SearchBrowseAboutContactDonate
Page Preview
Page 1635
Loading...
Download File
Download File
Page Text
________________ भोयण प्रथमो भङ्गकः । " अनो पडिसेबजाए अनुकूलो न उण वि. पडणार" भवति" आलेवियं पढमंबई, पु· यो लहुयं पुणो व पुणो वडुयरं चिते । " एवमेष, ततश्च प्रतिसेवनाया अनुकूलम्, न त्वालोचनायाः, यतस्तत्र प्रथमं लघुतर, पुनईसर समः इति द्वितीय महः।" पडिलेवावालो आलोयापु फूलो।" एतदुकं भवति" अधियड्डा पडिसेषिया विद पु लोयणाले, यस तो भंगो, असे उन पडि सेवणार विणणुकूलो आलोयणाय वि भण्कूलो।" ए तदुकं भवति" पढमं बड़ो पहिलेविधो पुढो सहुधी पुणो वडो वयरो, चितेति पुख जं जहा संभर, पदमं यो पुणो लओ पुणो बड़ो पुणेो बङ्गपरो अि यतिस्स व पडिलेवालो साल एचडो एसी व " इदानीममेवार्थे गावा नोपसंहरणाद" पडिलेववियडणार, होति पस्थं पि चभङ्गा । " इदं व्याख्यातमेवेति । " I इदानीं सामुदानिकानती चारानालोचयति यदि व्याचेपाहतो तिथव्यादिति तदामालोचयति तदेवाऽऽहपराते, पपमा कमाइ मालोए। आहारं च करेंतो, बीहार या जह करे ।। ५१४ ।। व्याक्षितो धर्मकथाsदिनाच्या (परास मुखः अम्पतोऽभिमुखः प्रमत इति विकथयति, एवंविधे गुरौ न कदाचिदालोचयेत, तथा आहारं कुर्वति सति, तथा नीहारं या यदि करोति तमालोचयति । इदानीमेतामेव गाथ भाग्यकारो व्याख्यानयाहवाई, बिगद्दाइ मत अमभो । अंतरमकार वा, बीहारे संक मरणं वा ।। २६७ ।। धर्मourssदिना या व्याक्षितः कदाचिदर्भपति, विकथाऽऽ. दिना वा प्रमीयतोऽभिमुखो वा भवति, भुखतोऽपि नाऽऽ. मी किं कारणम् १- ( अंतरं ति) अंतराय वा भवति यावदालोचनां शृणोति प्रकारकं वा शीततं भवति यालोचनां शृणोति तथा नीहारमपि कुतो माऽऽलोबनी कि फारच पत या साधुजनान काधिकादिर्मिति, अथ धारयति ततो मयं वा भवति। यस्मादेते दोषास्तस्मात् - 1 1 Jain Education International ( १६१२ ) अभिधानराजेन्द्रः । खा, उसंतमुत्रद्वयं च नाऊ । अणुमेहावी, आलोएजा सुमंजए ।। ५१५ ॥ धादिना पाहिले गुरी आलोयत आयुक्तपयोगतत्परम् उपशान्तम्-अनाकुलं गुरुं दृष्ट्रा उपस्थितम् उ तं वशात्वा एवंविधं गुरुमनुज्ञाप्य मेघावी आलोखयेत् | सुसंयतः - साधुः । 3 इदानीमेनामेव गाथां व्याख्यानयन् भाष्यकृदाहकहा अखिले, कोडाई गाउले दुबले । दिसह चि अणु का दिपाली ।। २६८ ।। धर्मादिमातेचादिमिराले युक्रे भिक्षा लोगो व (संदिसह सि) का सं दिसत " झालोयामीत्येवम कृत्य मार्गपिवेत्यर्थः । 1 भोयण (विदित) आचार्येण विदिश्रायामनुज्ञायां भवत इत्येवं वायां तत झालोचयेत्। तेन च साधुना लोचयता पतानि वर्जनीयानि । दारणाथा 9 9 " गाई बलं चलं भासं सूत बजेला । आलए सुनिदियो, इत्थं मतं च वावारं ।। ५१६ ।। नृत्यन्नालोचयति बलन्नालोचयति अङ्गानि वलयमालोच यति तथा भाषमाणो गृहस्वभाषया मालोचयति किं तर्हि ? संयतभाषया श्रालोचयति तद्यथा-" सुयारि याओं" इत्येवमादि तथा झालोचयन् केन खरेण नालोचयति मिणमिणतं तथा दरेण च स्वरेण उच्चैश्रलोच यति एवंविधं वरं वर्जयेत्। किं पुनरसावासोती स्येतदाह-प्रालोपयेत् सुविहितः हस्तमुदकस्तिम्यं तथा मात्रकं गृहस्थसत्कंकडच्छुकाऽऽदि उदकाऽऽऽऽदि, तथागृहस्थया कतमं व्यापारं कुर्वत्या भिक्षा दत्तेत्यालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह 1 " करपाय मुसीस-माईहि सहियं याम | वलणं इत्थसरीरे चलणं काए य भावे य ॥ २६६ ॥ करस्य तथा पादस्य भुवः शिरसः अदणः श्रोष्ठस्य च एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, पतत् कुर्वन्नालोचयति, बसनं इस्तस्य शरीरस्य कुर्वभालोचयति तथा चलनं कायस्थ करोति, मोडनं सालो वि. तथा भावतयनमन्यथा पीतमन्यथाऽलोचयति "विय" प्रालीन । • गारस्थिय भासायो, म वजय दरं च सरं झालोए बावारं, संसद्वियरे व करमते ॥ २७० ॥ गृहस्थभाषया न सोचयति यथायोग लामो मण्डया तथा "इत्येवमादि किंतु-संतभा या लोचनी सुधारियाओं" इत्येवमादिस्वरे म लाहुरे महा स्वरं वर्जयित्वा भातोचपति, किमा लोचयति-व्यापारं गृहस्थयोः संबन्धिनं, तथा-सं एम् उदकादि, इतरम् असंसृष्टं किं तत् -करं सं मन तथा काऽऽवि उदकसंमसंखष्टं चेति एतदालोचयेत् । होसनमुकं, गुरुणा गुरुसम्मयस्स वाऽऽलोए । जं जह गहियं तु भवे, पदमाओ जा भत्रे चरिमा || ५१७|| पनिर्दोषैर्विप्रमुक्रमनन्तरोक्नै समालोचयेत् गुरोः समीपे बायो गुरोः संमतो बहुमतस्तस्य समीपे " थमालोचनीयं ?, यद्यथा गृहीतं भवेत् येन क्रमेण यत् गृहीतं प्रथमभिक्षाया चारभ्य यावश्चरमा पश्चिमा भिक्षा तावदा लोचयेदिति । एष तावदुत्सर्गेणाऽऽलोचनविधिः । यंदा तु पुनरेतानि कारणानि भवन्ति तदा भोघत आलो. जयतीत्येतदेवाह " " For Private & Personal Use Only काले म पते उचचाओबादि मोहमाए। बेला मिलायागसव, अच्छा गुरू व उद्याओ ।।५१८|| या तु पुनः काल एव न पर्याप्यते यावदनेन क्रमेणाऽऽलोचयति तादगादियदा तस्मिन् काले घो मालोकयति यदि वा साचितितापि शोधत www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy