SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पच्चित्त प्रभिधानराजेन्मः। पच्छित्ते एवं एयागमिया, गाहाओ इंति आणुपुबीए । शतं, तस्य एकदिनप्रमाणयारोपणया भागो मिहयते, लएएण कमेण नवे, बच्चेव सयाई तीसाई॥ १३ ॥ ब्धमधमप्ततमेव शतम् । एकः स्थापनामास एक भारो. पणामास इति द्वौ नत्र प्रक्षिप्ता, लब्धमशीतं मासशनम् । अथ एवमुक्तेन प्रकारेण एतामिका अनन्तरोदितगाथा प्रानुपूर्ध्या कुतो मासारिक गृहीतम,चच्यते पकैकस्मान्मासादेकैको दि. कमेणान्या अपि भवन्ति सातव्याः। कियत्संख्याकाः ?, इत्याह- वसः। अत्र भागः शुद्धः पतित शति काम्नाऽऽरोपणा । असावन्या. एतेनानन्तरोक्तेिन क्रमेण जवन्ति गाथानां षट्शतानि त्रिशानि। सांकृत्स्नाऽऽरोपणानामाद्यति प्रथमा । तथा चाह-" एसा किमुक्तं भवति-पञ्चदिनस्थापनाममुञ्चता भारोपणायां च य. पढमा भवे कमिणा ।" भोत्तरं पञ्च पञ्च प्रक्किपता तावद गन्तव्यं यावत्पञ्चशिन्मा- पढमा वणा एको, विड्या आरोषणा जवे दोनि । मा पञ्चसप्ततशतदिना पारोपणा । पुनर्दशदिनां स्थापनां कृत्वा एगननयमासेहिं, एगो उ ताहि भवे कोसो ॥२१६।। অগীমায নাম্ব যান্সিয়লমা নম্বরলিহাল। चतुर्थे स्थाने प्रथमा स्थापना एक एकवामरा, द्वितीया मारोपणा। पवं स्थापनासु पञ्च पाच प्रक्किपता प्रारोपणास्खे. प्रारोपणा भवति द्विदिने द्विदिनप्रमाणा । एषा स्थापना भा. कैकमुपरितनं स्थान हापयता तावन्नेयं यावत् गाथानां रोपणा च निष्पना पकनवतिमासैः। तथाहि-अशीतात् एकषट्शतानि त्रिंशदधिकानि भवन्ति । तृतीय स्थापनाऽऽरोपणा स्थापनादिवसो, दावारोपणादिवसाः, उभयमीलने प्रयः शोस्थानं समाप्तम्। ध्यन्ते, जाताः पक्षात्रवतिमासा द्विदिना प्रारोपणेति द्वाभ्यां संप्रति चतुर्थ स्थापनाऽऽरोपणास्थानं प्रतिपिपादयिषुरिदमाद- गुपयन्ते, जातमशीतं शतम, एको कोष इति म ततः शोभ्यते, ततोऽभवदेकोनाशीतं शतम् । तत्र स्थापनादिवस एकस्तत्र प्र. भनणासीय उवणा-ण सयं आरोवणावि तह चेव । कितो, जातमशीतं शतम् । आगतमेकस्मात स्थापनीकृतात्मासोनस चेव सहस्मा, दसुत्तर सयं च संवेहो ॥१४॥ सात् एको दिवसो गृहीता, शेषज्य एक कोष। कृस्य द्वी द्वी दिवसाविति । चतुर्थे स्थाने एकोनाशीतं स्थापनापदानां शतं भवति , भारोपणाया अपि तथैव सातव्यम्। किमुक्तं भवति ?-भारोपणा पदमा उवणा एको, तझ्या भारोवणा जो तिनि । नामपि पदानां शतमेकोनाशीतं भवतीति । एतच्च प्रागेव एगट्ठी मासेहि, एगो न तहि भवे कोसो ॥१७॥ भाषितम् । संप्रति संवेधारिमाणमाह-स्थापनानामारोपणाभिः चतुर्थे स्थाने प्रथमा स्थापना एकः एकदिना, तृतीया मा. सह संवेध संयोगाः पोमशसहस्राणि दशोत्तर शतम् १६९१० रोपणा त्रीणि दिनानि । एषा स्थापना प्रारोपणा च निष्पन्ना जवतीति।पवंसख्याकाश्च संवेधाः "गच्चुत्तरसंधिग्गे " त्या- पकवष्टिमासैः। तथाहि-प्रशीतात दिवसातात् एकः स्थापविकरणवशादानेतन्याः । गचश्चात्र एकोनाशीतं शतम ।। नाया दिवसाय भारोपणायाः, उन्नयमीलने चत्वारः शोश्यन्ते, तपादि-प्रशांतात शतात्प्रथमस्थापनादिवस एकाधमाssरो. जातं षट्सप्ततं शतम् १७६। तस्य विभिभांगो रिहयते,प्रारोपणा. पणादिवस एक इत्युभयमीलने द्वौ शोधितौ, जातमष्टसप्ततं याखिदिननिष्पनत्वात्। तत्रभागःशुको न पततीत्येको कोषःप्र. शतम् । तस्य "चरमा देसनागेको " इति वचनादे केन भागो लिप्यते,जातं सप्तसप्ततं शतम्१७७(१)भागे कृते लब्धा एकोन. हिगते. सम्धमटसप्ततमेव शतम । तत्र पूर्व रूपं प्रक्किप्त, जात- पष्टिांसाः,एका स्थापनाया मास एकस्त्वारोपणाया ति द्वौ ममेकोनाशीतं शतम् । उत्तरमेक आदिरप्येकः, तत्र गच्छ सौ तत्र प्रतिप्ती, भागतमेकषधिनिर्मासैः प्रतिमेवितनिष्पना । एकोनाशीतशतकण उत्तरेणकेन गुरायते, जातं तदेव एकोना. अथ कुतो मासास्कि गृहीतम् ,उच्यते-संचयमासेभ्य एकषष्टि शीतं शतम,तत एकेन हीनं क्रियते, जातमसप्ततं शतं तत्रा. संस्थाकेभ्य एकः स्थापनामासः शोभ्यते, जाता परित्रिदिना दिममेकं प्रक्षिपेत् यस्तदेवानूदेकोनाशीतं शतम.एतदन्तिमध. अधिकृता प्रारोपणेति ते त्रिभिर्गुण्यन्ते, जातमशीतं शतनम्,पतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्चरा. मेको कोष इति । पकस्ततोऽपनीतो, जातमेकोनाशीतं शतमेकः शिरच विषम इत्यस्यैवाशीतस्य शनस्याई क्रियते, जाता नवतिः, स्थापनादिवसः, नत्र प्रक्षिप्तो जातमशीतं, शतमागतमेकस्मात सा गाछन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते , सापनीकृतान्मासात एकदिनं गृहीतं, शेषेभ्यः षष्टिमासेश्य भागतं पोसशसहस्त्राणि, शतं दशोत्तरमिति । एक दिन कोषीकृत्य त्रीणि त्रीणि दिनामीति । सधाऽस्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना, क एवं खलु गपियाणं, गाहाणं इंति सोनससहस्सा। तिदिनाच प्रथमाऽऽरोपणा, कतिनिश्च सा प्रथमा स्थापना,आ- सयमेगं दससहियं, नेयव्वं आणुपुबीए ।। १७ ॥ रोपणा च प्रतिसेवितैमर्मासैनिष्पनेत्यत माह पवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोपेनानां गाथामा पढ़मा उवणा एको, पढमा प्रारोवणा भर एको । मानपूर्व्या क्रमेण खलु निश्चितं भवति ज्ञातव्यामि पोडशपासीया माससया, एसा पदमा नवे कमिणा ॥२१५।। सहस्राणि शतमेकं च दशाधिकमिति । पतदुक्तं भवति-पक दिनां स्थापनाममुञ्चता अारोपणायां यथोत्तरमेकैकमारोपयता चतुर्थ स्थाने प्रथमा स्थापना पको दिवसा, एकदिनप्रमा. तावनेयं यावदेकोनाशीतदिनशता चरमारोपणा, द्विदिनाssणा इत्यर्थः। प्रथमा आरोपगा भवत्येक एकदिना। एषा स्था. दिष्वपि स्थापनास्वकाऽऽनिकाऽऽरोपणा ताबद झेचा बापस्वस्थ. पना भारोपणा च प्रशीतात शादशात्यधिकार मासश- चरमा आरोपणा । एवंषोडश सहस्राणि गाधानां शतक तार निष्पन्ना । तथादि-भशीतात शनात एकः स्थापनादिव. दशोत्तरं पूरणीयमिति । एतासुचस्थापनाऽऽरोपणासुमाखसा, एक आरोपणादिवस इति द्वो शोधिता, मातमयसमतं करण कुवंता पकादिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भगमदद। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy