SearchBrowseAboutContactDonate
Page Preview
Page 1566
Loading...
Download File
Download File
Page Text
________________ (१५४३) मासा अभिधानराजेन्द्रः। भासा काभेदः स्तुत्याधर्षवत् । एतानेव भेदान् व्याख्यातुकामः प्रश्न एवन प्रतिहतं-मिथ्यावुकतदानप्रायश्चित्तप्रतिपस्यादिना निर्वचनसूत्राण्या-से किं तं खंडभेदे ?' इत्यादि पाठ- न नाशितमतीतं तथा न प्रत्याख्यातं भूयोऽकरणतया निषि. सिखं, नवरमनुतटिकाभेदे अषटा:-कृपाः, तडागानि-प्रती. खमनागतं पापकर्म येनासावप्रतिहताप्रत्याख्यातपापकर्मा, तानिइदा भपि प्रतीताः, नद्यो-गिरिनद्यादयः, वाप्या- शेष पाठसिद्धम् । प्रशा० ११ पद।। चतुरस्त्राकारा,ता एव वृत्ताऽऽकाराः पुष्करिण्यः दीर्घिका ___ गमो वा ठिो वा केगाइ पुट्ठो निउणं महरं थोवंकज्यो नयः बक्रा नद्यो गुजालिकाः बहूनि केवल केवला ज्जावडियं भगब्वियमतुच्छ निहोस सयलजणमणाणंनि पुष्पप्रकरबत् विप्रकीर्णानि सगंसि ताम्येष एकैकपकृत्या व्यवस्थितानि सरम्पतयः येषु सरस्सु पस्कत्या व्य. दकारयं इहपरलोगसुहावहं वयणं ण भासेज्जा, अवंबस्थितेषु कृपोदकं प्रणालिकया सञ्चरति सा सरासर-प. दे जइ णं नाभिग्गदिमो सोलसदोसविरहियं पि स सासक्ति, अप्रतीता भेदा लोकतःप्रत्येतव्याः,अल्पबहुत्वं सूत्रप्रा. वज भासेज्जा, उबट्ठावणं बहु भासे उवट्ठावणं कसाए माण्यात् तथेति प्रतिपत्तव्यं युक्तरविषयत्वात् , शेष सूत्रं सर्वमपि पाठसिखं, 'जाब कतिविहे णं भंते ! बयणे पसत्ते' हिंसिज्जा, अवंदे कसाएहिं समुइत्तेहिं मुंजे रयणि वा इति । तत्रैकवचनं पुरुष इति, द्विवचनं पुरुषाविति, बहु- परिवसेज्जा मासं . जाव मुणवए, भवंदे य उवट्ठावणं वचनं पुरुषा इति, स्त्रीवचनमियं स्त्री, पुरुषवचनमयं पुमान् , च परस्स वा कस्सइ कसारसु मुइरेज्जा, भकसायस्स वा नपुंसकवचनमिदं कुण्डम् , अध्यात्मवचनं यदन्यच्चेतसि निधाय विप्रतारकबुद्धयाऽन्यद् विभणिषुरपि सहसा यथे. कसायबुद्धिं करेग्जा, मम्मं वा किंचि वालज्जा, एतेसु गतसि तदेव ब्रूते । उपनीतवचनं-प्रशंसावचनं यथा रूपव- च्छबज्मो फरुसं भासे दुवालसं कक्कसं भासे दुवालतीयं श्री, अपनीतवचनं-निन्दावचनं यथेयं कुरूपा स्त्री, सं खरफरुसक्कसनिठुरमणिठुरं भासे उक्ट्ठावणं दुउपनीतापनीतवचनं यत्प्रशस्य निन्दति , यथा रूपवतीयं स्त्री परं दुशीला, अपनीतोपनीतवचनं-यनिन्दित्वा प्रशं. ब्बोल देइ स्वामणं कलिकिंचं कलह झझदमरं वा सति यधेयं कुरूपा परं सुशीलेति , अतीतवचनमकरोदि. करेज्जा गच्छवज्झो, मगारं जगारं वा बोले खमणं स्यादि प्रत्युत्पन्नवचनं-वर्तमानकालवचनं करोतीस्यादि.म. बीयवाराए मबंदे वहंते संघवज्झो,हणतो संघबजमो । एवं नागतकालवचन-करिष्यतीत्यादि प्रत्यक्षवचनम् अयमित्या. दि. परोक्षवचनं-स इत्यादि । एतानि च षोडशापुि बचना. खणंतो भंजंतो इसंतो लडितो जलिंतो जालावंतो नि यथायस्थितवस्तुविषयाणि, न काल्पनिकानि ततो यदै. पयंतो पेयावतो, एतेसु सम्बेसु पत्तेगं संघवज्झो । पहा. तानि सम्यगुपयुज्य वदति तदा सा भाषा प्रशापनी द. १ चू०। gण्या। तथा चाऽऽह-इलचेयं भंते ! एगवयणं वयणं' (१५) शिष्यस्य वाग्विनयमाहस्यादि भावितार्थम्, अक्षरार्थः प्रतीत एव । मुसं परिहरे भिक्खू , न य ओहारिणिं वए । सम्प्रति प्रागुक्तमेव सूत्रं सूत्रान्तरसम्बन्धनार्थ भूयः पठति- भासादोसं परिहरे, मायं च बज्जए सया।। २४ ॥ कति ण भंते ! भासजाया पसत्ता । गोयमा ! च मृषेत्यसत्यं भूतनिवाऽऽदि परिहरेत् सर्वप्रकारमपि त्यजे. सारि भासजाया पपत्ता । तं जहा-सच्चमेगं भास- त् , भिक्षुर्न च नैव, अवधारणी गम्यमानत्वाद्वाचं गमिष्याम जायं वितिय मोसं भासजातं तइयं सच्चामोसं भा-- एष वयाम पवेत्येवमादि अवधारणाऽऽस्मिक बदेाषेत, किंबहुना ?,भाषादोषमशेषमपि वाग्दृषणं सावधानुमोदना. सज्जातं चउत्थं असच्चामोसं भास जातं, इच्छेइ-- ऽऽदिकं परिहरेत् न च कारणोच्छेदं विना-कार्योच्छेद इस्यायाई भंते ! चत्तारि भासजायाइ भाममाणे किं भा- | ह-मायां, चशब्दात् क्रोधाऽऽदींध तखेतून वर्जयेत् सदा राहते विराहते । । गोयमा ! इचेहयाई चत्तारि भास-- सर्वकालम् , इति सूत्रार्थः ॥ २४ ॥ आयाई भाउत्तं भासमाणे पाराहते, नो विराहते, तेण परं असंजतमविरयमपडिहतप्रपच्चक्खायपावकम्मे सच्चं | न लविज पुट्ठो सावजं, न निरदं न मम्मयं । भासं भासंतो मोसं वा सच्चामोस वा असञ्चामोसं वा अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥२५॥ भासं भासमाणे नो पाराइते,विराहते । (सूत्रम्-१७४)। नलपेठ वदेत् , पृष्ठ इति पर्यनुयुक्तः, सावधं सपान नि. रर्थम् अर्थविरहितं दशदाडिमाऽऽदि, एष बध्यासुतो याती. 'करणं भंते ! भासजाया पराणत्ता' इत्यादि सुगम, नवरं स्यादिपा, न नैव, प्रियते मनेन राजाऽऽदिविरुखेनोचारिते 'माउत्तं भासमाणे'इति सम्यक प्रवचनमालिन्याऽऽदिरक्षण. नेति मर्म तच्छति बाचकतयेति मर्मग,बचनमिति सर्वत्र शे. परतया भाषमाणः । तथाहि-प्रवचनोडाहरक्षणादिनिमित्तं षः।प्रतिसक्लेशोत्पादकत्वात्तस्याः। अत्राऽऽह व (दश०७०) गुरुलाघवपालोचनेन मृषाऽपि भाषमाणः साधराराधकप "तहेव काणं काण ति, पंडगं पंष्टग तिवा। घेति । तेण परं' इत्यादि, तत आयुक्त भाषमाणात्परोऽसं. बाहियं वावि रोगि सि, तेणं चोरो तिनो वए ॥ १२ ॥ यतो-मनोवाकायसंयमविकलोऽविरतो विरमति स्म विरतो। एएणऽमेण अद्वेणं, परो जेणुषहम्मई । न विरतोऽधिरतः सावधव्यापारादनिवृत्तमना इत्यर्थः, अत। . मायारभावदोसरा, नतं भासेज पप ॥ १३॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy