SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पच्छिल (१) अभिधानराजेन्द्रः | स्वमेवाद्विधाता, अनुदाता च अनेका मरियम(तवतियमित्यादि) तत्र पञ्चकाऽऽदिषु भिन्नमासान्तेषु परिहातपो न भवति तु मदत मासिकमेकं तपःस्था वैमासिकायामसिकमेन्द्तीयं तपःस्यान म । पाञ्चमासिकं परमासिकं च तृतीयं तपःस्थानम् । एतान्यपि प्रत्येकं द्विविधानि नद्यथा उद्यान अनु तपखिकम् (परियचतिगंति प्रापयस्य परावर्त्तः, तस्य त्रिर्फ परिवत्रिक तथ-बेइत्रिकं मूत्रिम अन स्थापयत्रिकं च । वेदो द्विधा उद्घातः, अनुद्घातो वा । पाराचितमेकम् । एतानि यानि त्रयोदश पदानि । एषा पाराश्चिवज अनेका प्रस्थापना । अथैतानि त्रयोदश पदानि प्रागेवानिहिता निकम है। उम्यवा - । इद तरस्थापित प्रतिसेवते तत् नमनेन निर मनपा आरोग्याि समिति झापनार्थम् "अ" इत्यादिसूत्र"अपत्ति उंचिए पक्षेिउंचियं । " इति प्रथमभङ्गानुगतमुक्तम् । एद्वितीय अपि सूत्रे प ये जे मासि या सातिरेगा उस्मा सियं वा " इत्यादि "०जाब पनि डंचिपं श्रपनि डंचियं, अपलि पनि पक्षिविपक्षिवियं पनि थिय प निचियमात्रोपमाणस्ल सव्यमेयं साहणिय० जाव आरोहेसिया "नामुमषिमेवचारणीयम्-"न वरं पचि अमिलोमाणस" इ तथैव सदाि तु वाचस्मासियं वा" इत्यादि । श्रस्य व्याख्या निरवशेषा प्राग्वत्, नवरमेषोऽत्र विशेष:--" पत्निचंचिए पनिउचियमालोपमाणस्से ति।" शेषं तथैव मारिषाणि चतु 1 नतानि एवं मासिकद्वैमासिकमुत्राप्युपयुज्य चतु कृतिःस्तरं भजनीयानि एवं बहुशशब्दविशिष्ट यपि प्रथम किरन बरवारि सुभाि प्रथमभङ्गानुगतसूत्रं प्रापातिदेशत कम द्वितीयतृतीयभ ङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये । चतुर्थभङ्गानुगतं सूत्रं साकादतिदेशत आद..." एवं बहुलो वि । " इति । एवमनन्तरोदित सूत्रप्रकारे बहुशोऽपि बहुविशिष्यमपि सूत्रं बकस्य म् । तद्यथा-" जे भिक्खू बहुलो चानम्मालियं वा ब सो सातिरेगा उस्मासि वा बहुसो पंचमालियं या बहुसो सातिरंगपंचमासि पा पर्सि परिहारद्वाणाणं अनवरं परिद्वारा पसिना अपलिचि य भलोपमाणे वणिज्जं वचद्दत्ता कराणज्जं वेयावकियं ठ परिसेविता से विकसितत्व सि वि या परिवि पुर्व मालोइ० जाव पच्छा पडिबियं पचना आलोयं अपनिउंचिए अपनिउंचियं० जाब पलिवंचिए पत्त्रिनंचियं श्रतोपमाणस्स सव्यमेयं सकयं साहणिजे पयाप पटुवणाप० जाब तत्थेव आरोहेयव्वे लिया ।" इति । तदनन्तरं मासिकमासिकान्यपि सूत्राणि सम्यगुपयुज्य विस्तरतो Sनेकानि वक्तव्यानि । आह" से वि तत्थेव श्रारोहेय ने सिया । " इत्युक्तम् । तत्र कति भेदा आरोपणायाः ? । उच्यते- पञ्च । तथा चाह पवितियाय उविया, कसिणाऽकसिया तहेत्र हामहमा । Jain Education International पा आरोप पंचविदा, पायद्धितं पुरिमजाते ॥ ४१३ ।। श्रारोपणा पञ्चविधा पञ्चप्रकारा। तद्यथा-प्रस्थापितिका, स्थापिता, कृत्स्ना, अकृस्ना, हारुहडा च । एषा पचप्रकाराऽप्यारोपणा प्रायश्वित्तस्य । तच्च प्रायश्चित्तं पुरुषजाते कृतकरणाऽऽद यथायोग्यमवलेयम् । एष गाथासंक्के पार्थः । व्य० १ ३०२ प्रक ( स्त्रीणां विषये विशेषः ' इत्थी ' शब्दे द्वितीयभागे ६१७ पृष्ठेति) (१५) अश्या कृतमफलम् जयंत्र! मंदसदेहिं, पायच्छितं न कीर काहिंति किसिमणे, नाटकंपं विरुज्कए १ ॥ नारायादी हिं संगामे, गोयमा ! सलए नरे । सहबुदधरणे नवे दुक्खं, नानुकंपा विरुज्कए | एवं संसारसंगामे, गोतु बाहिरं भावमस्तुकरिता अनुकंपा अणोषमा ॥ य! सम्म देहत्थे, फुक्लिए होति पाणिणो । जं समयं निष्फ मे सनं, तक्खणा सो सुही भवे ॥ पतित्यपरे सिद्धे, साहू धम्मं पिबंचिछं | जंकलं कथं तेणं, निस्मरए ससुही जवे | पायणि को तत्व कारिए । जवे। जेणं योक्स्स श्री देसि पुस्करकरं कुरणचरं ॥ गोवा, वेदण मंगों जाव णो कपी । पिंडी पट्टबंधं च ताव णो किं परुज्झए । भावसस्म वार्षिक पहलुओ इमो भये । पच्छितो दुक्खरोहं पि, जाव वणं खिष्पं परोहए | [arj] किम विते, सुचंते जाणि वा । सो सम्पाबाई सम्मन्नुदेसि ॥ सुसाउ सीयले उदगे, गोयमा ! जाव णो पिए । परो गिम्हे विषाणते, ताब तडा छ उसमे || एवं शिपछि असदभावेनं चरे । ता तस्स तयं पात्रं, वहुए उण हायए । जय किंवा जं पमादेश करथइ । आग पुणो आतस्स, तेतियं किं न जाए ॥ १ गोयमा ! जब पमा, अति अहिम किए । घास जहा पच्छा विसं बड़े तह चैव पाव ॥ जयवं ! जे विदियपरमत्ये, सव्वपच्छित्तजाणगे । ते किं परेसि साइति नियमक जहडियं १ ॥ गोमादि जो कोइ सुद्धने । से विदिद्वे विभव्य धारियनेहि सझिए । एवं समाहू, पच्चिस ने शुर अनिल साहेती बहारो ॥ महा०२ ५० " अत्यंतस्स जहा पच्छा।" इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy