SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ (२३) अभिधानराजेन्द्रः । पन्जुसवणाकप्प पज्ज़सवाणाकप्प भज विणोबरमते, णयां वा रोहिलं, बाही वा असिवादिका. ऊजोसविति, तहाणं अम्हे विवामाणं मवीसइराए मासे विरणा, तेष मसिरे सव्वं ठिया अतो पोसादिया प्राप्साढं इक्कते वासावासं पज्जोसमो, अंतरा वि य स कप्पइ, नो ता सत्त विराहणाकामा भवंति। श्याणि जहा अतिपित्ता से कप्पः तं स्याण उवाणावित्तए ॥ ७ ॥ अट्ठ मासा विहारो तहा भवति । गाहा "जहाण" इत्यादितः "उवाणावित्तए सि"पर्यन्तं सत्रद्वयम् । वासाखेत्तालंजे, अट्ठाणादीसु पत्तमहिगाओ। तत्र (अंतराविय सि) प्रागपि तत् पर्युषणाकरणं कल्पत परंन कल्पते तां रात्रि जान्शुक्ल पञ्चमीरात्रिम् । ( उवाणासावगवाघानेण व, अप्पडिकमितुं जति वयति ।।२।। वित्तपति) अतिक्रमयितुम् । तत्र परिसामम्त्येन उषणं वसनं आसाढासुत्तनासावासपाउग्गा खेत्तं मगगतेहि बद्धं ताव जाव | पयुषणा । सा द्वेधा गृहस्थज्ञाता, गृहस्थैरशाता च । तत्र आसाढचाउम्मासातो परतो सीसतीराते माले अतिकते गृहस्थैरकाता यस्यां वर्षा योग्यपीउफन्नकाऽऽदौ प्राप्ते कस्पोक्तबर्फ, ताहे भहवयानो हस्सपंचमीर पजोवति । एवं णब मा | व्यक्केत्रकानभावस्थापना क्रियते,सा चाऽऽषाढपूर्णिमायां, यो. सा धीसतीराता बिहरणकालो दिवो । एवं अतिरित्ता अह ज्यकत्रानावे तु पञ्चपञ्चदिनवृध्या दशपर्वतिथिक्रमेण यावत मासा । अहवा साहू अघाणा पडिवमा सत्तुवसेणं आसा. श्रावणकृष्णदशम्यामेव । गृहि ज्ञाता तु द्वधा-सांवत्सरिकढचनम्मासातो परेण पंचाहेण वा जाच घीसराते वा मासे त्यविशिष्टा, गृहिझातमात्रा च । तत्र सांवत्सरिककृत्यानि-"सं. वासावंतं पत्ताणं अतिरित्ता अट्ट मासा विहारो भवति । वासरप्रतिक्रान्ति-बुञ्चनं चाऽष्टमं तपः । सर्वाईफक्तिपूजा च, अहवा-वासवजाप अवुटीए प्राप्नोए कत्तियणिग्गयाण प्रक संघस्य कामण मिथः॥१॥" एतत्कृत्यविशिधा नाद्रसित. भतिरित्ता भचंति । वसदिबाघाते वा कतियं वाचम्मासियस्त पञ्चम्यामेव, कालिकाचार्या देशाच्चतुर्थ्यामपि, केवलं गृ. आरओ चेव णिग्गया। अहवा-आयरियाणं कत्तियपोसिमाए हिज्ञाता तु सा यत् अभिवाते वर्षे चतुर्मासकदिनादार. परतो बा साहग णवत्तं नवति, अमं वा रोढगादिकंति । एस भ्य विंशत्या दिनवयमत्र स्थिताः स्मेति पृच्छता गृहस्थानां वाघावं जाणितूण कत्तियचाउम्मासिय अपडिक्कभियं जया पुरो वदन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमा बयंति तत्सो अतिरित्ता अझ मासा जति ।। ध्ये पौषो, युगान्ते चाऽऽवाढो वर्द्धते, नान्ये मासाः, तादृप्पन "एगाहं पंचमासं च जहासमाहीए" सि । अम्य व्याख्या कं तु अधुना सम्यग् न ज्ञायते, ततः पश्चाशतव दिनेः ५ युषणा युक्तेति वृक्षाः । अत्र कश्चिदाह- ननु श्रावणवृष्टी गाहापमिमापमिवणाण य, एगाहो पंचहो तहा लंदो। श्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु नासितचतु थ्र्यो, दिनानामशीत्यापत्तः, "वासाणं सवीसराए मासे विजिणसुधाणं मासो, जिकारणातो य थेराणं ।। ५३॥ इकते" इति वचनबाधा स्यादिति चेत् ?, मैवम,अहो देवानु. जिण त्ति जिणकपिपया, सुकाणं ति सुद्धपरिहारियाणं । एतेसि प्रियाः ? । एवं आश्विनवृद्धौ चतुमासककृत्यम् आश्विनसितच. मासकप्पविहारो णिन्दाघायं कारणाभावा । वाघाते पुण थेर- तुर्दश्यां कर्तव्यं, यस्मात्कार्तिकसितचतुर्दश्यां करणे तु दिनाकप्पिया ऊणं अतिरित्तं वा वासं अत्यति । नां शताऽऽपत्या “समणे भगवं महावीरे वासाणं सवीसह. गाहा राए मासे विकंते सत्तरिरादिपहिं सेसेहिं ।" इति स. कणाऽतिरित्त मासा, एवं थेराण अनायव्वा । मवायाङ्गवचनबाधा स्यात् । न च वाच्यं चतुर्मास कानि हि आषाढाऽऽदिमासप्रतिबकानि, तस्मात्कार्तिकचतुर्मासक कार्तिइयरेस अहरिइतुं, णियमा चत्तारि अत्यंति ॥५३०॥ कसितचतुर्दश्यामेव युक,दिनगणनायां वधिको मासः काबचू. एवं ऊणातिरित्ता थेराणं अह मासा णायचा । इतरेण न | बेत्यविवरणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबापमिमा पडिवमा, अहालंदिया विसुद्धपरिहारिया जिणक- धा इति, यतो यथा चतुर्मासिकानि अाषाढाऽऽदिमासप्रतिबद्धापिया य जहा विहारेण अमरीतुं वासारत्तियाचरा सब्वे नि तथा पर्युषणाऽपि भाजपदमासप्रतिबद्धा तत्रैव कर्तव्या, णियमा अत्यति । दिनगणनायामधिकमासः कालचूलेत्यधिवक्तणादिनानां पञ्चावासावासे कम्मि खत्ते कम्मि फाले पविसियवं अतो शदेव, कुतोऽशीतिवार्ताऽपि, न च भाजपदप्रतिषत्वं पर्युप. भाति । गाहा णाया अयुक्त. बटुवागमेषु तथा-प्रतिपादनात् । तथाहि-"श्रआसाढपुलिमाए, वासावासासु हाँति गयन्वं । नया पज्जोसवणादिवसे आगए अज्जकालगेण सालिवाहणो मग्गमिरबहुलदसमी-ताजाव एकम्मि खेत्तम्मि ॥५३१॥ भणिश्रो भद्दवयजुराहपंचमीए पज्जोसवणा," इत्यादि पर्यु. षणाकल्पनौं । तथा-" तत्थ य सालिवाहणो गया, सौ अ (गयचं ति) नस्सम्गेण पज्जोसवेयश्व अहवा प्रवेष्व्यं,तम्मि पविट्ठात्रो तस्सग्गेण कत्तियपुस्लिमं जाव अत्यति । अववादे. सावगी, सो अकागज तं इंतं सोऊण निग्गओ अनिल मुहो, समण संघो अ, महाविभूए पविट्ठो कासगज्जो, पवि. ण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अत्यति । द. हिमभणि अं-' भद्दवयसुद्धपंचमीए पजोसविन । समण. सरायम्गहणाता अपवातो दंसितो, असे विदो दसराता अ. स्थेज्जा, अवबातेण मार्गसिरमासं तत्रैवास्स्यत्यर्थः । नि० ० मंघेण पडिवर्मा, ताहे रमा भणि अं, तदिवसं मम लोगाए. वसीए इंदो अणुजाणेयधो होहि त्ति सादू चेए ण १० उ०। (५) प्राचार्याऽऽद्यनुसार द् वयमपि प्रकुर्मः पजवासिस्सं, तो टीए पजोसवणा किजट । पायरिपदि जणि अं-न वट्टति अतिक्रमितु । ताहे रम्मा भणियं-तो अणाग. जहा गां अम्हं पि अायरिया उबकाया वासापंजाव प. या उत्थीए पज्जोसचिजति । पायरियहि भणियं-एवं नवउ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy