SearchBrowseAboutContactDonate
Page Preview
Page 1594
Loading...
Download File
Download File
Page Text
________________ (१५७१) भिक्खु अभिधानराजेन्द्र:। भिक्खुपडिमा किमनेनामनोजेनेति न निम्मेत् पिपज्यते सनात्यते, कोs. स्येति मल्पनघुभक्षी, सूत्रे तिब्ब्यस्ययः प्राग्बत् । धः१ गृहिभ्य उपलभ्य सम्मील्यत इति पिएस्तमायामका. 'स्यकषा'अपहाय गृहं द्रव्यभावभवभिन्नम, एको--रा येव नीरसं,विगताऽऽस्वाद'तुः'भप्यर्थः, ततो नीरसम- गद्वेषविरहितः तथाविधयोग्यतावाप्तावसहायो वा परति पि. मत एव'प्रान्तकुलानि'तुच्छाशयगृहाणि दरिद्रकुला विहरत्येकचरो यः स भिक्षुः अनेनकाकिविहार उपलनिषा यः परिब रस भिक्षुरिति सूत्राऽर्थः॥ क्षित इति सूत्रार्थः।।' इति' परिसमाप्ती, अधीमीति पूर्ववहे. अन्यच्च व, नया अपि पूर्ववदेव ।। उत्त० पाई०१५ १० । सहा विविहा मवेति लोए, भिक्खुंड-भिक्षोएड-पुं०। परतीर्थिके श्रवणभेदे. सुगतशादिवा माणुसया तहा तिरिच्छा। सनस्थे भ्रमणे च। ये भिक्षामेव भुजते न तु स्वपरिप्रभीमा भयभरवा उराला, हीतगोदुग्धाऽऽदिकं ते भिक्षोएडाः, सुगतशासनस्था इत्यजो सुच्चा विहिआई स भिक्खू ॥१४॥ न्ये । ग०२ अधिः । अनु। 'शब्दाः' ध्यनयः - विविधा' विमर्शप्रद्वेषाऽऽदिना विधीयः | मिक्खुग-भिनुक-पुं०। भिक्ष-उक् । भिक्षोपजीविनि , मानतया मानाप्रकाराः भवन्ति 'जायन्ते 'लोके'जगति वाच । सूत्रः । मा० म० । परतीथिके भ्रमणभेदे च । 'दिव्याः 'देवसम्बन्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिन- प्रा०क०१०। विपा०। भिक्षुका रनपटा इति । नि. स्तथा 'सैरखाः' तिर्यकसम्बन्धिनः ' भीमाः' रौद्राः भयेन चू.१०। भिक्षुकाः शौद्धोदनीया इति । व्य० १ उ० । भैरवा:-अत्यन्तसाध्वसोत्पादका भयभैरवा: 'उदाराः'म. भिक्षुकः सौगत इति । पृ० १०३ प्रक०। दान्तो यः श्रुत्वा' पाकर्य प्रक्रमादुक्तविशेषणविशिष्टानेव शब्दान् 'नव्यथते'न बिभेति धर्मध्यानता न चलति पास भिक्खुचरिया-भिक्षुचा-स्त्री० । भिक्षणां साधूनां चर्या भिक्षुरिति सूत्रार्थः॥ सामाचारी भिक्षुचा । साधुसामाचार्याम् , सूत्र०१६० अनेनोपसर्गसहिष्णुत्वं सिंहविहारितायां निमित्तमुक्तं ३०२ उ०। सम्प्रति समस्तधर्माचारमूलं सम्यक्त्वस्थैर्यमाह- भिक्खुणी-भिक्षुकी-स्त्री०। साव्याम् , दश०४० । माबायं विविहं समिच्च लोए , चा०। पा०। सहिए खेयाणुगए अकोवियप्पा । | भिक्खुधम्म-भिक्षुधर्म-पुं०। क्षान्त्यादिके साधुधौ , उत्त. पन्ने अभिभूय सचदंसी, २५.।" भिक्खुधम्म विचितए ।" उस. २.। | (भिक्षुधर्माः 'भिक्खु-पडिमा' शम्नेऽग्रे रष्टव्याः) उवसंते अविहेडए स भिक्खू ॥१५॥ भिक्खुपडिमज्झयण-भिवप्रतिमाध्ययन-न०। द्वादश भित्र 'वाद' च स्वस्वदर्शनाभिप्रायवचनधिज्ञानात्मकं 'विवि. णांप्रतिमाः अभिग्रहाः मासिकी-द्विमासिकीप्रभृतयो यत्राऽ. धम् ' भनेकप्रकार, धर्मविषयेऽपि ह्यनेकधा विवदन्ते । यथो. कम्-"सेतुकरणऽपि धर्मों, भवत्यसेतुकरणे ऽपि किल धर्मः। भिधीयन्ते तसथा। प्राचारदशानां सप्तमाऽध्ययने,स्था०१०ठा। गृहवासेऽपिच धमो, बनेऽपि वसतां भवति धर्मः॥१॥" | भिक्खुपडिमा-भिक्षुपतिमा-खी० । भिसूणां प्रतिमा अभिः भवति धमे--स्तथा जटाभिः सवासला धर्मः ॥" ग्रहविशेषा भिक्षुप्रतिमाः। साधुप्रतिक्षाविशेषे,प्राव०४०। इत्यादिरूपं 'सामेत्य' ज्ञात्वा लोके सहितः स्वहितोषा प्राग्वत् स्था । शा० । अन्त। ध० प्रा०चू०। भ० । स० । औ० । खेदयत्यनेन कर्मेति खदः-संयमस्तेनानुगतो-युक्तः खेदानु सुयं मे भाउसंतेणं भगवया महावीरण एवमक्खायं-इस गतः-'चः' पूरणे, कोविदः-लब्धशास्त्रपरमार्थ प्रात्माऽस्येति कोविदाऽऽत्मा, पले अभिभूय सम्वदंसी उवसंतेत्ति' प्राग्वत्. खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ परम'भविहेठक' न कस्यचिद्विवाधको यः स भिक्षुरिति सूत्रार्यः॥ चाओ । कतरातो खलु ताभो । इमातो ताओ। तं जहातथा मासिया भिक्खुपडिमा १,दोमासिया भिक्खपडिपा २, भसिप्पजीवी अगिहे अमिते, तेमासिया भिक्खुपडिमा ३, चउमासियां भिक्खुपडिमा ४, जिइंदिनो सन्चो विप्पमुक्के । पंचमासिया भिक्खुपडिमा ५, छम्मासिया भिक्खुपडिमा६, अणुक्कसाई लहु अप्पभक्खी, सत्तमासिया भिक्खुपडिमा७,पढमा सत्तरातिदिया भिक्खुचिच्चा गिहं एमचर स भिक्ख ॥ १६ ॥ तिमि ॥ पडिमा८, दोच्चा सत्तरातिदिया भिक्खुपडिमा हतचा सत्तशिल्पेन-चित्रपत्रच्छेदाऽऽदिविज्ञानन जीवितुं शालमस्येति शिल्पजीवी न तथाऽशिल्पजीवी, 'अगृहः' गृहविरहितः नातिदिया भिक्खुपडिमा १०, महोरातिदिया भिक्खुपतिमा तथा अविद्यमानानि मित्राणि-अभिष्वाहतवा वयस्या य. ११, एगरातिदिया भिक्खुपडिमा १२ । स्यासावमित्रः, जिलानि-वशीकृतानि ' इन्द्रियाणि ' (बारस भिख्खुपडिमाओ त्ति) द्वादशसङ्ख्या उद्मोत्पा. श्रोत्राऽऽदीनि येन स तथा, 'सर्वतः 'बाह्यादभ्यस्तराव दनैषणाऽऽदिशुद्धभिक्षाशिनो भिक्षवः साधवः, तेषां प्रतिमाः ग्रन्थादिति गम्यते, विविधैः प्रकारैः प्रकर्षण मुक्रो विप्रः । प्रतिक्षा भिनुप्रतिमा तामाः। तद्यथा-मासिकी भिचुप्रमुक्ता, तथा अणव:- स्वल्पाः सज्वलननामान इतियावत्, तिमा १, एवं द्विरवि३चतु:४पञ्चषट्सप्तमासिकीः भिचु. कषायाः-क्रोधादयो यस्येति सर्वधनाऽदित्वाद् इति प्रत्यः | येऽणुकषायी, प्राकृतत्वात्सूत्र ककारस्य द्वित्वं, यद्वा-उत्क. प्रतिमाः। प्रथमा सप्तराविन्दिवा सप्ताऽहोरात्रमाना १, एवं पायी-प्रबलकषायी न तथाऽनुस्कषायी अल्पानि-स्तोकानि द्वितिया २, तृतीया ३, पतासां चाष्टमाऽऽदिसण्यात्वे प्र. लघूनि-निःसाराणि निष्पावादीनि भक्षयितुं शीलम. सिद्धेऽपि प्रथमात्वं तिसृणां सप्तदिवससहयात्वेनोलत्वं तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy