SearchBrowseAboutContactDonate
Page Preview
Page 1615
Loading...
Download File
Download File
Page Text
________________ भुयग भुयगावई अभिधानराजेन्द्रः। भुवणतिलय -अजगवती--स्त्री० । ' भुयगवई' शब्दार्थे, भ०१० भुल्लुंकी-भस्लुकी-स्त्री. । शृगाल्याम् , " भुल्लुकी य भसुत्रा श०५ उ०। महासहा ।" पाइ. ना० १२७ गाथा। भुयगीसर-भुजगेश्वर-पुं०। नागराजे, तं० । “भुयगीसरवि-भुव-भुवर-अव्य० । भू-अरु वुन् कि । भुवल्लोंके, तिर्यगलो. पुलभोगादाणफलिहउच्छूढीहवाह ।" औ० । जी०। के, गावाच०। भुयगेसर-भुजगेश्वर-पुं० । 'भुयगीसर' शब्दार्थे, औ०। भुवण-भुवन-न० । भवत्यत्र । भू-क्युन् । जगति. जने, प्रा. भुयपरिसप्प-भुजपरिसर्प-पुं०।भुजाभ्यां परिसर्पन्तीति भुजा काशे, चतुर्दशसंख्यायां च । वाच. जलतरवे, गा। परिसर्पाः । अहिनकुलाऽऽदिके,अनु० । स्था। जी० । प्रज्ञा भुवणगुरु-भुवनगुरु-पुं० । त्रिभुवननायके, पश्चा० २ वि. अधुना भुजपरिसानभिधित्सुराह व०। त्रिभुवनबान्धवे, पञ्चा०२ विव० । जगज्ज्येष्ठे, पञ्चा० से किं तं भुयपरिसप्पा । शुयपरिसप्पा अणगविहा परम. विव०। त्रिभुवनानुशासके, दर्श० ३ तत्त्व । “भुवणगुरूता । तं जहा-ण उला, सेहा, सरडा, सल्ला, सरंट्ठा, सारा, ण जिणाणं, विसेसओ एयमेव दट्टब्वं । "पश्चा०४ विव० । खोरा, घरोइला, विस्संभरा, मुसा, मंगुसा, पइलाइया, तीर्थकरे, "भुवणगुरुणोवगारा,पमाययं नावगच्छति ।" पंव. ५द्वार । "भुवणगुरुजिणि दगुणापरिणाए।" पञ्चा० ७विव० । छीरविरालिया, जहा चउप्पाइया, जे यावन्ने तहप्पगारा, | भुवणचंद-भुवनचन्द्र-पुं० । चैत्रगच्छभवे स्वनामख्याते प्रा. ते समासो दुविहा परमत्ता । तं जहा-समुच्छिमा य, चाये , "श्रीभुवनचन्द्रसूरि-गुरुरुदियाय प्रवरतेजाः।" ध. गम्भवतिया य । तत्थ णं जे ते संमुच्छिमा ते सव्वे न- र० ३ अधि०७ लक्ष०। पुंसगा, तत्थ पंजे ते गम्भवतिया, ते णं तिविहा प- भुवणच्छरग-भुवनाऽऽश्चय्ये-त्रि० । भुवनाद्भुते, "भुवणच्छे. सत्ता । तं जहा-इत्थी, पुरिसा, नपुंसगा । एएसि णं ए. त्यभूया, "भुवनाऽऽश्वर्य्यभूता भुवनाद्भुतभूतः । पञ्चा० विव०। बमाइयाणं पअत्तापज्जत्ताणं भयपरिसप्पाणं नव जाइकु भुवणणाण-भुवनज्ञान--न । सप्तलोकशाने, "सूर्वे च भुषलकोहिजोणिप्पाहसयसहस्सा हवंतीति मक्खायं । सेत्तं नशानम।" सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया । (सूत्र-३५) लोकानां शानम् । तदुक्तम्-"भुवनशानं सूर्य संयमात् । " प्रज्ञा० १ पद । जी। द्वा०२६ द्वा०॥ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिय-भुजपरिसर्प-- भुवणणाह-भुवननाथ--पुं० । त्रिजगत्त्रातरि, दर्श०१ तस्य । स्थलचरपवेन्द्रियतिर्यगयोनिक-पुं० । भुजाभ्यां परिसर्प-भुवणतिलय-भुवनतिलक-पुं० । कुसुमपुरस्थस्य धनदनतीति भुजपरिसर्पः, स चासौ स्थलचरपञ्चेन्द्रियतिर्यग्यो• पतेः पुत्रे स्पनामख्याते राजकुमारे, ध०र०। निकश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकः । भुज तस्कथानकम्परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकभेदे, प्रशा० १ पद । सत्र । जी०। "सुश्वाणियं सुपत्तं, कुसुमं व समस्थि इत्य कुसुमपुर । भुयपरिसप्पिणी-भुजपरिसर्पिणी-स्त्री० । गोधिकान कुल्या धणभी विव भूरिधणो, धणी नामेण तत्थ नियो॥१॥ पासि पउमेसयस्स ब, पउमा पउमाई पिया तस्स । दिके, जी०। पुत्तोय भुषणतिलश्री, तिलमोइव सेसपुरिसाणं ॥२॥ से किं तं भुयपरिसप्पिणीभो । भुयपरिसप्पिर्णाश्रो श्र तस्स य रूबाइगुणा-ण जाबि उवमापयं इमे हुज्जा। गविधामो पसत्ताभो । तं जहा-गोहीमो, ण उल्लीओ,से- मयणाहरणो पसिद्धा, घिणयगुणो अगुवमो तह थि ॥३॥ धामो, सेलामो, सेरडीमो,सेरिंधीओ, सावाओ, खाराओ, सो कालम्मि सुहेणं, उवज्झायमहनवाउ गिरहे। पंचलोइयामो, चतुष्पइयामओ, मूसियाओ,सुसुसियानो, घ. विणो णी कलाओ, जलपडलीश्रो जलहरु ब्व ॥४॥ तेण य विणयगुणेणं, जणिो बिजागुणो उ सो तस्स । रोलियाभो, गोव्हियात्रो, जेव्हियामो, विरचिरालियाप्रो। जो अमरसुंदरीण वि, मुहार मुहलाई कासी य॥५॥ सेत्तं जुयपरिसप्पिणीभो । जी २ प्रतिः। अन्नविणे सो राया, अत्थाणसभाइ जाव पासीयो । भुयमोयग-भुजमोचक- । नीलवर्णे रक्षा विशेषे, भ. १श चिट्ठइ ताव हिट्टे, ण वित्तिणा एव विनतो। ६॥ १3०।" भुयमोयगांदनीले या" प्रक्षा०१ पदक जीता सामिय ! रयणस्थलपुर-पहुणो सिरिअमरचंदनरवरणो। औ० । प्रश्न। चिट्ठा पहाणपुरिसो, बाह को तस्स मापसो ? ७॥ भुरुकुडिय-देशी-उलिते, दे० ना० ६ वर्ग १०६ गाथा। लहु मुंचसुइय रखा, वुत्तो सो वित्तिणा समाणीयो। भुरुदीड-देशी-उलिते, देना.६ वर्ग १०६ गाथा। नमिय निर्व उपविट्ठो, समए इय भणि उमारखो।।८।। देव! सिरिघणय! नरपर!,तुम्हं पह जंपए अमरचंदो। भुल्ल-भ्रंश-धा । अधः पतने,प्रा. । “भ्रंशः फिडफिट्टफुरफुड अम्ह पहू! अस्थि महं, वरधूया जसमई नाम ॥ ६ ॥ फुचुक्क भुल्लाः" ॥८४१७७॥ इति प्राकृतसूत्रेण भ्रंशे | सा तुह सुयस्स विमलं, गुणनिवहं खयरीहि गिज्जतं । भुल्ला 5ऽदेशः । भुल्लर । भंसर । मा०४ पाद । प्रायभिऊण सुरं, अच्चंतं तम्मि अणुरत्ता॥१०॥ Jain Education International For Private-& Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy