SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पच्चित्त अभिधानराजेन्द्रः। पच्चित्त तत्रैककाऽऽदिसंयोगेषु भनसंख्याऽऽनयनाय फरणमाह- दोमिसया वावठा,दसुत्तरा दोसि उसया ज॥३५॥ करण एत्य य इमो. एकादेगुत्तरा दस ठवेनें । बीसालसयं पणया-झांसं दस चेव होंति एक्को य । हेट्ठा पुण विवरीयं, कान रूवं गुणयनं ॥३४७| तेवीस च सहस्सं, अव अणेगाउ नेयाओ ॥३५॥ अत्र त्रेकाऽऽदिसंयोगेषु भङ्गकसंख्याऽऽनयनाय करणमिदम्। पककसंयोगे दश भनाः, विकसंयोगे पञ्चचत्वारिंशत् ४५, पकाऽऽदीनेकोत्तरान् एकोत्तरवृद्धचा प्रवर्द्धमानान् दशकपर्यन्ता. पते प्रागेव भाविताः । त्रिकसंयोगे (वीसालसयं चेति ) नि. नहान् स्थापयित्वेत्यर्थः । अधस्तात् पुनर्विपरीतं गर्शि कु. शत्युत्तरं शतम् । तचैवम्-पश्चचत्वारिंशत् अष्टकेन गुणिता स्वा।किमुक्तं भवति?-य एक काऽऽदय एकोत्तरदशकपर्यन्ता प्र. जातानि त्रीणि शतानि षष्ट्यधिकानि ३६० । तेषां विकेनाऽध. काः पूर्वानुा उपरि स्थापितास्तेषामधस्तात् पश्चानुपू स्तनेन भागे हते राब्धंविंशतिशतम १२० । चतुष्कसंयोगे भक्त. र्पा एककाऽऽदय एकोत्तरदशपर्यन्ता अकाः स्थापनीयाः । कानां शते दशाऽधिके ११०। तथाहि-त्रिकसंयोगे लब्धं स्थापना- | 20 |||||| शतं प्रतिराशीक्रियते, प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जा. अभरितना अङ्का गुणकारा, अधस्तना भागहाराः। तत्रैक तान्यष्टौ शतानि चत्वारिंशदधिकानि ४० । एतेषामधस्तनेन कसयोगसंख्यामिच्छन् अन्यदेकं सकलं रूपं स्थापयेत, स्था. चतुष्केण जागो हियत्ते,लब्धे द्वे शने दशोत्तरे। एवं सर्वत्रनापयित्वाऽन्तिम दशभेन गुणकारेण गुणयितव्यम् । तेन तस्य बना कार्या। पञ्चकसंयोगे भड़कानां द्वे शते द्विपउनाशदधिके गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनात्। २५२ । षष्ठकसंयोग जङ्गकानां दशोत्तरे के शते २१०। सप्तकसं. दसहिँ गुण रूपं, एक्कण हियम्मि भागे जं लम्। योगविंशत्युत्तरं शतम १२० । अष्टकसंयोगे पञ्चचत्वारिंशत Hशनवक संयोगे दश १०। दशकसंयोगे एकः। सर्वसंख्यया भ. तं पमिरासेकणं, पुण वि नहिं गुणेयव्वं ॥ ३४॥ कानां त्रयोविंशत्यधिक सहस्रा (अदुवा) अथवा-अनेका दशनिर्वाणयित्वा रूपमेकेनाधस्तनेन भागहारेण जागो हर- | इतोऽप्यतिप्रनुतसंख्याकाः प्रतिसेवनाः ज्ञातव्याः । कथमिति णीयः, जागे चहते यवन्धं तत्प्रतिराशीक्रियते, लब्धाश्चात्र चेत?, उच्यते-पता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत दश, " एकेन भागहारेगा यदेवोपरि तदेन लभ्यते।" इति ब. उक्ताः, तत एता एव नूय उद्घातविशेषण विशिष्ट ज्ञातव्या, चनात्। लब्धा एककसंयोगे भङ्गा दश,ते एकान्ते स्थापनीयाः, पता एव चानुद्घातविशेषणविशिष्टाः। तदनन्तरमनेका उद्घातान् प्रतिराश्य पकान्ते स्थापयित्वा विकसंयोगे भङ्गसंख्या. तानुरातसंयोगविकल्पतः, ततः सर्वा अपि पिरामीकृत्य मृल. मिच्छता तत् प्रतिराशीकृतं दशकलकणमङ्कस्थानं पुनरपि गुणोत्तरगुणापराधाभ्यां गुणायतव्याः । ततो दर्पकल्प्याभ्यामे. नवभिगुणयित्तव्यम, जाता नबतिः। वानेका भवन्ति । अथवा-अनेकप्रतिसेवनाऽऽनयनार्थमयं त्रिश. दोहरिऊण जागं, पमिरासेऊण तं पिजं । स्पदाऽऽमिका रचना कर्तव्या-मासिकम् १ । पञ्चदिनातिएएण कमेणं तू, कायव्वं आणुपुबीए ।। ३४६ ॥ रेकमासिकम २ । दशदिनातिरेकमासिकम् ३ पत्रदशदिना. तस्या नवतेरधस्तनेन द्विकेन जागं हियात्, भागे हते लब्धाः तिरेकमासिकम ४। विंशतिदिनातिरेकमासिकम ५।भिन्नमा. पञ्चचत्वारिंशत्, आगतं द्विकसंयोगे पश्चचत्वारिंशद् भगा। सातिरेकमासिकम ६। एवं द्वैमासिकत्रैमासिकचातुर्मासिकपातवं सूत्रत उभारणीया:-"जे जिक्खू मासियं च सातिरंग चमासिकेषु प्रत्येक षट्पट् स्थानानि बेदितव्यानि पञ्चषटूानि मासियं च १। जे मिक्ख मासियं वदोमासियं च २। जे भि. त्रिंशत् । एतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रबर्तयि - क्खू मासियं च सातिरेगदोमासियं च ३। जे भिक्खू मासियं च तव्यम् । तत्र सर्वेषामागतफलानामेकत्र संपिएमनेनेय सूत्रसंख्या तेमासियं च । जे भिक्ख मासियं च सातिरेगतमासियं च "कोडिसय सत्ततीसं, ........... (?. च होति लक्खाई। ५।" इत्यादि । ततो यल्लब्धं पञ्चचत्वारिंशल्लकणं तस्त्रिकसंयोगे एमालीससहस्सा, अट्ठसया अदियतेवीसा॥१॥"पता अपि भङ्गसंख्यामिन्नता प्रतिराशीकर्तव्यं, प्रतिराश्योपरितनेनाट सामान्यतः प्रतिसेवना उक्ताः, तत पता एवोद्घातविशेषणकेन गुणयेत् । एतेनानन्तरोदितेन क्रमेण सर्वध्वप्यास्थाने विशिधा ज्ञातव्या, तदनन्तरमेता पवानुद्घातविशेषणविशिघानुपूा सर्व कर्तव्यम् । grः, ततोऽने कानुधातसंयोगतः, ततः संपिण्ड्य मूलोत्तराकैरित्याह पराधाभ्यां गुणयितव्याः, तदनन्तरं दर्पकल्पाज्याम् । एवम नवरिमगुणकारेहि, हेढिल्लेहिं व जागहारोहिं। नेकाः प्रतिसेवनाः । व्य० १ उ०२ प्रक० । (१२) आलोचनां श्रुत्वा प्रायश्चित्तं यथा दद्यात्जा आइमं तु गणं, गुणित इमे होति संजोगा ॥३५॥ नपरितनगुणकारस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुण सो क्वहारविहिम, अणुमन्जित्ता सुतोवदसेणं । नं कर्तव्यम्, गुणने च कृतेऽधस्तनैर्भागहारैनांगो दर्तव्यः, सीसस्म देइ प्राणं, तस्स इमं देहि पच्चित्तं ॥६३१॥ भागे च दृते यदभ्यते तेर्विवक्तितस्य त्रिकसंयोगाऽऽर्भङ्गः। सालोचना 55चार्यो व्यबहारविधिज्ञः कल्पव्यवहाराएतच्च तावत्कर्तव्यं यावदादिममङ्कस्थानम्, तत्रैवमुपरितनैर्गुण- ऽऽत्मके दश्रुते अनुसज्य पूर्वापरपोलोचनेन श्रुततारपर्यनिकारैः गुणिते, उपलकणमेतत्-अधस्तनै गहारैर्भागे हते पम्रो जत्वा श्रुतोपदेशन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य इमे वक्ष्यमाणसंख्याकाः क्रमेण संयोगा एकद्विकाऽऽदिसंयो स्वशिस्याज्ञां ददाति-यथा गत्या तस्येदं प्रायश्चित्तं देहि । गभङ्गा जवन्ति । किं तदित्यादतानेवाऽऽद पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता। दस चेव य पायाना, वीसालसयं च दोस दसअहिया ।। नक्ख ते ने पीमा, सुके मासं तवं कुणम् ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy