SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पच्छित (१३६) अन्निधानराजेन्दः। पच्चित्त पश्चित्तं, प्रायः ययाऽवस्थित नबत्यस्मादिति प्रायश्चित्तमिति तशरीरैकदेशच्छेदनमिय शेषशरीरावयवपरिपालनाय क्रियेत व्युत्पतेः । गतं निरुक्तद्वारम ॥ ३५ ॥ भवच्छदाहित्वाच्चरः। (मूल त्ति) यस्मिम्समापतिते प्रायश्चित्ते इदानी भेदद्वारप्रतिपादनार्थमाह निरवशेषपर्यायोच्छेदमाधाय भूयो महानताऽऽरोपणं तन्मूलाईपरिवणा य संजो-यणा य आरोवणा य बोधव्या । स्वान्मूलम् । येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः पलिचणा च उत्थी, पायच्चित्तं च मुद्धा न॥३६॥ सन् किश्चित्कालं न तेषु स्थाप्यते यावन्नाद्यापि प्रतिवि. प्रतिषिद्धस्याऽऽसवना प्रतिपेवणा,अकल्पसमाचरणमिति ना. शिए तपश्चरणं भवति, पश्चाच चीर्णतफास्तहोषात् परती घोषु स्थाप्यते तदनवस्थिताईत्वादनवस्थितप्रायश्चिनम्। वः। चा समुच्चये । संयोजना शय्यातरराजपिण्डाऽविभेदभिमापराधजनितप्रायश्चित्तानां संकल्पनाकरणम्, अारोप्य (पारचिए चेव ति) अचू' गत। च । यस्मिन् प्रतिसेचित लिते इति आरोषणा । प्रायश्चित्तानामुपयुपर्यारोपणं यावत् प. अत्रकालतपसा पारमश्चितं, तपारश्चितमईतीत पाराचित म । एष संपार्थः । व्य०१ उ० । ग०। ध। विशे। ध. एमालाः, परतो वमानस्वामितीय भारोपणायाः प्रतिष र०। जीत० । पं० २० । प्रव० । पश्चा। धात् । परिकुश्चनं परिकुञ्चना, गुरुदोपस्य मायया लघुइापस्य कथनम्-यथा-सचित प्रतिव्य मया अचित्तं प्रतिदि. तस्स उ विमुछि, पच्छितं तस्त कनिया जेदा । ताम याहेति । एका प्रतिवनात आरज्य गम्यमाना चतुर्थी छहाणादीया खलु, परूवणा तसिमा होनि ।। एवमेतत् प्रायश्चित्तं चतुर्की भवति । तत्र-" यथोद्देशे निर्दे- मुकाएमु व तेमु य, छब्धिह एगिदियादि पंचविहं। शः" इति न्यायान् । प्रथमतः प्रतिपेवणोच्यो-सा च प्र. संघयामपरीतावा-नवणे चेव णिप्फन । तिवणा प्रहिवकनिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मकक्रियायाः कर्तृकर्मव्यतिरेकणासंजवात् । व्य०१००(प्रति चरहा तु नाणवते, दमणवंते चरितवंते य । पेवणापायाश्चत्तं स्वस्थाने) ततो चियत्ति किच्चे, अहवा दवाइयं चनहा ॥ घालोचनाऽऽदिप्रति विहारूपं प्रायश्चित्तमिदं दशधा दश अहवा थतिकमादी, चनहा कोहाइयं च चउहा तु । प्रकारं, तामेव दशप्रकारतामुपदर्शयति णााऽतियारमादी, होती तिविहं ति पच्चित् ।। पालोयणपमिकमणे, मीसविगे तहा विउस्सगे। अहवा आहारोवहि-सज्जतियारे य होति तिविहं तु । तबदमून अणव-हिया य पारांचर चेच ।। ५३ ॥ उगम उप्पायण ए-साय तिविहं तु एकेके । मर्यादायाम् । सा च मर्यादा इयम्-“जह बालो जं. आलोयपमिकमणे, तदुनयमेवं तु होति तिविहं तु । पंतो, कज्जमकरजं च उज्जए भण। तं तह पाल पज्जा, मा सचित्त अचित्त मीसग, सिविहं चेदं मुगेयव्वं ।।। पामयविप्पमुको न " अनया मर्यादया 'लोकृ'दर्शने। च55दित्वात् णिचू । लोकनं लोचना प्रकटीकरणम् । अालोचना अहवा मत्तविह, व दमदा का वि होति पच्चित्तं । गुगेः पुरतो वचसा प्रकटीकरणमिति जावः । यत् प्राय आनोयण पमिकमणे, मीस विवेगे यवोसग्गे ।। चित्तमालाचनमात्रेण शुध्यति, तद् श्राझोचनाहनवा कारण छगनवे य तत्तो, सम्मे तुबरित मत्तमं दो । कार्योपचारात् आलोचनन । तथा प्रतिक्रमण होपान् प्रति- अविह वेद विहो, देसे सव्ये य वोधयो ।। निवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः । तदहै प्रायश्चित्तमपि प्रतिक्रमणमाकिमुक्त । भवति-प्रायश्चित्तं णवविह सवच्छेदो, दुह संजमुबह बजती मृले । मिध्यादुष्कृतमात्रेणैव शुद्धिमासादयति, न च गुरुसमक्षमा. कानंतरम्मि इतरे, पुण खेत तोवहिं च दसभेदं ।। लोच्यते । यथा सहसाऽनुपयोगतः श्लेष्माऽऽदिप्रादुपजातं अहवऽनह दुविहेदं, एगविहं वा वि होज नेयव्यं । प्रायश्चित्तम् । तथाहि--सहपाउनुपयु के यदि श्लेष्माऽऽदिशक्तिप्तं पं० भा० १ कल्प। भवति। न च हिंसाऽऽदिकदोपमापनस्ताह गुरुसमक्षमालो. ( आलोचनाऽऽदिव्याख्या स्वस्थाने ) (नपोऽहंग्रायश्चित्ते चनामन्तरेणापि मिथ्यामुष्कृतप्रदानमात्रेण शुध्यति । तत्प। मासिकानि प्रायश्चित्तानि ' तयारिह ' शब्दे चतुर्थभागे तिक्रमणाईत्वात् प्रतिक्रमणं, यस्मिन्युनः प्रतिविते प्रायश्चि २२०८ पृष्ठे गतानि) (संयोजनाप्रायश्चित्तं 'संजोप्रणा' शदेव. से यदि गुरुसमकमालोचयनि, आलोच्य च गुरुसंदिः प्रति- यते। (आरोपणाप्रार्याश्चत्तम 'आरोवणा 'शब्दे द्वितीयभागे कामति, पश्चाच मिथ्यादुष्कृतमिति ने तदा दाख्यति तत् ३८६ पृष्ठ गतम ) ( प्रतिकुवनाप्रायश्चित्तम् ' पनिउंचणा' भालोचनाप्रतिक्रमणलवणोजयाईत्वामिश्रम । तथा विये- घम्यते शब्द) कः परित्यागः, यत्प्रायश्चित्तं विधेक एव कृते शुछिमामा. (५) प्रायश्चित्तदानयोग्या पर्वत । इदानीम-" तदग्हिपदयति, नान्यथा, यथा प्राधाकम्मणि गृहीते तत् विधेकाऽऽई. रिसा य" इत्येतद् द्वारं याचिख्यासुः “द भाणयं पुरिस्वात् विवेकः तथा व्युत्तर्गः फायचेष्टानिरोधः । यहात्मा सजाया" इत्यवयचं व्याख्यान यन्नादमेंण कायचेष्टानिरोधोपयोगमात्रेण शुद्धयति प्रायश्चित्तं, यथा दुःस्वप्नजनित, तद् व्युत्सगोहत्याद् व्युत्सर्गः (तीन) य. बट्टनम अकप्पे, पच्छित्तं तस्स बरिणया नेदा। स्मिन् प्रतिसेविने निर्षिकताऽऽदिपामासपर्यवसानं तपो दीय जे जण पुरिमजाया, तस्स रिहा ते इमे हूंति ॥१५॥ गत्तोऽहत्वात्तपः, पस्मिन्पुनरापतिते प्रायश्चित्ते संदूषितपू. | ह का वर्तमानस्य तत्रो क्तविधिना यतनया प्रवृत्तेः प्राय बेपयायशावदः शेषपर्यायरवानिमित्त यो विषदपिश्चिाविषयरीवनापजायते त्यग्रहणमा प्रकल्प दपावते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy