SearchBrowseAboutContactDonate
Page Preview
Page 1569
Loading...
Download File
Download File
Page Text
________________ - मासा 4 दोसो ता कीस पुढबादि नपुंसगते वि पुरिसिस्थिनिलो पयट्टर जहा पत्थरो मट्टिश्रा करओ उस्सा मुम्मुरो जाला वाचो वाउली अंबओ अंबिलिमा किमिश्री जया मकोडो कीडिशा भमरो मष्टा देवमादि । परियोजन चारसय प एमसिएच दोस्रो पंचिदिवसापयमंत्री कीर, गोवालाऽऽदीयविव सुहिधम्म सि चिपरिणामसंभवाओ, पुसामाधारिकहये या गुणसंभवादिति । इति सूत्राऽर्थः ॥ २१ ॥ किं तब सि सूत चैव चोप्रा मनुष्यम् आर्याऽऽदिकम् पशुम अजाऽऽदिकम् 'पक्षिणं वादि' हंसाऽऽदिकम् 'सरीसृपम्' अ जगरा55दिकं 'स्थूलः प्रयन्तमांसलोऽयं मनुष्याऽऽदिः तथा प्रमेर: प्रकर्षेण मेदःसम्पन्नः, तथा बन्यो 'व्यापादमीय पाक्य इति च नो वदेत् । पाक्य: ' पाकप्रायोग्यः, कालप्राप्त इत्यन्ये 'नो वनेत्' न ब्रूयात्, तदप्रीतितव्यापस्याशङ्काऽऽदिदोषप्रसङ्गादिति सूत्राऽर्थः ॥ २२ ॥ कारणे पु· नस्पक्ष एवं वदेदित्याह परिवूढ ति ' सूत्रं परिवृद्धइस्पेनं स्थूतं मनुष्यादि वात् तथा वादुपचित तिच संयातः प्रीणितथापि महाकाय इति बालपेत् परिवृद्धं पशोपचितं परिहरेदित्यादाविति सूत्राऽर्थः ॥ २३ ॥ किं बसबसि सूत्रं तथैव वायो 'दोधा दो ' हा दोहसमय आसां वर्त्तत इत्यर्थ, दम्या दमनीयाः, गोरथका इति च, गोरथकाः कल्होडा:, तथा बाह्या सामान्येन ये क्यचितामाश्रित्य रथयोग्यात इति नैवं भाषेत प्रज्ञावान् साधु अधिकरणलाघवाऽऽदिदोपादिति ॥ २४ ॥ प्रयोजने तु क्वचिदेवं भाषेतेत्याह'gi fa' as, युवा गौरिति - दभ्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा इस्वं महलकं वा पि गोरथकं ह्रस्वं बाह्यं महलकं वदेत्, संबद्दनमिति रथयो. ग्यं संवहनं वदेत् कचिद्दिगुपलक्षणाऽऽदौ प्रयोजन इति सूत्रा र्थः ॥ २५ ॥ 1 " 1 · , (१२४६) अभिधान राजेन्द्रः । . Jain Education International वहेव तुसुजाणं, पन्त्रयाणि वयाणि च । रुखा महल पेहाए, नेवं भासिन पद्मवं ।। २६ ।। अलं पासावसंभा, तोरणाय गिहाण अ फलिग्गल नावाणं, श्रलं उदगदोषिणं ॥ २७ ॥ पीड गवेरे [1] म नंगले मइयं सिया । जंतली व नाभी था, गंडिया व अलं सिधा ॥ २८ ॥ भासयं सपणं जाणं, हुआ या फिस्सए । भूमोवाइल भार्स, नेवं भासि पद्मनं ||२६|| तदेव गंतुमुआणं, पन्द्रयाणि वयाणि च । रुपा म हार एवं मासिज पद्म ॥ ३० ॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया । पयायसाला विडिमा, वए दरिसणि ति भ ॥ ३१ ॥ सदाफलाई पकाई पाखा नो बर लोपाटालाई हाइ चि नो बए ।। ३२ ।। संथा हमे बहुनिव्यडिमाफला । वइज्ज बहुसंभूत्रा, भूरूवति वा पुयो || ३३ ॥ तबोसहिश्रो पक्काओ, नीलिश्राम्रो छवी अ | लाइमा भनिमाउ त्ति, पिहुखज्ञ ति नो वए ॥ ३४ ॥ रूढा बहुसंभूया, घिरा भोसडा विभ गाओ पाओ, संसाराउ चि आलवे ॥ २५ ॥ ' तद्देव सि' सूत्रं तथैवेति पूर्ववत्, गरबा' उद्यानं ' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा बनानि च तत्र वृक्षान्महतो महाप्रमाणान् ' प्रेश्य ' इंस्टा भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ २६ ॥ किमिस्याह 'अलं ति ' सूत्रम्, 'अलं ' पर्याप्ता एते वृक्षाः प्रासा दस्तम्भयः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एष, तयोरस तथा तोरणानां नगररणादीना च' कुटीरकादीनाम् समिति योगः तथा परिधाऽर्य लामायां बात नगरद्वारे परिधा, गोपुरकपाटा दिया · " , 9 प्रतीतेति मासामलमेते. वृक्षाः तथा उदकद्रोबीनाम् अलम् उदकद्रोण्येोऽरहट्टजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथापी सिसू, पीडकापालने वृक्षाः पीठ प्रतीम सूप सुपो भवन्तीति चतुचे प्रथमा एवं सर्वत्र योजनीयं तथा 'बङ्गवेरायेति' बङ्गवेश-काष्ठपानी, तथा 'नंगले सि' लाङ्गलं-इलं, तथा अलं मयिकाय स्यात्, मधिकम् उतीजानं तथा यन्त्रये मात्र प्रतीता तथा नाम था नामः शकटस्थानं गण्डिकायै युरेते वृक्ष इति महावानिति वर्तते afeser सुवर्णकाराणामधिकरणी ( अहिगरणी) स्थापनी भवतीति सूत्रार्थः ॥ २८ ॥ तथा 'असणं ति' सूत्रम्, 'आस' नम् आसम्बुकाऽऽदि शयनं' पर्यङ्गादि यानं युग्या 33 दि भवेद्वा किञ्चिदुपाश्रये वसतावभ्यद्-द्वारपालाऽऽद्येतेषु वृक्षेस्थिति 'भूतोपपातिम सरवपीडाकारिणी भाषां नैव भा पेत प्रावान् साधुरिति सूत्रार्थः । दोषाचा स्वामी व्यन्तरादिकुप्येत् सलक्षण या पुरात्यमिडीयात् अनियमितभाषिणो लाघवं वेत्येवमादयो योग्याः ॥ २६ ॥ अवधिमा पूर्वदेव नवरमेवं भाषेत ॥ ३० ॥ जाइमंत ति सूत्रं, ' जातिमन्त ' उत्तमजातयोऽशोकाऽऽश्यः अनेकप्रकाराः 'पते' उपलभ्यमा नस्वरूपा वृक्षा 'दीर्घवृत्ता महालयाः दीर्घा नालिकेरी. प्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः प्रजात. शाखा विपिनः प्रशाखयन्तो वदेदउत्पन्नडाला शनीया । इति च । एतदपि प्रयोजन उत्पने विश्रमतदासन्नमार्गकथनादौ चदेवान्यदेति सूत्रार्थः ॥ ३१ ॥ , 9 . 2 · • 3 · For Private & Personal Use Only भासा " 1 6 . " तहा फलाणि ' ति सूत्र, तथा फलानि आम्रफलादीनि पक्कानि पाकप्राप्तानि तथा, पाकवाद्यानि ' बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाsय भक्षयोग्यानीति तो वदेत् । तथा • बेलोखितानि ' पाकातिशयतो ग्रहणकालोचितानि अतः परं कालं न विष इन्तीत्यर्थः ढालानि प्रवद्धास्थीनि कोमलानीति स दुकं भवति तथाधिकामीति पेशीसम्पादक है. . 6 , www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy