SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ( २०८ ) अन्निधानराजेन्रू | पच्छित्त (२४) भावकस्य प्रायश्चित्तमस्ति १ इत्यस्य सप्रतिविधानं विस्तृतमुत्तरम् । पतिकरण मासिक १० प्रयोग सङ्ग्रहे, स० ३२ सम० । प्रश्न० । (पच्छित्त' शब्दे ऽनुपद मेव कथांचा ) पच्चित्तववहार- प्रायश्चित्तव्यवहार- पुं० | व्यवहारदे, य० । पच्छितं ववहारं, सुण बच्छ । समासतो तुच्छं ।। १७६ ।। प्रायश्चिते व्यवहारं समासतो बदये तथा दरस ! - भू सो पुण्य चोदयति काले व हो जावे य चित्ते चित्ते, विदो पुण होइ दव्वम्मि ।। १७७ ॥ स पुनः प्रायश्वित्तव्यवहारश्चतुर्विधः । तद्यथा-व्ये, केत्रे, काले, भावे च । तत्र रुपये पुनर्द्विविधो भवति । तद्यथा अया। तत्र प्रथमतः सचित्ते विवकुरिमाहपुडविग भगणिमारुष इनसे दो सचित्ते । चित्ते पिंड नवही, दस पन्नरसत्रे 'सोलसगे ॥ १७८ ॥ संघट्टगपरिया - उद्दवणाऽऽवज्जणाऍ सहाणं दाणं तु चउत्थाssदी, तत्तियमित्ता च कलाणा ॥ १७६ ॥ 1 दिपा प्रत्येकं यदापतति प्रायि स्वस्थानमित्युच्यते । तच्च" ढक्काय चउसलहुया " इत्यादिना प्रागेवानितिम् । इह तु नाभि कि तद्वत्याह--चतुर्थाऽदि । तद्यथा पृथिव्यादिकं वनस्पतिपर्यन्त मेकेन्द्रियमपावयति जीविताद् व्यपरोपयति तदा श्रभक्तापायांम चतुरिन्द्रिये दशमम् । पञ्चेन्द्रिये द्वादशमम् । " तत्त्रियमित्ता च कञ्जाणा ।" इति । अथवा यस्य यावन्ति इन्द्रियाणि तस्य तावन्ति कल्याणानि प्रायश्चित्तम् । तद्यथा-पककल्याणकमेकेन्द्रियाणां परिताप मित्यर्थः । त्रीणि कल्याणकानि त्रीन्द्रियाणाम, एकाशन कमि ति भावः। चतुरिन्द्रियाणामाचाम्त्रम् । पञ्चेन्द्रियाणामनकार्थः। अधुना क्षेत्रद्वारं, कानद्वारं चाsse - जावयारोपण, मग्नातीर य होति खेसम्म । भिक्रखे य सुभिक्खे, दिया व राती व कालम्मि ।। १०१ ।। जनपद अध्यनिरोधके मागांतीने च यत् प्राधि व क्षेत्रे क्षेत्रविषयं भवति । इयमत्र भावना जनपदेऽपि व सन् संसरन्नपि चाध्वानं प्रतिपन्नानां यः कलास्तमाचरति, अध्वानं प्रतिपन्नो वा न यतनां करोति, दर्पेण बाध्वानं प्र तिपद्यते । तथा रोधकेऽपि सेनासु, तत्र यो विधिरभिहितस्तं न करोतिशेषातिकामना दिकमादाय सं अपना स " हवा थद्वारसगं, पुरिने इत्यीसु वज्जिया वीसुं । दसगं च नपुंमे आरोपण चितत्य || १८० || वर्जना नाम प्रत्राजनायां निषेधः । तत्र पुरुषेादकं व जितम् । स्त्रीषु वर्जिता विंशतिः । दशकं नपुंसकेषु । तत्राऽऽरोपनाप्रायश्चित्तं प्राकल्पाध्ययने सप्रपञ्चमभिहितमिति ततोऽवपार्थम् । "अचि पिंक वही (१७८) इत्यादि । अनित्ते प्रायश्चित्तं पि धोके छ । श्यमत्र भावना-पिएममुपधि वा दशनिरेपणादोषैः, पदाव्यवसायपूरकमिि तुनिरियुते बोडशभिर शुद्धं गृह तस्थ प्रायश्चिसं तदपि च प्राक कल्पाध्ययने Jain Education International पत्ववहार अभिहितमिति न भूयो भएयते तदेवं सचि इति द्वा गतम् । दयारा कालेकिमुकाम कम, श्रयतनां करोति । तथा दिवसे यः कल्पस्तं रजन्यामाचरति रजन्यामपि यः कल्पस्तं दिवा श्रथवा यो दिवसकल्पस्तं न्यूनमधिकं वा करोति एवं रात्रिकल्पमपि तेषु यत्प्रायश्वितं तत् कान्नविषयम् | सानामेव गाथांत ब वसमेव विकिरणं, संथरमाणं च खेत्तपच्छित्तं । अजय चेदये।। १०२ ।। कालम्मि उ संथरणे, परिसेवड़ अजयणावएसम्म | दियनिमिमेकर महिये वापि काले || १०३ ॥ सिमेऽपि संस्तरधिकरण के प्रायश्चित्तम् । तथा अध्वानेऽप्रयते श्रयतनायामध्वनः प्रपदेन वादाने वा दर्पण प्रायश्चित्तम् । तथा काले सुजिके संस्तर णेऽपि दुर्भिककल्पं समाचरति, दुर्मिके वा समापतितेऽ यतना दिवानिशामर्यादाया श्रकरणं दिवसस्य कल्पस्य रात्रौ रात्रिका दिवसे समाचरणमिति भावः यदि वाद एपस्य रात्रिकल्पस्थ ऊनमधिकं वा करणं तनिष्पन्नं कालक्षयं प्राधि " भावविषयमाद जोगति करणतिए, दप्पे पाएँ पुरिसे भावम्मि । एएसिं तु विभाग, बुच्छामि अहाणुपुन्त्रीए ।। १८४ ॥ योगत्रिकं मनोवाक्कायलकां, करणत्रिकं करणकारापणकारणानुमोदनारूपं, दन्निष्कारणमकल्पयम्य प्रतिसेवनम, प्रमादः पञ्चविधः पुरुष गुदमाः पतेषु प्रा पश्वितं तद्भवविषयम्यमेषामेव पदानां निगम समासेन वक्ष्ये | तत्र योगत्रिककरणत्रिक कारणमाहजोगतिए करणातिए, सुजासुभे तिविद्धकालनेएण । सत्तावीस भंगा, गुणा वा बहुचरा वा चि ।। १८० ॥ योगविके करण के विविधकाल मे संघार्थमा स्वविय हुतरावा | मनसा करोति १, मनसा कारयति २, म For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy