SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पउित्त अनिधानराजेन्द्रः। पच्चित्त प्रसज प्राचार्यस्तायदनुषजना । यदप्युच्यते-वदतः कुर्याणी व्यवहारानुरूपं पारोक्ती परोक्तशानी व्यवहरति । किं पुनव्यवदा वा शोधिन रश्यन्ते केचनेति । तद्रव्ययुक्तम । यत आह- तंव्यम?,उच्यते-दं वक्ष्यमाणं दशधा दशप्रकार प्रायश्चित्तम्। (अस्थिति) सन्ति तेऽपि केचित् न दृश्यन्ते, उपायेन वह तदेवाऽऽहमात् । अत्रच विनेतिहपान्तो धनिकेन वक्तव्यः । तथा तीय व चारित्रसहितमनुवर्तते । यदप्युक्तम्-निर्यामको ना. श्रावोयणपडिकमणे-मीसत्रिवेगे तहा विउस्सग्गे । स्तीति । तदप्ययुक्तम । यत आह (निजवप सि) नियापकोऽ. तवयमूल अपाच-द्वपायपारंचिए चेव ॥३४०॥ स्तिापपद्वारगाथासंकेपार्थः। आलोचना प्रायश्चित्तं, प्रतिक्रमणं मिथ्यापुष्कृतप्रदानलवर्ण, साम्प्रतमेनामेव विवरीषुः “सपयपरूवणा" इत्यस्य व्या. मिश्रमालोचनाप्रतिक्रमणाऽऽत्मक,विवेकः परिष्ठापन,व्युत्सर्ग। स्थानमाह तपश्चतुर्थाऽऽदिषगमासपर्यन्तम् । वेदः प्रवज्यापयायस्य दिनपावगरस उपयं, पच्चित्तं चोयगस्स तमणिहूँ । मांसैर्वा परिहानिः । मूलं पुनर्वताऽऽरोपणम् । अनवस्थाप्यं,पारातं संपर्य पि विज्जद, तहा जहा मे निसामेहि ॥३३५।। चितं वा श्रामीषां च दशानां स्वरूपं प्रपञ्चतः पीविकायामुक्तं,क रूपाध्ययने वा, ततस्तस्मादवधार्यम् । तदेवम् " सपयपरूवणे प्रज्ञापकस्य स्वपवं प्रायश्चित्तम् । एतत् प्रागेव भावितम । त. ति" गतम । व्य०१० उ०। ("अणुसज्जणा य" इत्यादि गाथा: बोदकस्यानिटं नास्तीति लमारूढम् । सञ्चायुक्तम् । यतः सा 'तिस्थाणुसजण। 'शब्दे २३१७ पृष्ठे व्याख्याताः) प्रतमपि तद्विद्यते यथा कथ्यमानं निशामय । (२४) श्रावकस्य प्रायश्चित्तमस्ति । अथ ओ-परिधाऽऽवश्यकम. पासायस्स न निम्मं, निहावियं चित्तकारएहि जहा । तिचारशरिरूपं वर्तते । न च श्रावकाणामालोचनाऽऽदिदशप्रका. लीलविहाणं नवरं, आगारो होइ सो चेव ।। ३३६ ।। रशुद्धर्मध्यादेकाऽपि कल्पाऽऽविग्रन्येषूपलच्यतेन च तेषामतिचक्रवर्तिनी वर्द्धकिरग्नेन प्रासादो निर्मापितः, तमन्ये राजा चारा घटन्ते,संज्वलनोदय एव तेषामुत्तत्वात्। अत्रोच्यते यद्यपि मो हटा प्रात्मीयान् वर्द्ध कीनादिशन्ति-यथा चक्रवर्तिनः प्रा. श्रावकाणां प्रकल्पादिषु शुद्धिर्न दृश्यते, तथाऽप्यसौ श्रावकसादः, ईदृशाम् अस्माकं प्रासादान् कुरुत तेब्रुवन्-देव ! स जीतकल्यादेः सकाशादवश्यमभ्युपगन्तव्या, अन्यथोपासक. तादशः प्राप्तादोऽस्माभिने दृष्टः,ततक्याप्यालेख्य दर्शयन्तु,येन दशासु यदुक्तं किल भगवान् गौतममुनिरानन्दश्रावकं प्रत्या संवा तदनुरूपान्प्रासादानिर्मापयामः । ततस्तै राजनिश्चक- वादीतू-"तुमं णं आणंदः !, पास्स अट्ठस्त श्राला पाहि वर्तिनगरे प्रविरैः स्वस्वकीयश्चित्रकारैः प्रासादस्य निर्मा पमिकमाहि निंदाहि गरिहाहि अहारिहं तयोकम्मं पाय छितं पडिवज्जाहि।" इति कथं घटते। अत एव ज्ञाप. पणं फस केन्सु लेखापितं, निजप्रधानवर्षकिनां समपित, ते. रपि तदनुरूपाः प्रासादा निम्मापिताः, परं याशी लीलाच कादतिचारा अपि तेषां भवन्तीति सिद्धम् । यथा वा अतिचाकार्तिप्रासादस्य,न ताशी तेषाम । तथा चाऽऽह-तेषां प्राकृत रा. असंज्वलनोदयेऽपि भवन्ति तथा प्रागुक्तम् । किञ्च-" सम्वं वकिनिष्पादितानां प्रासादानां निर्मापणं नवर लीलाधि ति भाणिऊणं, विरई स्खलु जस्स सब्धिया नस्थि । सो स. होनं जातम, प्राकारः पुन नवति स एव यादृशश्वक्रवर्तिप्रा. ध्वविरवाई. चुकह देसं च सव्वं च ॥१॥" इत्यनया गासादस्य। थया सामायिक सूत्रं सर्वशब्दबजे श्रावकस्योक्तम् ॥१॥ चतुएतदेव किञ्चिद्भावयति विशतिस्तबस्तु सम्यग्दर्शन किनिमित्तत्वात, सम्यग्दर्शनस्य गंजा चक्की भोए, पासाए सिपिरयणनिम्मविए । च श्रावकस्यापि शोधनीयस्वात्, कतृविशेषस्य चानभिहि तत्वाञ्चोपपन्न एवास्य । किं च-ईर्यापथिकीप्रतिक्रमणस्य ग. किन च कारे तहा, पासाए पागयजयो वि ? ॥३३७॥ मनागमनशब्देन जगवत्यां शङखोपाख्यानके पुष्कलिश्रावकचक्री चक्रवर्ती शिल्पिरत्ननिम्मापिते वर्षकिरत्ननिष्पादिते कृतत्वेन दर्शितवाद्मनाऽऽगमनशब्दस्य चेर्यापयिकीपर्यायत. प्रासादे स्थितः सन् भोगान् हुङ्क्ते, तं च तथा दृष्ट्वा किं प्रा. या जगवत्यामेव तेषु तदाख्यानकेषु ओघनियुक्निचूण्य च कतजनोऽपि प्राकृतराजलोकोऽपि तथा प्रासादान न कार. प्रसिकस्वादोर्यापथिकी कायोत्सर्गे च चतुर्विशतिस्तवस्य प्रापति कारयत्येवेति नावः । परं न तादृशस्तेषां रूपविशेषः। यश्चिन्तनीयत्वाचासौ सिक इति ॥२॥ वन्दनकमपि गुणवत्प्र. ततः किमित्याह तिपत्तिरूपत्वाद् गुणवत्प्रतिपत्तश्च श्रावकस्याप्यविरुरूत्वात् कृ. जह रूवादिविसेमा, परिहीणा होति पागयजणस्म । णाऽऽदिभिश्च तस्य प्रवर्तितत्वात्सतमेवास्य । ननु "पंचमह व्वयजुत्ता, अनलसमाणपरिवजिअमई अ । संविग्मनिज्जन च तेन होति गेहा, एमेव इमं पिपासामो ॥३३॥ रही. किरकम्मको हवा साह ॥१॥" इति । अनया निर्ययथा प्राकृतजनस्य प्राकृतवद्धकिलोकस्य नथारूपसम्यक् क्तिगाथया साधुग्रहणेन श्राबकस्य व्यवच्छेदान्न सङ्गतं तस्य परिज्ञानाभाधेन रूपाऽऽदिविशेषाः कर्तव्याः तथा परिहीनाः यन्दनकम् । नैवम् । यतः साधुग्रहणं सत्र तदन्यवन्दनकोपनकप्रासादानां जवरित, न च ते न भवन्ति गेहाः प्रासादाः पवमि. रणार्थ,यदि तु व्यवच्छे दाम भविष्यत्तदा साच्या अपि व्यवच्छे. धर्माप प्रायश्चित्तं पश्यामः । दोऽजविष्यत् । न चासो सङ्गतो, मातुर्विशेषेण बन्दनकनिषेधापतदेव भावयति त् । तथा--" पंचमहन्वयजुत्तो" अनेन यथा महाबवग्रहणाएमेव य पारोक्खी , तयापुरुवं तु सो वि बवहरति । दणुननयुक्तस्य व्यवच्छेदः तथा पश्चग्रहणाश्चतुर्महाबतयुक्तकिं पुण ववहरियब, पायच्छित्तं श्मं सहा ।। ३३५॥ स्य मध्यतीर्थसाधारपि व्यवच्छेदः स्यात, न चेतदिष्टमित्यतो एवमेव वकिरयान्तगर्तन प्रकारेण तदनुरूप प्रत्यक्षाऽगम | निर्षिशेष बन्दनकपीति ॥३॥ ध० २ अधि० । पञ्चा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy