SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ (१४६) पज्जुसवगाकप्प अन्निधानराजेन्डः। पज्जुसवणाकप्प भत्तपाणपमियाइक्विए पाओगए काझं अणवख- स्वाध्यायं वा कायोत्सर्ग वा कर्तु, स्थानं वा वीराऽऽसना माणे वि विहरित्तए वा निक्खमित्तए वा पविसित्तए वा ऽऽदिकं स्थातुम् ॥ ५२॥ असणं वा पाणं वा खाश्मं वा साइमं वा पाहारित्तए शय्यासंस्तार:वा नचारं पासवणं पग्दिा वित्तए बा, सज्कायं वा वासावासं पज्जोसबियाणं नो कप्पड निग्गंथाण वा निकरित्तए, धम्मजागरियं वा जागरित्तए, नो से कप्पइ अ- गयीण वा अणजिग्गहियमिज्जामणिएणं हुनए, प्राणापुच्छित्ता तं चेव सव्वं ।। ५ ।। याणमेयं, अाणजिग्गहियसिज्जासपियस्य चाकुएवं तपःसूत्रे ऽपि । संलेखनासूत्रे-( अपच्छिमेत्यादि ) इस्स अणहावंधिस्स अमियासणियस्स प्रणाताअपश्चिमं चरम मरणम् । अपश्चिमं मरणं न पुन: वियस्स असमियस्स अभिक्खणं अनिवखणं अपमिलेहप्रतिकणमायुर्दलिकानुनवलकगमावीचिकमरणम्, अपश्चि- णासीलस्स अपमज्जाणामीलस्स तहातहारूवाणं संम मरणम् एवान्तस्तत्र भवा अपश्चिममारणान्तिकी, जमे दुरागहए जवइ ।। ५३ ॥ अणायाणमेयं अनिम्गसंलिख्यते कशीक्रियते शरीरकषायाऽऽधनयेति संलेखना, सा च व्यभावभेदनिन्ना । (चत्तारि वि चित्ताई हियसिज्जासण यस्स नचाकुइयस्स अट्ठाबंधियस्स मिइत्यादि ) का तस्या (भूसण त्ति) जोषणं सेवा, तया यासणियस्त आयाविअस्स समियस्स अभिक्खणं अ(भूसिए त्ति) कपितशरोऽत एव प्रत्याख्यातजक्तपानोऽत भिक्खणं पमिन्नेहणासीलस्स पमजणासीलस्स तहा तहा एवं कालं जीवितकालं मरणकालं वा अनवकाइकन्ननजिलषम्बिहर्तुमिच्छत्तदपि गुर्वाक्षयेति तस्वम् (धम्मजागरिय ति) संजमे मुबाराहए नव ॥ ५४ ।। धर्मध्यानेन जागरिका धर्मजागरिका, तामपि जागर्नु गुर्वाइ.. वासावाममित्यादितः "भव ति" यावत् । तत्र (अयैव कल्पते। णजिम्महिएत्यादि ) न अनिगृहीते शय्यासने थेन सः ___ रत्नाऽऽदि गृह्णाति अनभिगृहीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभि गृहीतशय्यासनिकः. स्वार्थे इकप्रत्ययः । तथाविधेन साधुना वामावामं पजोसबियाणं जिक्ख इच्छिज्जा बत्यं वा (हुत्तपत्ति) भवितुं न कल्पते । वर्षासु मणिकट्टिमेऽपि पी. पमिग्गरं वा कंबलं वा पायपंकणं वा अन्नयरिं वा उफतकाभिग्रहवतेच भाव्यम, अन्यथा शीतलायां भूमौ श. उनहिं आयावित्तएं वा पयावित्तए वा, नो से कप्पा एगं यने च कुन्नादिविराधनोत्पत्तेः। ( श्रायाणमधे ति ) कर्मबा अगं वा अप(डिपवित्ता गाहावश्कुझं भत्ताए वा णां दोषाणां चा आदानकारणमेतद् अनभिगृहीतशय्यास निकत्वम् । तदेव बढयति-- अणभिग्गदियेत्यादि ) अन. पाणार वा निक्खमित्तए वा पविसित्तए वा असणं वा भिगृहीतशग्यासनिक इति प्राग्वत् । तस्य (अणुच्चापाणं वा खाइमं वा साइमं वा आहारित्तए बहिया विहा कुश्यस्स त्ति) उच्चा हस्ताऽऽदि यावत् येन पीपिलिकाऽऽदेवधो रभूमि वा वियारभूमि वा सज्कायं वा करित्तए, कान- न स्यात् , सर्पाऽऽदेर्वा दंशो न स्यात् । अकुचा "कुच" स्सग्गं वागणं वा ठाइत्तए, अत्यि इत्य के अहास परिस्पन्दे" इति वचनात् । परिस्पन्दरहिता,निश्चक्षेति यावत् । ततः कर्मधारयः। उच्चा कुत्राशय्या कम्बाऽऽनिमयी,सानो वि. मिहिए एगे वा अणेगे वा कप्पइ से एवं वत्तए-इम चते यस्य स अनुचाकुचिको नोचमपरिस्पन्दशय्याकः, तस्य ता अजो ! मुहुत्तगं वा जाणाहि जाव ताव अहं गाहा ( अणट्टाबंधियस्स त्ति ) अनर्थकबन्धिनः पक्षमध्ये अनबइकुलं. जाव काउस्सगं वा गणं वा गइत्तए, थक निष्प्रयोजनमेकचारोपरि द्वौ त्रीश्चतुरो वारान् कग्यासु ब. मे अपमिमुणेज्जा, एवं से कप्पा गाहावइकुझं तं चेव स. धान ददाति, चतुरुपरि बहूनि अट्टकानि वा बध्नाति । तथा वं जाणियन्त्र,से असे नो पमिसुऐज्जा, एवं से नो कप्पा | च स्वाध्यायनिघ्नपविसंघाऽऽदयो (?) दोषाः । यदि चैकाङ्गिक चम्पकाऽऽदिपदं लभ्यते तदा तदेव ग्राह्य,बन्धनाऽऽदिपलिमन्थगाहाबइकुलं 0 जाव गणं वा गइत्तए । ५२ ॥ परिहारात् , (अमियासणियस त्ति) अमितासनिकस्य वासावासमित्यादितः "वात्तए ति " पर्यन्तम् । तत्र अधकासनस्य मुहुर्मुहुः स्थानात् स्थानान्तरं गच्चतो हि । पत्थं वेत्यादि ) पादप्रोचनं रजोहरणं, ततो वस्त्राऽऽदि. सयवधः स्यात् । अनेकानि वा आसनानि सेवमानस्थ (अ. कमुपधिमातापयितुझेकवारम् अानपे दातु, प्रतापयितु पुनः णातावियस्स ति)संस्तारकपात्राऽऽदीनामातपे अदातुः (अपुनरातपे दातुमिच्छति, अनानापने कुन्युपनकाऽऽदिदोगोपत्तेः। समियस्य ति) ईर्याऽऽदिषु समितिषु अनुपयुक्तस्य । ( अभि. तदा उपधी प्रात पदस सति पकंवा अनेक बा साधुमप्रतिज्ञा- क्खणं ति ) वारं वारमप्रति लेखनाशीलस्य दृष्टा अनाप्रमा. पय गोचराको गन्तुं याचस्कायोत्सर्गेऽपि स्थान करूपते वृष्टि- जनशीलस्य रजोहरणाऽऽदिना, ईशस्य साधोः संयमो भयात्। त्यत्र कोऽपि यथा सनिहित स्तमेवं वक्तुं कल्पते यत् दुराराधो नवति । अत्र किरणावादीपिकाकाराभ्यां दुरा. मार्य ! समुपधि ताबजुदूरीमा जानाहि विनावय । ( जाव राधो दुःप्रतिपादय इति प्रयोगौ लिखितौ, तो चिन्यो । " :ताब ति) यावद (से अपमिसुणेज्जत्ति) स प्रतिशृणुया. खीषतः कृच्चाकृच्छात्खिस्" ।। ५।३।१३६॥ इति मुत्रेण खतू समीकुर्यात्, तवस्त्रसत्यापनं, तदा कल्पते गोनगऽऽदी ग. लूप्रत्ययाऽगमनेन दुराराध इति दुष्प्रतिपाल इति च भवनात्। न्तुमशनाऽऽद्याहारयितुं, बिहारनूमि विचारभूमि वा गन्तं न च वाच्यम् प्राडा प्रतिना च प्रतिव्यवधानात्खल न भविष्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy