SearchBrowseAboutContactDonate
Page Preview
Page 1547
Loading...
Download File
Download File
Page Text
________________ ( १५२४ ) भासा अभिधानराजेन्द्रः। भासा तथा विगतविषया सत्यामृषा यथैकं प्राममधिकृत्या. सत्या वा मृषा येति तद्यवहारसाधनी, तद्विपरीता पुनस्मिनचयश वृद्धा बिगता इत्यभिधतस्तन्न्यनाधिकभाषे। रपर्याप्ता,अत एवाड-प्रथम वे भाषे सत्यामृषे प्रर्याप्त तथा एवं मिश्रका सत्यामृषा उत्पविगतोभयसत्यामृषा, यथैकं स्वविषयव्यवहारसाधनात् , तथा उपरितने द्वे सत्यामृषापत्तनमधिकृत्याहास्मिनच दश दारका जाता दश च वृद्धा ऽसत्यामृषाभाष अपर्याप्ते, तथा स्वविषयव्यवहारासाधविगता इत्याभिदधतस्तन्यूनाधिकभावे,जीवामिभा जीवधिः । नादिति गाथार्थः। उक्ला द्रव्यभावभाषा। पया सत्यामृषा यथा जीवन्मृतकृमिराशी जीवराशिरिति । (५) साम्प्रतं श्रुतमाखभाषामाअजीवमिश्रा ब-अजीवविषया; सत्यामृषा यथा तस्मि सुयधम्मे पुण तिविहा, सचा मोसा असञ्चमोसा य । पप्रभूतसूतमिराशाषजीवराशिरिति। जीवाजीवमितिजीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव जीवामृतक सम्मद्दिट्ठी उसुमो-उत्तु मो भासई सच ।। २७६ ॥ मिराशी प्रमाण नियमेनैतावतो जीवस्येतावन्तश्च मृता भुतधर्म इति भुतधर्मविषया पुस्त्रिविधा भावभाषा इत्यभिवतस्तदन्यूनाधिकभावे । तथाऽनम्तमिश्रा सस्थिति भवति । तद्यथा-सत्या, मृषा, असत्यामृषा चेति । तत्र सम्यभनम्तविषया सत्यामुषायथा मूलकन्दाऽदो परीतपत्राऽऽवि. हष्टिस्तु सम्यग्दृष्टिरेष,श्रुतोश्यक इत्यागमे यथावदुपयुक्तो मत्यनम्तकायोऽयमित्यभिवधता, परीतमिश्रा-परीतविषया यः स भाषते, सत्यम् भागमानुसारेण यतीति गाथार्थः । सस्यामपायथान्तकायलेशषति परीतम्मानमूलाग्दो परी सम्पट्ठिी उ सुयम्मि, अणुवउत्तो अहेउगं चेव । तोऽयमभिवतःप्रवामिभा-कालविषया सत्यामृषा यथा| जं भासह सा मोसा, मिच्छादिट्टी वि अ तहेव ॥२८॥ कश्चित्कस्मिभित्प्रयोजनेसहायाँस्स्वरयन् परिणतप्राये वासर सम्यगृष्टिरेव सामान्येन श्रुते पागमे अनुपयुक्ता प्रमादात् रजनी वर्तत इति प्रवीति । अद्धद्धमिधा च दिवसर- यत्किश्चित् अहेतुकं चैव युक्तिविकलं वैष यापते तन्तुभ्यः जम्येकदेशाबखोच्यते, तद्विषया सत्यामृषा यथा कस्मि पट एव भवतीत्येवमादि सा मृषा, विज्ञानाऽऽदेरपि तत एव चित्प्रयोजने स्वरवम् प्रहरमात्र एवं मध्याह इस्याह । एवं भावादिति । मिथ्यारष्टिरपि तथैवेत्युपयुक्तोऽनुपयुक्तो वा मिभशया प्रत्येकमभिसंबध्यते इति गाथार्थः । उक्ता सत्या. यद्भाषते सा मृषेष, घुणाक्षरन्यायसंबादेऽपि सदसतोर. सूषा। विशेषायहच्छोपलब्धेन्मत्तवदिति गाथार्थः। साम्प्रतमसत्यामृषामाह हवइ उ असञ्चपोसा, सुम्मि उपरिलए तिनाणम्मि । मामंतथिमाणपणी, जायणि तह पुच्छगीय पनवणी।। जं उबउत्तो भासइ, उत्तो वोच्छं चरित्तम्मि ॥ ३८१॥ पवक्खाणी भासा, भासा इच्छाणुलोमा य ।। २७६ ॥ भवति तु असत्यामृषा श्रुते पागम एव परावर्तनाऽऽदि कु. प्राममणी या देवदत्त! इत्यादि.पषा किलाप्रवर्तकत्वात् | तस्तस्याऽऽमन्त्रण्याविभाषारूपत्वात् तथा उपरितने अब. सत्याविभाषात्रयलक्षणषियोगतस्तथाविधदनोस्पत्तरसत्या-- धिमनःपर्यायकेवल लक्षणे , त्रिज्ञान इति भावप्रये यदुपयुक्तो मति एवमाहापनीययेदं कुरु,डयमपि तस्य करणाकरणभा. भाषते सा असत्यामृषा, आमन्त्रण्यादिवत् तथाविधाभ्यपता परमार्थनकत्राप्यनियमात्तथाप्रतीतेः भदुविवक्षाप्रसू घसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्द्ध बच्ये चा. सस्वावसत्यामुषेति । एवं स्वबुद्धयाऽन्यत्रापि भावना कार्येति रित इति-चारित्रविषयां भावभाषामिति गाथार्थः । यापनी यथा-मिक्षा प्रयच्छति,तथा प्रच्छनी यथा कथमेतदि. ति,महापनी यथाहिंसाप्रवृत्तो दुःखिताऽदिर्भवति,प्रत्याख्या. पढमविइमा चरित्ते, भासा दो चेव होति नायव्वा । भीभाषा यथा अदित्सेति भाषा। इच्छानुलोमा च यथा केन- सचरित्तस्स उभासा, सच्चामोसा उ इमरस्स ॥२८२॥ बित् कश्चिदुका साधुसकाशं गच्छाम इति । स भाइ शो. प्रथमद्वितीये सत्यामृषे, चारित्र इति चारित्रविषये भाष दे भममिदमिति गाथाऽर्थः। एव भवतोशातव्ये ; स्थरूपमाह-सचरित्रस्य चारित्रपरिणा. भयभिग्गहिनाभासा,भासाय अभिग्गहम्मि बोधव्वा । मवतःतुशब्दाद् तवृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथा. संसयकरणी भासा, वायड अन्वायडा चेव ।। २७७॥ उभ्यथाभावेऽपि सत्या. सतां हितत्वादिति । मृषातु इतरस्य प्रचारित्रस्य तद्वृद्धिनिबन्धनभूता चेति गाथार्थः । वश ७ भनभिग्रहीता भाषा अर्थमनभिगृह्य योच्यते डित्थाऽऽदि. अ०२ उ० भ० । प्रव० । संथा. । स० । वृ० । आप० । वत् , भाषा वाभिप्रहबोधण्या-अर्थमभिगृह्य योपते घटा दशेनं०। दिवत्.तथा व संशयकरणी च भाषा-अनेकार्थसाधारणा प्रतिविभागोपदर्शनं भाषाविशेषान् भाषणीयत्वेन योच्यते सम्धीमत्यादिवत् । व्याकृता-स्पटशा प्रकटार्था प्रदर्शयितुमाहदेवात्तस्यैष भातेत्यादिवत्। अभ्याकृता चैव-अस्पषा अप्र मह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निकरा बालकादीनां थपनिकस्यादिधदिति गाथार्थः। उक्ता । भलत्यामषा। सीइस्मामो तुहिस्सामो। (४)साम्प्रतमाघत एवास्याः प्रविभागमाह "श्रामंतणि पाणवणी,जायणि तापुच्छणी य पम्पवणी। सवा विभ सा दुबिहा, पजत्ता खलु तहा अपज्जत्ता।। पञ्चक्रवाणी भासा, भासाइच्छाणुलोमा य ॥ १॥ पढमा दो पज्जता, उरिता दो भपज्जत्ता ॥२७॥ प्रणभिमहिया भासा, भासा य अभिग्गहम्मि बोद्धव्वा । सर्वाऽपिला ' सस्याऽऽविभेदभिन्ना भाषा द्विविधा संसयकरणी भामा, पोयटमनोयडा चेव ॥२॥" पर्याप्ता खलु, तथा अपर्याप्ता । पर्याप्ता या एकपक्षे निक्षिप्यते । पनवणी यं एसान एसा भासामोसा ता! गोयमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy