SearchBrowseAboutContactDonate
Page Preview
Page 1561
Loading...
Download File
Download File
Page Text
________________ भासा (१३) औदारिकाऽऽदिशरीरवान् भाषां गृह्णाति, मुञ्चति बेत्युक्तम्। सा पुनर्मुक्का सती किवत् स्यानोति है, इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आह यद्येवम्काहि समर्थ लोगो, मासाएँ निरन्तरं तु होइ फुटो । लोकस्य कइभाए, कइभाओ होइ भासाए ||३७८|| योजनेभ्यः परती न तिम परिणामन्वाद द्रव्याणामित्युक्तम् । तंत्र किं परतोऽपि शब्दद्र व्यायामागतिरस्ति ?, यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासमासामर्थ्य एवं परिय्यस्ति उत न इति अस्ति [केात्रिस्नमा कहहिं० इत्येवं संवद्रयसमाषातेयं गाथा यात इति लोकतुरचात्मक पलोको परिते । समयः समय भाषाव्येनिरन्तरमेव भवति, स्पृष्टो व्याप्तः १ तस्य च लोकस्य कतिभागे कतिभागो भवति भाषायायामिति ॥ ३७८ ॥ , श्रनोच्यते Edit समहि लोगो, भासाऍ निरन्तरं तु होइ फुडो । लोगस्स व चरित परिमंतो होइ भाखाए ॥ ३७६ ॥ ( १५३८) अभिधानराजेन्द्रः । - सिमको भाषा कस्यचित्संनिरन्तर मेव पूर्वी भवति लोकस्वच खरमान्तः पर्यवभासे. वेयभाग इत्यर्थः तस्मिंश्वरमान्ते असंख्येयभागे भाषाया अपि समस्त लोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवती. तिनिधिद्वयार्थः ॥ ३७६ ॥ " Jain Education International आह-किं सर्वस्या अपि भाषा लोकं व्याप्नोति १, नैतदेवमिति दर्शयन्नाह भाष्यकार:कोई मंदपयचो, निसिरह सपलाई सम्बदाई | अतितो, सो मुंबई मिंदिरं ताई ॥ ३८० ॥ कोर: वायुपेतत्वेन मन्दरो पक्का सर्वाधि भाषायाणि प्रथमं सकलानि संपूर्णानि अखण्डान्यभि नानीति यावत्, निसृजति मुञ्चति अन्यस्तु नीरोगताऽऽदिगु· युतीप्रयत्नो भवति, स पुनस्तान्यादाननिसर्गप्रयत्ना*यां भिवैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुञ्चति । येषामप्यग्रतोति तदाहगंतुमसंखे लाओ, अवगाहा अभिभाई भिते धंसंति य, संखिजे जोयणे गंतुं ।। ३८१ ॥ भाई सुमपार, अगुवाई लोगतं । पार्वति पूरयेति य, भासाएँ निरंतरं लोगं ॥ २८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽधारभू प्रदेशामक क्षेत्र विभागरूपा तासामयमानाना मनन्तभाषाद्रव्य स्कन्धाऽऽश्रयभूत क्षेत्र विशेषरूपाणां वर्गणासमुदायः ता अवगाहनावर्गणाः खल्ब संख्येया गत्वा ततो म प्रयत्नमाम्य मिश्रानि भाषा 1 ण्डीभवन्ति । सव्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दप रिणामं विजइतीत्यर्थः । उकं वा भाषा" जा । प्रज्ञापनायां भाषापदे" अभिमसिईओ श्रीगाणा ग जगता विसमागच्छे ति । " यानि तु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निस्सृ भासा जति तानि सूक्ष्मत्वाद्वदुत्वा चानन्तगुरुवृथा वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, शेषं तु तत्पराधातवासनाविशेषाद्वासितया भाषया उत्पन्न भाषापरिणामह पया सर्व लोकंनिरन्तरमापूरयन्ति पदमा म्यादनादि मिः समः" इति षः उईईरद्द, ताई अतगुणपरिवहीए परिवडमारणारं लोयंतं फुलंति ॥ ३८३८२ ॥ (केवल समुग्धाय 'शब्दे तृतीयभागे ६६३ पृष्ठेऽत्र विशेषः । ) यद्येवम् अचित्तमद्दास्कन्धि जीवयोगस्वाभावेऽपि कथं द्वितीये पारमात्रस्थय भाषात् प्रज्ञापनादिषु चतुः समयता प्रोक्ला, इत्याशङ्कयाऽऽह 9 " संघो वि बीससाए, न पराघाओ य तेरा चउसमभो । अह होज्ज पराघाओ, हविज्ज तो सो वि तिसमइओ । ३६४| स्कंधो महारथः सोऽपि विया केवलेनविश्रसापरिणामेव भवति, न तु जवप्रयोगेण । विश्वसापरिणामश्च विचित्रत्वान्न पर्यनुयोगमईति । किं च-तत्र पराघातोऽस्ति - नान्यद्रव्याणामात्मपरिणाममसौ जनयतीस्वर्थः किं तु स निपुङ्गव के पूरयति । ततोऽसी चतुःसमयो भवति । पिपराघातो भवेत् ततः सोडपित्रिसामायिको भवेत् त्रिभिरेव समयैर्लोकमापूरयेदित्यर्थः। न वैषम्, सिद्धान्ते चतुःसमवायेन तस्यो , स्ति तत्र पराघातः श्रत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ ३६४ ॥ अथानादेशप्रस्तावादपरमपि मतमुपन्यस्य पयतिएदिसमाइसमये दंड काऊ चहि पूरेड । तिपय नागमचिक्ख होइ ॥ ३६५॥ अन्ये विज्ञापन्ते दिये एकदाच र्भिः समये लोकमापूरयति । एतदुक्तं भवति प्रथमसमये ताब दिशिवराई करोति द्वितीय सत्र मन्थानम् अधी दिशि पुनई: तृतीयसमये अदिश्यम् रामपूरमध तु मन्धानं करोति चतुर्थसमये तु तत्राप्यन्तरालपूरणात्समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नागमक्षमं, कमियागम पचनश्रवणात् नापि युमिका युक्तिः वदनुगमनस्वभावानां पुलानामकया दिशागमनं भवति नान्यया ? वक्तुमुखाश्चादिप्रयप्रेरण मंत्र युक्तिरिति चेत् । नैवं यतो वक्ता कदाचिद्विश्रेण्याऽभिमु खस्तदा भाषापुलान् प्रेरयेत् विदिश्यपि तेषां गमनप्रसङ्गः । किं चैवं सति पटद्दाऽऽदिशब्दपुद्र लानां चतुःसमयानियम एव स्याद्वकतृप्रयत्नस्य तेष्वभावात् । तस्माद्युक्त्यागमविरुद्धत्वादुपेक्षणीयमेवेदमिति ॥ २६५ ॥ विशे० आ० म० । नं० । सम्प्रति भाषाय्यग्रह। 55दिविषयसंवादनोदार्थमाह जीवे णं भंते ! जाई दव्बाई भासत्ताए गिरहति, ताई किंठियाई मेदति भट्टियाई राहत है। गोयमा डिबाई गिरइति जो अडिवाई गिरइति जाई ते डिबाई गि । ! एहति, ताई किं दव्बतो गिरइति खेचतो गिएहति, कालतो गिएइति, भावतो गिएहति ?। गोयमा ! दव्त्रम्रो विगिएइति, For Private & Personal Use Only - 66 1 1 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy