SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (१५) पच्छित्त अभिधानराजेन्डः। पच्छित्त ह-(तेहिं तु इत्यादि ) ते रागद्वेषैस्तीव्रतीबतरवैराऽऽविदोष- त्तापयहिना वेपमानः पश्चात्तापकरणत एवं कम्पमानोऽन्तरम्तवृद्धः कोपवयवृकेरुत्पसिरतो यथा यथा रागद्वेषाभ्यवसा. श्चित्तमध्ये दह्यते ततो ज्ञायते स्थविरैरेतस्य रागद्वेष हानिरिति यवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः, यथा यथा च | तदनुरूपं प्रायश्चित्तं प्रस्थाप्यते । रागषहानिस्तथा तथा प्रायश्चित्तस्यापि हानिरिति । वृहिपरिज्ञाननिङ्गमाहपतदेवाह जिण पम्पत्ते भावे, असदईनस्स तस्स पच्छित्तं । जिण निलेवाकुडए, मासे अपलिनचमाणे सट्टाणं । हरिसमिव वेदयंतो, तहा तहा वए उवरि ।। ३३४॥ मासेण विमुजिकहिई, तो देति गुरूवएशेणं * ॥३३॥ तस्य प्रायश्चित्तप्रतिपतुर्जिनैः सर्व प्रकर्षण कप्ताः प्रज्ञप्ता भावा जिनाः केवल्यवधिमनःपर्यायज्ञानिप्रभृतयः ते केवझाऽऽदिव. जीवाऽऽदिकास्तान जिनप्रज्ञप्तान भावान् अश्रद्दधानस्य । तथा लतो यथाऽवस्थितरागद्वेषाऽभ्यवसायहानिवृद्धीरुपलभमाना प्राणानिपाताऽऽदि कृत्वा पास्तां तदुत्तरकालं किं वालोचनानिलेपनकुटान् प्रागुक्तप्रकारेण दृष्टान्तीकृत्य यो यथा शुध्य. यामपि निधिलाभे हर्षामिव घेदयमानस्य यथा यथा हर्षगमन ति तस्मै तथा प्रायश्चित्तं प्रयच्छन्ति । तथादि-मासा रा. तथा तथा प्रायश्चित्तमुपर्युपरि वर्द्धते । किमुक्तं नवति ? -स्थ. गद्वेषाध्यवसायैर्मासे प्रतिसेविते तदनन्तरमालोचनायामप्र. विरा अपि जिनप्राप्तभावाश्रमानेन तथा तथा हर्षगमनेम च तिकुञ्चति जिनाः केवलाऽऽदिवलतः श्रुतव्यवहारिणो गुरुपदेश- प्रतिसेचकस्य रागद्वषवृद्धिमवगच्चन्त्यवगत्य च तदनुरूपमुपतः, पाठान्तरं--"जिनोपदेशेन" मासेनैप विशोत्स्यतीति विज्ञाय युपरि प्रायश्चित्तं प्रयच्छन्ति ।। स्वस्थान मासिकमेव प्रायश्चित्तं ददति प्रयच्चम्ति । यदि पुन: सूत्रम्मासिकं यावत्पारान्चितं वा मासा 5ऽदिरेव रागद्वेषाध्यवसाय जे निक्खु चानम्मासियं वा मातिरेगचाउम्मासियं वा 4. स्ततो हीनतरैर्वा प्रतिसवितम्। यदि वा-पश्चात् ढा पुष्टु कृतमि- चमासियं वा सातिरेगपंचमासियं वा एएसि परिहारहाणाणं स्यादिभिर्निन्दनैः प्रतनूकृतं तदा जिनाः केवलाऽऽदिबलतः, श्रु. अम यरं परिहारहाणं पमिसे वित्ता आलोए जा, अपलितव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तस्मै मासं भिन्नमास यावदन्ते निर्विकृतिकमपि प्रयच्चन्ति, ततो न कश्चिदोषः। उंचिय आलोएमाणस्स चाउम्भासियं वा सातिरेगचानपुनरप्याड चोदक: म्भासियं वा पंचमासियं वा सातिरेगपंचमासियं, पतिपत्तेयं पत्तेयं, पए पए नासिऊण अवराहे । निय आलोएमासस्स पंचमासियं वा सातिरेगपंचमासियं तो केण कारणेणं, ही जहिया व पटवणा॥३३॥ छमासियं वा, तेण परं पलिनंचिए चा अपलिचियर वा पदे पदे सुत्रगते प्रत्येकं प्रत्येकमपराधान् भाषित्वा ततस्त. ते चेत्र छम्मासा ॥१३॥ (५) दनन्तरमर्थतः केन कारणेन होना अत्यधिका वा प्रस्थापना यो भिनुश्चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पा. भणिता?। यथा स्तोके प्रायश्चित्तस्थाने बहु प्रयच्थ, बहु- ञ्चमासिकं वा सातिरेकपाश्चमासिकं वा पतेषां परिहारके वा स्तोकम, यदि बा सर्वथा कोषं कुरुथेति । स्थानानामन्यतरतू परिहारस्थानमालोचयेत, तस्याप्रतिकअत्राऽऽचार्य आह इच्या 5ऽनाचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा मण पर मोहि जिवा, चउदस इसन्धियं च नवपुर्दिछ। पाश्चमासिक वा सातिरेकपाश्चमासिकं वा,दद्याद् इति शेषः । थेरे च समासज्जा, ऊणऽनहिया च पट्ठवणा ||३३शा यत्प्रतिसेवित तहयादिति भावः । तद्योग्यैरे वाध्यवसानेस्तमनःपर्यायशानिनं परमावधि प्रजूतावधि जिनं वा केवलज्ञानिनं स्य तस्य प्रतिसेवनात्,पालोचनायां वा तत्प्रतिकुश्चनात्। प्रति. चतुर्दशपूर्विणं दशपूर्विणं नवपूर्विणं च स्यचिराइच समासाद्या. कुडच्याऽऽसोचयतश्चातुर्मासिकप्रतिसेयकस्य पाश्चमासिकं सा 5ऽश्रित्य हीना अभ्यधिका वा प्रस्थापना भवति । इयमत्र मावा तिरेकचातुर्मासिकप्रतिसेवकम्य सानिरकपाश्चमासिकं, माना-मनःपरमावधिजिनाऽऽदयः प्रत्यक्कानिनः,ततः ते प्रतिसेव. यामिपन्नस्य गुरुमालशाधिकस्य दानात् । पाश्चमासिकप्रति. केषु रागद्वेषाऽयवसायस्थानानां हानि वृद्धि वा साकादवेकमा सेबकस्य सातिरेकपाश्चमासिकप्रतिमेबकस्य च षायमासिकं, णातुल्येऽप्यपराधपदे रागद्वेवानुरूप हीनमधिकं वा प्रस्थापय. परामा लापरम्प नगवदमानवामिता तपोदानस्थासंभवा. न्ति; ददतीत्यर्थः । त । (नेण परमित्यादि) ततः पाश्चमासिकास्थामात्परस्मिन्या. अथ ये मनःपरमावधिजिनाऽऽदयः प्रत्यककानिनस्तेषामेतत् । मासिके सातिरेके वा पापमासिके प्रतिसेवितेश्रामोचनाकाले युक्तम, रागद्वेषाध्यवसायवृद्धिहान्या सातादवेकणात । ये प्रतिकुश्चिते ऽप्रतिकुश्चिते वा त एव स्थिताः षण्मासाः प्रदात. पुनः स्थविरास्ते कथं रागद्वेषाणां हानि वृद्धि वा जानीयुः। व्याः, परतस्तपोदानस्य निबंधनात। तदेवं पञ्चमसूत्र मुक्तम् । सच्यते-बाह्यपश्चात्तापाऽऽदिलितः, तत्र हानिपरिक्षानलिज इदानी षष्ठं सुत्रमाहपश्चात्तापाऽऽदिक माह एवं बहमो वि नेयम् । हा दुडु कयं हा दु-द्रु कारियं दुटुमणुमयं मे त्ति । एवममुना प्रकारेण बहुशोऽपि बहुशःशब्देन विशिष्टमपि पत्र षष्ठ वक्तव्यम् । तश्चैवम्अंतो अंतो मज्द, पच्छातावेण वेवंतो ।। ३३३॥ "जे भिक्खू बहुसो चानम्मासियं वा बहुसो सातिरंगचाउ. प्राणातिपाताऽदि कृत्या, कारयित्वा, अनुमोघ च तमुत्तर- म्मासियं वा बहुसो पंचमासियं वा बहुसोसातिरेगपंचमासियं कानं हा इति विषादे. इष्ट अशोभनं मया कृतम् हा मुचु का- वा पपसि परिहारहाणाणं ममयरं परिहारहाणं पडिसेवित्ता रितम, हा दुध अनुमतम मे ममेत्येवलवणेन पश्चात्तापेन पश्चा. मालोजा, अपरिचिय बाझोपमाणस्स चाम्मासियं या "जिणाचपसेणं"ति पागन्तरम् । सारेगमानमासियंबा पंचमासियं वा सातिरेगपंचमासियंपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy