SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ਵਿਚਾਰ अभिधानराजेन्द्रः। पन्वित अगीता हि प्रायश्चित्तप्रतिपत्तरि च बहुम्वपि मासेषु 'प्रतिसेवितेषु न स्थापनारोपणे क्रियते, तस्य गीतार्थतया ता. ज्यं बिनापि यदुक्तार्थ ग्राहित्वात ततोऽगीतार्थ इत्युक्तम्, सो. ऽपि यदि परिणामको भवेत, तर्हि तमीप प्रतिस्थापनाऽऽ. रोपणे, तस्यापि परिणामकतया ताभ्यां विनाऽऽपि यमुक्तार्थप्र. तिपत्तेः । तस पाह-अपि च अपरिणामोऽपि-न विद्यते प. रिणामो यदुक्तार्थपरिणमनं यस्य स तथा प्रास्तामगीताथैः किं स्वपरिणामकश्चेत्यपिशब्दार्थः । अथवा-प्रतिपरिणामः-अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासाबतिपरिणामस्तस्त्रत्ययकारणात्तयोरपरिणामातिपरिणामयोःप्र. स्ययो प्रान यावन्तो मास, प्रतिसेवितास्तावन्तः सर्वेऽपि सफीकृता इत्येवंरू स्यादिति हेतोः स्थापनामहरोनाssरोपणाऽपि गृह्यते इति भारोपणाऽपि क्रियते । तद्यथा-यावन्तो मासा दिवसा बा प्रतिसेवितास्तावन्तः सर्वे एकत्र स्थाप्यन्ते, स्थापयित्वा च यत्संकेपाई विशिकादिकं प्रति. सेवितं तत् स्थाप्यते, पषा स्थापना । तदनन्तरं येऽन्ये मासाः प्रतिसेवितास्ते सफलोकतव्या इत्येकैकस्माद् मासात परिसेबनापरिणामानुरूपाँस्तोकान् स्तोकतरान् समान विष मान् वा दिवसान् गृहीत्वैकत्राऽऽरोपयति एषा भारोपणा। एषा चोकर्षतस्तावत्कर्तव्या यावत्याः स्थापनायाः सह संकमण्यमानाः षण्मासाः पर्यन्ते, नाधिकाः, ततः स्था. पनारोपणयोर्यदेकत्र संकलनमेष संचयः । अयं स्थापनारोपणासंचयानां परस्परप्रविभक्तोऽर्थः । अनेन हि प्रकारेण प्रायश्चित्तदानेऽतिपरिणामकोऽपरिणामको ध। चिन्तयति सर्वे मासाः सफल कृता इति शुकोऽहमिति गीतार्थाs. गीतार्थपरिणामकयोः पुनर्न स्थापनाऽऽरोपणाप्रकारेण प्रायश्चित्तं दीयते. प्रयोजनाजावारिक त्वेवमेव । तथा चाऽऽहएगम्पिऽणेगदाणं-डणगेमु य एगदाणमेमेगं । जे दिज्जा तं गएहइ, गीतमगीतो अपरिणाम। ॥१७॥ योऽगीताsपि परिणामी तस्मै एकस्मिन्मासे प्रतिसेविते रागद्वेषहषात्तरोत्तरवृध्या प्रतिसेवनात यदि अनेकदानम्अनेके बहवो मासा दीयन्ते , अनकेषु वा मासेषु प्रतिसे. वितेषु कारणे मन्हाध्यवसायेन वा प्रतिसेवनात् तानाध्य. वसानतः प्रतिसेबनायां वा पश्चात् डा दुष्ठ मया कृतमित्यादि बहनिम्दनादेकदानमेको मासो दीयते । अथवा-एकस्मिन्मासे प्रतिसेविते एकदानमेकः परियों मासो दीयते. दुष्टाध्यवसायेन प्रतिमेवनात् पश्चाश्च हर्षगगद्वेषवृद्ध्यसंभवतो. ने कमासदानायोगात् । उपलकणमेनत, तेनैतदीप अष्टव्यम्बहुषु मासेषु सप्ताटाइदिसंख्येषु प्रतिसेवितेषु यदि बहवो मा. साः षट् पञ्च चत्वारो बा दीयन्ते , तदापि तत्सम्यक गृह्णाति, अद्धत्ते च शुद्धि प्राप्तोऽहमिति । ततस्तयोर्न स्था. पनारोपणाप्रकारेण प्रायश्चित्तदानमिति । यदि पुनरपरिणामकेऽतिपरिणामके बा अगीताणे न स्थापनारोपणाप्रकारेण प्रायश्चित्तं दीयते, तदा बहवो दोषाः। तत्रापरिणामके दोषं दर्शयतिबहुएम एगदाणे, सो चिय सुछो न सेसया मासा । अपरिणामे न संका, सफला पासा कया तेख ॥१७॥ बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मासः स्थापनारोपणाव्यतिरेकेणापरिणामके दीयते तदा तस्मिन्त्रपरिणामके एवमाशङ्का स्यात-यथा यस्यैकमासस्य मे दरं प्रायश्चित्तं स एवैको मासः शुद्धो, न शेषा मासा, त. तो नाद्याप्यहं शुरू ति । तस्मादेवभूता प्राशङ्का मा भूदित्यपरिणामके स्थापनारोपणाप्रकारेण सर्वे मालाः मफला: स्मृताः,समस्तमाससफल करणार्थ तत्र स्थापनाऽऽरोपणे क्रियेते इति भावः। अतिपरिणामके दोषानुपदर्शयतिउवणामित्तं प्रारो-वण ति नाऊणमतिपरीणामो। कुज्जा व अइपसंगं, बहुयं सेवित्तु मा विगळं ॥ १७॥ प्रतिपरिणामकेऽपि यदि बहुकेषु मासेषु प्रतिसेवितेम्बेको मासः स्थापनाऽऽरोपणाव्यतिरेकेण दीयते, ततः सोऽप्येवं चिन्तयेत्, भाषेत वा यथा-यदेतदागमे गीयते (मारोवण त्ति) प्रायश्चित्तमिति । ततः स्थापनामात्र, मात्रशब्दस्तात्पर्यार्थः विश्रान्तेस्तुख्यवाची। यदाह निशाधचूर्णिकृत - 'मात्रशब्दस्तुल्यवाचीति।' यथा हि स्थापना शक्राऽऽदेशकाऽऽदिलकणतारिखकार्थशून्या, पवमाऽऽरोपणाप्यागमे मायमाना तास्विकार्थशन्या बहुष्वपि मासेषु प्रतिसेवितेवेकस्य मासस्य प्रदानात् । यद्वा-स्थापनामात्रमारोपणेति ज्ञात्वा अतिपरिणामोऽतिप्रसकं कुर्यात् पुनःपुनस्तत्रैव प्रवर्तते, बहु केवीप मासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तलाभ इति बुझेः । यद्धा. अकल्प्य प्रतिसेवनया बहून मासान् प्रतिसेन्य सर्वान् मासान् मा विकटयेत् नालोचयेत, किं वेकमेव, बहुवपि मा. सेषु प्रतिसेवितेवक एवं मासस्तत्वतः प्रायश्चितमित्यवग. मात् । तस्मादपरिणामकेऽतिपरिणामकेच सकलमाससफली. करणाय स्थापनाऽऽरोपणाप्रकारेण प्रायश्चित्तं दातव्यम् । वह स्थापनायाश्चत्वारि स्थानानि । तद्यथा-प्रथम त्रिंशत् स्थापनाऽऽत्मकं, द्वितीयं त्रयस्त्रिंशस्थापनाऽऽत्मक, तृतीयं पञ्चत्रिंशस्थापनाऽऽत्मक, चतुर्थमेकोनाशीत्यधिकस्यान राताSSR. कम । भारोपणाया अपि चत्वारि स्थानानि । तद्यथा-प्रथम विंशस्थाना3उन्मक तृतीय, पानिशस्थानाऽऽत्मकं चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणमतः साम्प्रतमेतेषां चतुको स्थापनास्थानानां चतुली चाऽऽरोपणास्थानानां यानि जघ. भ्यानि स्थानानि तानि प्रतिपादयति महा वीसिय पक्खिय, पंचिय एगाहिया न बोधचा। आरोवणा वि पक्षिय,पंचिय तह पांच एगाही ॥१७॥ स्थापनाया प्रथमस्थाने जघन्ये स्थापना विशिका विशतिरात्रिन्दिवप्रमाणा,द्वितीये पाकिकी,तृतीये पश्चिका पत्रदिवसा. रिमका,चतथे च एकाहिका एकाहमात्रा प्रारोपणाविप्रथमे स्थाने जघन्या पाक्तिकी, द्वितीये पाचका पञ्चदिनप्रमाणा, तृतीयेऽपि पत्रिका, चतुर्थ एकाहिका, सर्वजघन्यान्येतानि स्थापना रोपणास्थानानि । श्राह च चूर्णिकृत्-" पयाणि सवजहनगाणि रणाऽऽरोवणागणाण।" ति। इद न शायते कस्मिन् जघन्ये स्थापनास्थाने किं जघन्यमारोपणास्थानं भवति, तत्परिज्ञानामिन माहबीसा अधमासं, पक्खे पंचाहमारुहेजाहि । पंचाहे पंचाई, एगाहे चेव एगाह ।। २७४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy