SearchBrowseAboutContactDonate
Page Preview
Page 1553
Loading...
Download File
Download File
Page Text
________________ (१५३०) भासा अभिधानराजेन्द्रः। भासा दिका वाणी,अबमत्र प्रश्नहेतुरभिप्राया-इह वस्तु धर्ममिः | पृच्छति 'सव्वा सा इत्थिवउ' इति । सर्वा सा एवं प्रकारा समुदायाऽऽत्मकं. धर्माश्च प्रतिवस्त्वनन्ताः. मनुष्य इत्याधु- स्त्रीवाक-स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक् भवति । तौ च सकलं वस्तु धर्मर्धामसमुदायाऽऽत्मकं परिपूर्ण प्रती. काका पाठात् प्रश्नार्थत्वावगतिः। भगवानाह-'हंता! गोतये, तथा व्यवहारदर्शनात् . एकमिश्चार्थे एकवचनं, बहुषु यमा!'इत्यादि, अक्षरार्थ सुगमः, भावार्थस्त्वयम्-यद्यपि बहुवचनम् । अत्र बद्दयो धर्मा अभिधेयाः, ततः कथमेकय. नाम शबलरूपं वस्तु तथाऽप्येष शादो न्यायः-येन धर्मेण चनम् ? । अथ च दृश्यते लोके एकवचनेनापि व्यवहार इति विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन विशिष्टं पृच्छति-सर्वा सा एकत्वप्रतिपादिका पाग् भवति । काका न्यग्भूतशेषधर्माणं मिण प्रतिपादयति, यथा पुरुषत्वे शाचेदं पठ्यते ततः प्रश्नार्थत्वावगतिः । भगवानाह-' इंता खासत्वे दातृत्वे भोक्तृत्वे जनकत्वेऽभ्यापयितृत्वे च युगपद् गोयया!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयम्-शन व्यवस्थितेऽपि पुत्र: समागच्छन्तमवलोक्य पिता मागच्छप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् तीति छूते,शिष्यस्तु उपाध्याय इति,एवमिहापि यद्यपि मानुवक्तु क्वचित् कदाचित् कथञ्चित् भवतीत्यनियता । तथाहि षीप्रभृतिकं सर्व त्रिलिङ्गाऽऽत्मकं तथापि योनिमृदुत्वमस्थैस एवैका पुरुषो यदाऽयं मे जनक इति पुत्रेण विषयते र्यादिलक्षणं स्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततःप्रधानी. तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्याप कृत्य तेन विशिष्ट न्यग्भूतशेषधाणं धमिणं प्रतिपादयती. यतीति विक्ष्यते तदा तूपाध्याय इति, तत्र यदा उपसर्जनी. ति भवति सर्वा सा स्त्रीवाक्, एवं पुंषागनपुंसकवाचावपि भूतधर्मा धर्मी प्राधाम्येन विवक्ष्यते तदा धमिण एकत्वात् भावनीये । 'अह भंते ! पुढषी' इत्यादि, सुगम, नवरं 'भाउ' एकवचनं, धर्माश्च धर्मिमण्यतर्गता इति परिपूर्ण वस्तुप्रती. इति पुंलिङ्गता प्राकृतलक्षणवशात् , संस्कृते तु स्त्रीत्यमेष । तिर्यथा त्वमिति , यदा तूपसर्जनीभूतधर्मिणो धर्माः पाण्डि. 'मह भंते ! पुढवीति इत्थीमाणषणी' इत्यादि, अथ भदत्यपरोपकारित्वमहादानदातृत्वाऽऽदयः प्राधान्येन विवश्यन्ते त! पृथिवीं कुरु पृथ्वीमामयेत्येवं त्रियां-श्रीलिङ्ग पृथितदा धर्माणां बहुस्वादेकस्मिन्नपि बहुवचनं यथा यूयमिति, व्या माशापनी, पवमाऊ इति पुमाशापनी, धाम्यमिति नपुंस. तत हापि मनुष्य इस्याबाबुपसर्जनीकृतधर्मा धर्मी प्रा. काशापनी, प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति । भगवा. धान्येन विवक्षित इति भपति, सर्वाऽप्येवंजातीया एकत्वमा नाह-'हंता गोयमा 'इत्यादि, सुगमम् । 'मह भंते इत्या. तिपादिका वाक् । 'मह भंते ! मणुस्सा' इत्यादि, अक्षर. दि, अथ भदन्त ? पृथिवी इति श्रीमहापनी-सीत्वस्वरूपगमनिका प्राग्वत् , अत्रापीदं संशयकारणं-मनुष्याऽऽदयः स्य प्रकपणी, एवं भाऊ इति पुंप्रज्ञापनी,धान्यमिति नपुंसकशब्दा जातिवाचका,जातिश्च सामान्यं, सामान्यं चकम् 'एकं प्रज्ञापनी, आराधनी-मुक्तिमार्गाप्रतिपन्थिनी एषा भाषा, मैंनित्यं निरवयवमक्रियं सर्वगं च सामान्यम् ' इतिवचनात् , षा भाषा सषेति । किमुक्तं भवति ?-नैवं बदतो मिथ्या भाषित्वप्रसङ्गः। भगवानाह-आराधनी एषा भाषा, मैषा ततः कथमत्र बहुवचनम् ? | अथ च दृश्यते बहुवचनेनाऽपि व्यवहार इति पृच्छति--सर्वा सा बहुत्वप्रतिपादिका वाक् भाषा मृषेति, शाम्यव्यवहारापेक्षया यथावस्थितवस्तुतखभवति?. काका पाठात् प्रश्नार्थत्वावगतिः। भन्न भगवानाह. प्ररूपणात् , इह कियत् प्रतिपदं प्रष्टुं शक्यते. ततोऽतिदेशे. 'इंता गोयमा!' इत्यादि । अक्षरार्थः सुगमः, भाषार्थस्त्वयम्. न पृच्छति-'इच्चे भंते " इत्यादि इति:-उपदर्शने, ए. बंशब्दः प्रकारे, उपदर्शितेन प्रकारेणान्यदपि नीवचनं पुंबच. यद्यपि नामैते जातिवाचकाः शब्दाः तथाऽपि जातिरभिधी. यते समानपरिणामः, समानपरिणामश्वासमानपरिणामा नं नपुंसकवचनं वा बदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा, नैषा भाषा मषेति? । भगवानाहविनाभावी, अन्यथैकत्वाऽऽपत्तितः समानस्बयोगात् , ततो प्रज्ञापनी एषा भाषा, शाब्दब्यवहारानुसरणतो दोषाभावात् , यदा समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन अन्यथा स्थिते हि वस्तुन्यन्यथा भाषणं दोषः,यदा तु यदस्तु विषच्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् यथावस्थितं तत् तथा भाषते, सदा को दोष इति । तदेवं तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एष एका भाषाप्रतिपादनविषया ये केचन सम्देहास्ते सर्वेऽप्यपनीता। समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरि (६) सम्प्रति सामान्यतोभाषायाकारणाऽदि पिपृच्छिषुराहणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानपरिणामस्य एक. स्वात् तदभिधाने एकवचनं, यद्वा-सर्वोऽपि घटः पृथबुध्नो, भासा णं भंते ! किमादीया किंपबहा किंसठिया किंदराऽऽद्याकार इति. अत्रापि मनुष्या इत्यादौ समानपरिणा- पजवसिया | गोयमा? भासा णं जीवादीया सरीरप्पभमोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, वा वजसंठिया लोगंतपत्रज्जसिया परमत्ता तं जहाबस्यानेकत्वभावात् बहुवचनम् । 'बह भंते ! मणुस्सी' इत्यादि । अत्र संशय कारणं-इह सर्व वस्तु त्रिलिज, तथा "भासा कोय पभवति,कतिहिं व समरहिं भासती भासं। हि महपोऽयमिति पुंलिङ्गता मृत्परिगा तिरियं घटाउकारा- भासा कतिष्पगारा,कति वा भासा अणुमया उ॥१॥ परिणतिरियमिति स्त्रीलिङ्गता, इदं वस्त्विति नपुंसका सरीरप्पभवा भासा, दोहि य समएहि भासती भासं । लिङ्गता, तत्र शवलरूप वस्तुनि व्यवस्थिते कथमे. कलिङ्गमात्राभिधायी शब्दस्तदभिधायी भवति , न खलु न भासा चउप्पगारा, दोषिय भासा भणुमता उ ॥२॥" रसिंह सिंहशब्दो नरशब्दो या केवलस्तदभिधायी भवति , कतिविहा णं भंते ! भासा पसत्ता । गोयमा ! दुबिहा अथ च दृश्यते तदाभिधायितयाऽपि लोके व्यवहारस्ततः भासा पत्ता । तं जहा--पज्जत्तिया य, अपज्जति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy