SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पच्छित्त (१५९) अभिधानराजेन्ड। पच्छित पाते विरूपहीनाः क्रियन्ते, स्थित एक, मागतं पाकिको श्रा- एष स यान्यमुनि पचदिनानि स्यक्तानि, तान्येव प्राकरारोपणा एकेन मासेन निष्पनाविंशिकारोपणा विशिकास्था- शिसमकरणार्थ प्रक्किप्तानीति समकरणः प्रक्षेपणीयो राशिपमा च द्विमासनिष्पन्ना भावनीया । तृतीयायाः पञ्चविंशतिः कॉपशम्नेनोक्तः । एवं सर्वत्र कोषभावना प्रावनीया । तथा दिनाया मारोपणा या दिवसाः पञ्चविंशतिः, तेषां पञ्चनि. बिशिकायां चाऽऽरोपणायामष्टादश किन संचया मासातेच्यो भांगहारो, लब्धाः पञ्च, ते द्विरूपहीनाः कृताः, स्थितात्रयः, द्वौ स्थापनामासौ शोधितौ, जाताः षोडश । अत्रविशतिभागतं पञ्चविंशतिदिना तृतीयाsरोपणा त्रिभिप्रोसैनिष्पन्ना। दिनारोपणा हिमासेत्येकैको मासो दशभिदिनिष्पन्नः, तत. एवं सर्वत्र जावनीयम् । (मासा दुरूवसहिया इत्यादि ) यति स्ते षोश दशभिर्गुण्यन्ते, जातं षष्ट शतम् १६० । ततः मासाः स्थापनायामारोपणायां वाऽधिकृतकरणवशात् लब्धा स्थापनादिवसा विशतिः प्रक्किप्यन्ते, जातमशीतं शतम् , नेदिवसाऽऽनयनाय द्विरूपसहिताः क्रियन्ते, ततः पाचगुणा. भागतमत्र द्वाभ्यां स्थापनामासान्यां दश दश वासरा गृही. स्ते भवेयुर्यथोक्ता दिवसाः । यथा बिशिकायाः स्थापनाया ताः, शेषज्योऽपि षोमशेभ्यो गातो दश दशेति । तथा वि. द्वौ मासौ, तो विरूपसहितौ क्रियेते, जाताश्चत्वारः, ते पञ्चभिः | शिकायां स्थापनायां पञ्च,पिंशिकायर्या चारोपणायां त्रयोधिगुण्यन्ते, प्रागतं विशिकायाः स्थापनाया विशतिदिनानि शतिः संचयमासा,तेभ्यो द्वौ स्थापनामासौ शोधिता, जाता तथा पाक्तिक्या प्रायपणाया एको मासः, ते द्विरूपसहिताः पश्चादेकविंशतिः पञ्चविशतिदिना चाऽऽरोपणा त्रिभिमांस. क्रियन्ते, जातात्रयः, ते पञ्चनिगुण्यन्ते । श्रागतं पाक्तिक्या | निष्पन्नत्यकैको मासः, स विभागैरष्टभिर्दिननिष्पन्नः, तत एभारोपणायाः पञ्चदश दिनानि, तथा पञ्चविंशतिदिनाया | कविंशतिरष्टभिर्गुणिता जातमष्षष्ठं शतं, त्रिभागगुणने चस. भारोपणायारयो मासास्ते हिरूपयुताः क्रियन्ते, जाताः बधा: सप्त, तेऽपि तत्र प्रतिप्यन्ते, जातं पञ्चसप्ततं शतं, त. पञ्च, ते पञ्च पञ्चभिर्गुपयन्ते, आगतं पञ्चविंशतिदिनानि । त्रविशतिः स्थापनादिवसाः प्रतिप्यम्ते, जातं पञ्चनवतं एवं मर्वत्र नावनोयम। शतम् १५५ अत्र पञ्चदश दिनानि कोष ति, तान्यपतदेवं करणान्यभिधायोपसंहारमाह नीयन्ते, जातमशीतं शतम्, अागतमत्र द्वाच्या स्थापनाकृताभ्यां वणाऽऽरोवणसहिया, संचयमासा हवंति एवइया । मासाभ्यां दश दश रात्रिदिवानि गृहीतानि, शेषेभ्यस्त्वेक विशतिमासेभ्यो गात्रतः सत्रिजागान्यष्टावष्टौ रात्रिन्दिवानि, कत्तो किं गहियंति य, ठवणामामे ततो सोह॥१७॥ केवलं तत्रापि पचदश दिनानि कोषीकृतानि । तदेवं स्थापूर्वम् “वणाऽऽरोवणदिवसे माणा उ विसोहरतु" इत्यादि पनातः शेषमासेज्यो गावतो यद् गृहीतं तत्प्रतिपादितम् । करणवशात ये लब्धा मासास्तेऽनन्तरोक्तकरणवशादानीताः,ये स्थापनाऽऽरोपणमालास्तरसहिताः क्रियते ततः शिष्यज्य एवं मधुना शेषमासेयो यद् येन्यो विशेषतो गृहीतं सत्प्रति. प्ररूपय-अस्यां स्थापनायामस्यां चाऽऽरोपणायामेतावन्तः सं. पादनाथे करणमाहचयमासाः सर्वप्रायश्चित्तसंकलनमासा जवन्ति , तदेवं यति रुवणाई जश्मासा, तइनागं तं करे तिपंचगुणं । भिर्मासैः प्रतिसेवितैयाँ स्थापना आरोपणा च निष्पन्ना, त. सेसं च पंचगुपियं, वणादिवसाजुया दिवसा ॥१६३।। देतत्प्रतिपादितम । अधुना तस्यां तस्यां स्थापनायामारोपणायां च संचयमासानां मध्ये कुतो मासारिक गृहीतमि- स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते तत् प्रारोपणाति प्रतिपादनार्थमाह-( कत्तो इत्यादि ) शिष्यः पृच्छति- यां यतिमासास्ततिभागं तावत्संख्याकभागं करोति, कृत्वा तस्यां तस्यां स्थापनायामारोपणायां च सचयमासानां मध्ये चाय जागं त्रिपञ्चगुणं करोति, शेषं तु समस्तमपि पत्र. कुतो मालाकि गृहीतम् । अत्र सरिराह-(उचणा मासे | गुणम् । एतच्चैवं अश्व्यम्-पाक्षिक्यादिश्वारोपणामु यदि ततो सोदे) ततः संचयमाससंख्यातः स्थापनामासान् शो. पुनरेकदिना द्विदिना यावश्चतुर्दशदिना प्रारोपणा, तदा य. धयेत, शोधिते च सति तिदिना प्रारोपणा, ततिगुणं कुर्यात् , ततस्ते दिवसा स्थादिवसेहि जहि मासो, निप्फन्नो हवइ सव्वरुवणाणं । पनादिवसयुनाः क्रियन्ते, ततो दिवसाः षण्मासदिवसा भवन्ति । तद्यथा-प्रथमायां स्थापनायां प्रथमायांचागेपणा तइहि गुणिया उ मासा उवणदिए जुया उम्पासा ।१६श यां त्रयोदश संचयमासाः, तेभ्यो द्वौ स्थापनामासी शोधि. सर्वासामारोपणानां गतिमिर्दियसैर्मासो भवति निष्पन्नस्त- तो, जाता एकादश, अन्ये तु ब्रुवते-अत्रायं वृक्षसंप्रदायः-य. तिभिर्गुणितास्ते मासाः कर्तव्याः पुनः सानादिनयुक्तास्तत. धेकस्मात् मासादू निम्पन्ना प्रारोपणा, ततः प्रतिसेवितमा. स्ते षण्मासा भवन्ति, यथा प्रथमायामारोपणायां प्रयोदश सेभ्यः स्थापनायाः प्रागेपणायाश्च मासाः शोधयितव्याः । संचयमासाः, तेभ्यः स्थापनामासौ द्वौ शोधितौ, स्थिताः प- अथ यादिमासर्मिपन्नाऽऽरोपणा,ततःप्रतिसेवितमासंभ्यः स्था. श्वादेकादश । अत्रारोपणायामेको मासः, स पञ्चदशभिदिन- पनामासा एव शोध्यन्ते, नाऽऽरोपणामामा इति । ततस्तन्मतेन निष्पन्न शति,ते एकादश पञ्चदशानिर्गुण्यन्ते,जातं पश्चषष्टं शतम, द्वी स्थापनामासावेकश्शारोपणामास इति त्रयः संचयमामे. ततो विंशतिदिवसाः स्थापनासत्काः प्रदिप्यन्ते, जातं पश्चा. भ्यः शोध्यन्ते,जाता दशेति । तत्र स्वमते अधिकृताऽऽरोपणा एशीतं शतं, पश्च ऊंश इति । तद्युका जाताः षण्मासाः, आग कमासनिष्पन्नेत्ति एकादश एकभागेन क्रियन्ते, एकनागकृतं च तं द्वाच्या स्थापनीताज्यां मासाभ्यां दश दश दिनानि तत्तधारूपमेव जवतीति जाताः समुदिता एव ते एकादश, गृढीपानि, शेषेज्यस्त्वेकादशभ्यः पश्चदश पश्चदश दिनानि, ततः त्रिपञ्चगुणमिति वचनात पञ्चदशभिर्गुण्यन्ते, जातं प. केवनं तन्मध्यात् पञ्चानां कोषः कृतः, पञ्च दिनानि इत्युक्ता- वषष्टं शतम् १६५ । तत्र स्थापनादिवसाः विशतिः प्रक्षिप्ताः, नीति भावः । कोषशब्दस्य तस्वतस्त्यागबाचित्वात् । अत जातं पश्वाशीतं शतम् । ततः पञ्चराविन्दिवान्यत्रकोपीकृतानी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy