SearchBrowseAboutContactDonate
Page Preview
Page 1557
Loading...
Download File
Download File
Page Text
________________ (१५३४) भासा अभिधानराजेन्द्रः । भासा तथा इति न्यायाद्विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरच्यते, स. पुब्धि भंते ! भासा भासिञ्जमाणी भासा,भासासमयषीइ-| विश्रेणिः पुनः श्रोता शब्दं नियमानियमेन पराघाते वासनाकंता भासा ? । गोयमा ! णो पुचि पासा भासिञ्जमाणी यां सत्यां शृणोति । इदमुक्त भवति-यानि भाषकोत्स्ष्टानि, मेर्यादिशब्दद्रव्याणि बा तैः पराघाते वासनाविशेष सति भासा, णो भासासमयवीइकता भासा । यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव (पुग्विमित्यादि ) अत्रोत्तरम्-नो पूर्व भाषणाबाबा भ. विणिस्थःश्रृणोति, न तु भाषकाऽऽद्युत्सृष्टानि, तेषामनुश्रे. पति. मृत्पिण्डावस्थायां घट इव, भाष्यमाणा निसर्गावस्था- गिगामिस्वेन विदिग्गमनासंभवात् । नच कुख्या-दिप्रतिय यां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिष, 'नो' तस्तेषां विदिग्गतिनिमितं संभवति, नेपादिवारद्रव्याणा. नेष भाषासमयष्यतिकान्ता--भाषासमयो-निरुज्यमानाब. मेष तरसंभवात् , एषां च सूचमत्वात् । न च बकव्यं-द्वितीया. स्थातो यावद्वाषापरिणामसमयस्तं व्यतिकाम्ता या सा ऽऽदिसमयेषु तेषां स्वयमपि विविशु गमनसंभवात्सतस्थस्या. तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालाव- पिमिश्रशम्दभवणसंभवादति, निसर्गसमयानन्तरं समयान्तस्थ इत्यर्थः। रेषु तेषां भाषापरियामेनानवस्थानात् “भाध्यमाणैध भाषा, पुचि भंते ! भासा भिजइ, भासिजमाखी भासा मि- भाषासमयानन्तरं भाषा प्रभाव" इति वचनात् । यदपि "-उहि समएहि लोगो भासाएँ निरंतरं तु होइ फुडो।" ज्जति, भासासमयवीइकंता भासा भिजाइ। गोयमा! यो इति वक्ष्यति, तत्रापि द्वितीयाऽऽदिसमयेषु भाषाद्रव्यैर्वासि पुचि भासा भिजइ, भासिज्जमाणी भासा भिआइणो तत्वातेषां भाषावं इष्टव्यम् । अत्राऽऽह-ननु यदि वक्तृनि. भासासमयवीइकता भासा भिजइ। सानि भाषाद्रव्याणि प्रथमसमये दिवेव गच्छन्ति, समया(पुचि भंते ! इत्यादि ) भत्रोत्तरम्-नो नैव पूर्व निसर्गस. नन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रयाणि द्वितीयस. मयाद्भाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भि. मये विदिशु गच्छन्ति । ततश्च दिग्विदिगव्यवस्थितयोः चते। अयमत्राभिप्रायः-दह कश्चिन्मन्दप्रयत्नो पक्का भवति, समयभेदेन शब्दश्रवणं प्राप्नोति , अविशेषणव सर्वोऽपि स चाभिनान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टा शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयाऽऽदिकालन्यत्तस्याऽऽस्मकत्वात्परिस्थूरत्वाच्च विभिद्यन्ते,विभिद्य. भेदस्याऽतिसूक्ष्मत्वेनालक्षणादिति । भवत्येवं , तथाऽपि मानानि च सद्स्येयानि योजनानि गत्वा शब्दपरिणामत्या. "भाष्यमाणैव भाषा" इति वचना मिसर्गसमयवर्तिन्येव. भाषा, ततो विभेणिस्थो द्वितीयसमयेऽभाषां शृणोतीत्यायागमेव कुर्वन्ति, कश्चित् तु महाप्रयनो भवति, स खल्वादान तम् । नैतदेवं, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तद्विशेष. विसर्गप्रयत्नाभ्यां भित्त्वैव निसृजति , तानि च सूक्ष्मत्वाद- स्वाषात्वं न विरुध्यते । अत एव-"वीसेढी पुण सई" हुत्वाच्च अनन्तगुणवृद्धया वर्द्धमानानि षट्सु दिक्षु लोका. इत्यत्र पुनरपि यच्छब्दग्रहणं तत्पराघातवासितद्रव्याणामपि म्तमाप्नुवन्ति प्रवे च यस्यामवस्थायां शब्दपरिणामस्तस्यां । तथाविधशब्दपरिणामख्यापनार्थ कृतमिति तावद्वयमवगभाष्यमाणताऽवसेया इति । (नो भासासमयबीहकते ति)। च्छामः, तत्वं तु बहुश्रुतादयो विदन्तीति । घ्राणाऽऽदीन्यपी. परित्यक्तभाषापरिणामेत्यर्थः, उत्कृष्टप्रयत्नस्य तदानी निवृ. न्द्रियाणि गन्धाऽऽदिद्रव्याणि मिश्राण्याददते, तेषां चानुधे. सत्वादिति भावः । भ०१३ श०७ उ०। णिगमननियमो नास्ति, बावरत्वात, वातायनोपलभ्यमानरे(१०) आह-ननु"पुटुं सुणा सई" इत्युक्तं भवदितत्र व कि गुवदिति वृद्धटीकाकारः । इति नियुक्निगाथाऽर्थः ॥ ३५१ ॥ शब्दप्रयोगोत्सृष्टाम्येव केबलानि शब्दद्रव्याणि शृणोति, उ. अत्र भाष्यम्तान्यान्येव तहासितान्याहोस्विम्मिश्राणि इति। अत्रोच्यते. सेढी पएसपती, वदतो सबस्स छदिसिं ताम्रो । केषलानि तापन शृणोति, पासकस्वभावस्वाच्छन्नद्रव्याणां. तद्योग्यद्रव्याकुलत्वाच लोकस्य , मिश्राणि तु श्रूयेरन् जासु विमुक्का धावा, भासा समयम्मि पढमम्मि ॥३५२॥ वासितानि वाऽन्यानि । यत आह इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते,लोकमध्ये च बदतो भासासमसेढीओ, सईज सुबइ मीसिधे मुणइ । भाषमाणस्य सर्वस्य वक्तः ताः पूर्वापरदक्षिणोत्तरोर्वाधो रूपासु षट्स्वपि दिसु सन्त्येव । भाषकेण विमुक्ता निसृष्टा बीसदी पुण सद, सुइ नियमा पराघाए ॥ ३५१ ॥ सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ॥३५२॥ भाष्यत इति भाषा, बत्रा शश्वमोत्सृज्यमाना द्रव्यसं. ततः किम् ?, इत्याइइतिरिन्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणयः प्राकामप्रदेश, भासासमसेढि * ठिो, तब्भासामीसियं सुणइ सई ! पक्कयो भाषासमश्रेणया, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषालमणिषु इतो गतः स्थित इत्यनान्तरं, भाषा सहब्वभाविआई अमाई सुणइ विदिसत्यो ॥ ३५३ ।। समणितः । इदमुक्तं भवति-भाषकस्य, अन्यस्य वा भेर्यादेः भाषासमभेणीत इति, किमुक्तं भवति?, इत्याह-भाषासम. समश्रेणिव्यवस्थित श्रोता यं शब्दं पुरुषश्च भेर्यादिसंबन्धिनं श्रेणिस्थितः। स किमित्याह-तस्य भाषकस्य शशभर्यादेर्वा ध्वनिशणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यं भाषकादुत्स्. भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्रलसमूहस्तमिश्रितं शब्द शब्दद्रव्याणि, तवासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं शृणोति विदिग्व्यवस्थितः पुनः श्रोता तद्व्यभाविताम्यप. मिथं शन्नद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव राण्येव द्रव्याणि शृणोति, न पुनस्तानि ।। ३५३ ॥ वा केवलमित्यर्थः। (वीसेढी पुणेत्यादि)"भचा क्रोशन्ति"। * 'दीओ ' ( ३५३ ) इदमपि युक्तं प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy