SearchBrowseAboutContactDonate
Page Preview
Page 1545
Loading...
Download File
Download File
Page Text
________________ भासज्जाय मासा यश्रुतस्कन्धस्य चतुर्थे श्रध्ययने, अस्य च भाषाजाताध्ययनस्य त्यानुयोगद्वाराणि भवन्ति तत्र निपनिका भा बाजारादयोर्निपार्थ निक्रिकृदाह जीवाणं भंते! किं भासगा, अभागा १ । गोयमा ! | भासज्जायज्झयण - भाषा जाताध्ययन - न० | आचाराङ्गद्विती fter भागावि, अमासगा वि । से केणद्वेगं भंते ! एवं बुच्च - जीवा भासगा वि, श्रमासगा वि १ । गोयमा ! जीवा दुबिहा पछता । तं जहा संसारसमानाय प्र संसारसमापगा व तत्थ सां जे ते असारसमागा ते सिद्धा, सिद्धा णं श्रभासगा । तत्थ णं जे ते संसारसमावागा ते दुविधा पत्ता तं जहा सेलेसीपडिगाय, सेलेसीपविनगा य । तत्थ णं जे ते सेलेसीपवित्रा ते अभासमा । तस्य णं ते असी पवित्रगते विहा पाखा तं जहा एर्मिदिया य, अ गिंदिया य । तत्थ णं जे ते एगिंदिया ते गं श्रभासगा । तस्थयां मे से गिंदिया ते दुविधा पछचा वं जहा पजत्तगा य, अपजत्तगा थ । तत्थ णं जे ते अपजत्तगा ते अभागा | तत्थ णं जे ते पचगा ते गं भासगा । से द्वेणं गोयमा ! एवं वृच्चइ जीवा भासगा वि, अभासमा वि नेरइया यं भंते किं भागा, अभासमा । गोयमा ! नेरइया भागा वि श्रभासमा वि। सेके भंते! एवं तिनेया भागावि, अभासा वि गोयमा ! नेरख्या दुविदा पाता । तं जापानगाय, अपअत्तगा य । तत्थ खं जे ते अपअत्तगा ते गं अभागा । तत्थ णं जे ते पञ्जतगा ते णं भासगा । से तेरायं गोयमा एवं चनेरहया भागावि, अ भागा वि । एवं एनिंदियां निरंतरं भावितं (१६६ - सूत्र ) मशा० ११ पद मासगरमाथाकर सिकार के, सं० । ( १५२२ ) अभिधान राजेन्द्रः | -- Jain Education International भासआय भाषाजात न जातमुपधिकं तच व्यक्ति बस्तु, अतो भाषाया जातम् । न० । व्यक्तिवस्तु भेदः प्रकारो भाषाजातम् । स्था० ४ ठा० १उ० । बनारि भासाया पता। तं जदासमेगं भासआर्य, बीयं मोर्स, सहसच्चमो चउ अस मोसं ॥२२८॥ तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं प्रथमं सूत्रमापेक्षया माध्यते सा तया वा भाषणं या भाषा काययोगायोग निति स्तस्या जातं प्रकारो भाषाजात मस्त्यात्मेत्यादेिवत् । द्वितीयं सूत्रक्रमादेव (मोसं ति ) प्राकृतत्वात् मृषा श्रनृतं नास्त्यारमेत्यादिवत् । तृतीयं सत्यमृषा तदुभयस्वभावमात्माऽस्त्यकस्यात् चतुर्थमसत्यामृषा अनुभवस्था पदिति । भवतश्चात्र गाथे द " सच्चा हिया सतामिह संतो मुए श्री गुणा पयस्था वा । या मोसा, मीसा जा तदुभयसहावा ॥ १ ॥ अहिगया जातीसु वि. सद्दो च्चिय केवलो असचमुसा । या सभेयलक्खण, सोदाहरणा जहा सुत्ते ॥ २ ॥ " इति । स्था० ४ ठा० उ० प्रा० । श्राचा० । जह वर्क तह मासा, जाए क च होइ नायव्वं । (३१३) यथा वाक्य शुद्धयध्ययने वाक्यस्य निक्षेपः कृतस्तथा भा पाया अपि कर्त्तव्यः, जातशब्दस्य तु षट्कनिक्षेपोऽयं ज्ञा तव्यो नामस्थापनाद्रव्य क्षेत्र काल भावरूपः । श्रावा० २ श्र० १ चू० ४ ० १ ० । इह त्वधिकारो द्रव्यभाषाजातेन. द्रव्यस्य प्राधान्यविवक्षया. द्रव्यस्य तु विशिष्टावस्था भाष इति कृत्या भावभावाजातेनाप्यधिकार इति । उद्देशाधिकारार्थमाहसम्यगाविस-द्विकारगा तह विनिम विभी पहने उपनी बजा वीए ॥ ३१४ ।। यद्यपि द्वावप्युदेशक वचनविशुद्धिकारको तथाप्यस्ति कि शेषः, स चायम् - प्रथमोद्देशके वचनस्य विभक्तिर्वचनविभ किचन15 दिसंविधपवनविभागस्येवंभूतं भाष तमिति व्यातिदेश के को चाssधुत्पत्तिर्यथा न भवति तथा भाषितव्यम् । श्राचा० २ श्रु० १ ० ४ श्र० १ उ० । भासज्यगण - भाषाध्ययन-न० | आचाराङ्गद्वितीय तस्क धस्य चतुर्थोऽध्ययने, स० १ अङ्ग । श्राचा० । श्राव०। (त द्वक्तव्यता' भासजायज्झयण ' शब्देऽनुपदमेव गता ) भासव - भाषण - न० । वाग्यांगेन व्यक्तवचने, स्था० ४ ४० स० १ उ० । आचा० । शा० सूत्र० प्रा० म० । कल्प० । प्ररूपणे, सूत्र० १० १४ प्र० । प्रतिपादने, सूत्र० १ ० १४ श्र० । भासरामिमामराशि-पुं० भावानां प्रकाशानां शि राशिः । आदित्ये " भासरासिवणाभा । 33 भस्मराशि - पुं० | महाग्रहभेदे, कल्प० १ अधि० ६ क्षण । "भासराखिनाममहादेस दोवालसहस्ई "मस्मराशिनावा शिलको महायोग जन्मनाव किभूतो ऽसौ द्विसहस्रवर्षस्थितिः । स्था० २ ठा० ३ उ० । भासल देशी दीस देना० ६ १०३ गाथा भासनं भाषा त्रिभाषा ०१ २०१३ भासवा भस्मवर्ण त्रि० । भस्माऽऽमे शा० १४० १७ श्र० । भासवर्ण त्रि० । मासः पक्षिविशेषः, तद्वर्णो यस्य सः । भा साऽऽभ, शा० १४० १७ अ० । भामा-भाषा- स्त्री० । भाषणं भाषा । वृ० १३०१ प्रक० ] दर्श० । कर्म० । उत० । स्था० । भाष्यते प्रोच्यते इति भाषा । वचने, - . 19 'भाष ' व्यक्तायां याचि इति वचनात् । भ० १३ २०४ उ० ॥ औ० । स्था० | प्रब० । श्राः । वाण्याम्, "वाणी वाया भखिई सरस्सई भारई गिरा मासा । पाइ० ना० ५१ गाथा । ( दो भासा । स्था० २ ठा० ३ उ० । (१) तथा च वाक्यस्यैकार्थिकान्यधिकृत्यवकं वयणं च गिरा, सरस्सई भारही य गो वाणी।। भासा पनवणी दे - सखी य षयजोग जोगे य ।। २७० ॥ - - For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy