस्सि अपहियासी य । श्रावस्सए । जं किंचि मूलगुणसूत्तरगुणेसु समितीसु गुत्तिसु श्रासज्ज निक्खकानं, उसूरकरणेण जतियव्यं ।। ५८५॥ पा उदुबके वासासु य दुच्चरियं तं वासासु खिप्पं बालो. संजमखसचुता व जेणाणी तवस्ती अणधियासीया, जोएव्वं । नि० चू० १०००। एते सम्बे भिक्खाकाने अत्तरकरणेण भिक्खग्गहणं करेति । (२६) श्मं च वासासु कायव्वं. के य पुण संजमे खेतपच्चित्ते बहुपाणा, कानो बलिओ चिरं विगय । । श्रोमियवासाकप्पं, लाउयपातं व लग्जती जत्थ । सकायसंजमतवे, धणियं अप्पा निओययो ।।१०।। । सज्मा एसणसोह), वरिस काले य तं खेत्तं ॥ ५७६ ।। अटुसु मुबद्धिपसु मासेसु ज पच्छितं संचियं णबुढं तं वा-' जन्य खेसे उभियवासा कप्पा लम्भति, जत्य अलानसामुगढवं । किं कारणं तं वासासु जुम्भते ? भाते-जेण वासा. पाता चाउकालो य सुज्मति, सज्कायो जत्थ य जसादीय ससुबहु पाणा भबंति, तं हिडतेहि वहिज्जति, सीयारणभावेण । वं एसणासुद्ध अम्भति, विविधं च धम्मसाहणोधकरणं जत्थ गाढा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy