SearchBrowseAboutContactDonate
Page Preview
Page 1629
Loading...
Download File
Download File
Page Text
________________ भोगसुह पसत, तस्स / भोगराया ( १६०६) भोगभोग अभिधामराजेन्द्रः। पायामविक्खंभेणं पनत्ता चत्तारि जोयणाई बाहलणं स- भोगरत-न० । भोगानुरागे, भ०६ श०१३ उ०। व्वरयणामई अच्छा . जाव पडिरूव त्ति ।" ( सयणिज्जव-भोगगय-भोगराज-पुं० भोगवंश्ये नृपे,“प्रहं च भोगरायस्स, अमोति) शयनीयवर्णको वाच्यः । स चैवम्-' तस्स तंच अंधगवरिहणो।" दश०२ मा उत्त। णं देवसयणिज्जस्स इमेयारूवे वन्नावासे पाते ।' वर्णकव्यासः-वर्णकविस्तरः, 'तं जहा-नाणामणिमया पडिपा भोगलक्खण-भोगलवण-ना भोगसूचकं लक्षणं भोगलक्षण. या सोयनिया पाया णाणामणिमयाई पायसीसगाई।' इत्या. म् । भोगसूचके स्वस्तिकाऽऽदिके लक्षणे, "भोगुत्तना भोगल. दिरिति । 'दोहिय प्रणिपहिति'अनाक सैन्यं नहाणीए क्खणधरा।" भोगसूचकानि लक्षणानि स्वस्तिकाऽऽदीनि ण यत्ति' नाट्यम्-नृत्यं तत्कारकमनीकं-जनसमूहो ना धारयन्तीति भोगलक्षणधराः। प्रश्न.४ाभ० द्वार । तं०। टयानीकम् , एवं गन्धर्वानीकं, नवरं गन्धर्ष-गीतं, ' मह भोगवइ-भोगवती-खा० । भोगः सर्पशरीरं भूम्नाऽस्त्यस्यां येत्यादि ।' यावरकरणादेवं दृश्यम्-'महया हयनगीयवा मतुप् । मस्य वः। पातालगायाम्, वाच० । अधोलोकवा. इयतंतीतलतालतुडियघणमुरंगपटुप्पवाइयरवेणं ति।' व्या स्तब्यायां स्वनामख्यातायां विकुमार्याम् ,जं.५वक्षामाo ख्या चास्य प्राग्वत् , इह च यत् शक्रस्य सुधर्मसभाल कातिका मा०म० । स्था। मा०चून दक्षिणचकवास्त. क्षणभोगस्थानसद्भावेऽपि भोगार्थनमिप्रतिरूपकाऽऽविविकु. व्यायां स्वनामख्यातायां विकुमार्याम् , चं० प्र. १८पाहु। घेणं तज्जिनास्थनामाशातनापरिहारार्थ, सुधर्मसभायां हि तिकाभावश्यकचूर्णिस्थानागावश्यककथादौ तु शेषवतीति माणवके स्तम्भे जिनाऽऽस्थीनि समुद्र केषु सन्ति,तत्प्रत्यास. दृश्यते । राजगृहनगरस्थधनसार्थवाहसुतस्य धनदेवस्य सौ च भोगानुभवने तयहुमानः कृतः स्यात् , स चाऽऽशा खनामस्यातायां भाव्याम् , शा० १ ध्रु०७०।पक्षभवतनेति । 'सिंहासणं विउठवह ति।' सनत्कुमारदेवेन्द्र सिं. स्य पञ्चदशसु रात्रिषु द्वितीयायां सप्तम्यां द्वादश्यां च राहासनं विकुरुते, न तु शकेशानाविध देवशयनीयं , स्पर्शमा. श्री. भोगवती भद्रातिथिरात्रिरिति । जं०७वक्ष०।०प्र०। श्रेण तस्य परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः। सू०प्र० । ज्यो। 'सपरिवार ति।' स्वकीयपरिवारयोग्याऽऽसनपरिकरित- भोगवदया-भोगवतिका-स्त्री० । ब्राहम्यालिपेलेण्यविधानभेमित्यर्थः, 'नवरं जो जस्स परिवारो सो तस्स भाणियब्बो | दे, प्रज्ञा०१ पद । स०।सि।' तत्र सनत्कुमारस्य परिवार उक्तः , एवं माहेन्द्रस्य | भोगविगम-भोगविगम-पुं०। भोगवियोगे, पश्चा०५विव०। तु सप्ततिः सामानिकसहस्राणि चतनश्वानरक्षसहस्राणां | भोगविस-भोगविष-j । भोगःशरीरं तत्र विषं यस्य सः। सप्ततया, ब्रह्मणः षष्टिः सामानिकसहस्राणां, लान्तकस्य पढ । भोगः शरीरं स एव विर्ष यस्य सः।हा०१ पश्चाशत् शुक्रस्य चत्वारिंशत्, सहकारस्य निशत्, प्राण श्रु. ६अ। सर्पभेदे, वाच। तस्य विशतिः, अच्युतस्य तु दश सामानिकसहस्राणि । स. | भोगसमत्थ-भोगसमर्थ-०। भोगाः शम्दाऽऽदयस्तेषु समर्थों त्रापि च सामानिकचतुर्गुणा मात्मरक्षा इति । ' पासायउचत जं' इत्यादि । तत्र सनत्कुमारमाहेन्द्रयोः षन्यो भोगसमर्थः । मा० म०१०। भोगानुसमर्थे, औ०। जनशतानि प्रासादस्योच्चत्वं, ब्रह्मलान्तकयोः सप्त, शुक्रस-भोगसस्सिरीय-भोगसश्रीक-त्रि०। भोगैः सश्रीकः। भौगैः इनारयोरष्टौ, प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति । वसनत्कुमाराऽऽदयः सामानिकाऽऽदिपरिवारसहितास्तव नेमिप्रतिरूपके गच्छन्ति, तरसमक्षमपि स्पर्शाउदिप्रतिचारणा भोगसालि (ण)-भोगशालिन-पुं० । महोरगभेदे , प्रशा. या अविरुद्धत्वात् , शक्रेशानौ तु न तथा सामानिकाss १ पद। दिपरिवारसमकं कायप्रतिचारणाया ललनीयस्वेन विरुद्ध-भोगसाहण-भोगसाधन-न०। रूपाऽऽदिके भोगा, पं. सू० स्वादिति ॥ भ० १४ श० ६ उ० । ४ सूत्रः। यो• वि० । भोग्यभोग-पुं० । भोग्या ये भोगास्ते भोग्यभौगा। भोगा-भोगसह-भोगसख-ना शब्दाऽऽदिविषयसेवायाम् . द्वा०१४ पुशब्दाऽऽदिविषयेषु, उत्त०१४ ०। द्वा० । यो० वि०। भोगमालिणी-भोगमालिनी- स्त्री० । अधोलोकवास्तव्यायां । तमो से एगया रोगसमुपाया समुप्पजति , जेहिं वा स्वनामध्यातायां दिकुमार्याम्, प्रा. ०१०।। सदि संवसति तेवणं पगया णियगा पुचि परिवयंति, मा०म०। ति० प्रा० चू० । सा च जम्बूद्वीपमाल्यवरपर्वत. रजनकूटस्थादेवी । स्था०६ ठा। जम्बूद्वीपमाल्यवत्पर्वत सो वा ते णियगे पच्छा परिवएजा, णालं ते तव ताणाए स्थकटानधिकृस्य रजतकूटं षष्ठम्, अत्र भोगमालिनी विकुमा वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए री सुरी। ज०४ वक्षः। वा, जाणि दुक्खं पत्तेयं सायं , भोगा मेव अणुसोयंति भोगाइ--भोगरति-श्री० । भोगाः शनाऽऽदयस्तेषु रतिराश-इहमेगेसिं माणवाणं ॥ (सूत्र-८२) लिः। शब्दाऽऽदिविषयाउऽशक्ती, प्रश्न०४ आश्र द्वार । तत इति-कामानुषाकर्मोपचयस्ततोऽपि पञ्चत्वं, तस्मा. भोगरय--भोगरजस..ना भोगलक्षणं रजो भोगरजः । भोगा. मो . मालिलावपेसीव्यगर्भप्रसऽऽस्मके रजसि,"भोगरपणं नोऽवलिप्पहित्ति।" मौकाभ। वाऽऽदिर्जातस्य व रोगाः प्रादुपन्ति । (से) तस्य कामानु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy