SearchBrowseAboutContactDonate
Page Preview
Page 1542
Loading...
Download File
Download File
Page Text
________________ भावसुद्धि अभिधानराजेन्द्र:। भावसुद्धि तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेअब्ध ॥ १॥" प्रमाणापरतन्त्रया मत्या कल्पना क्रिप्तिः,सव शिल्पं चित्राss श्राव.६०। दिकौशलं, तेन निम्मितं विरचितं, स्वबुरिकल्पनाशिल्पनि. ('पञ्चखाण' शब्देऽस्मिन्नेव भागे १.१ पृष्ठे गता व्याख्या ) मितं यच्छन्नरूपं तदिति गम्यं, न नैव , अर्थवत्साभिधेयं, भावसुद्धि-भावशुद्धि-स्त्री० । भावस्तदावरणक्षयोपशमसमु- भवेजायेतेति ॥३॥ स्थ प्रात्मपरिणामधिशेषस्तस्य शुद्धिः स्वच्छता प्रकर्षों, अथ स्वाऽग्रहस्य भावमालिन्यरूपतां स्पएयनारभावशुद्धिः। ध०३अधिकाचित्तप्रसादे.श्राव०४ पासूत्र०। न मोहोद्रिक्तताऽभावे, स्वाऽऽग्रहो जायते क्वचित् । पञ्चा० । यमनियमाऽऽदिषु मनसोऽसंक्तिश्यमानतायाम् , गुणवतपारतन्त्र्यं हि, तदनुत्कर्षसाधनम् ॥४॥ द्वा०६ द्वारा ननेव मोहस्यावानस्य उपलक्षणत्वात्रागद्वेषयोश्चौद्रिकता अथ विरुखवानाऽऽदावपि भावशुद्धधर्म एव, म तु तद्वधा- उद्रेकस्तस्या अभावः अविद्यमानता मोहोद्रितता भावघात इत्यत माह स्तत्र मोहोद्रिक्तताभावे, स्वाऽऽग्रहो नाऽऽगमिकाभिनिभावशुद्धिरपि ज्ञेया. यैषा मार्गानुमारिणी। धेशो भावशुद्धिविपर्ययलक्षणो, जायते भवति, कचित् कुत्र. प्रज्ञापनाप्रियाऽत्यर्थ,न पुन: स्वाऽऽग्रहाऽऽत्मिका ।। | चिदपि वस्तुनि । इदमुक्तं भवति-मोहोत्कर्षजन्यत्वात् स्वा. भाषशुद्धिर्मनसोऽसंक्तिश्यमानता या परैविरुवदानाची 5ऽग्रहो भावमालिन्यं, मोहोत्कर्षजन्यरवं चास्य रागो वेषधे. धर्मव्याघातपरिहारनिबन्धनतया कहिणता, साऽपि न केवल त्यादिषचनप्रामाण्यात् , तदेवं स्वामहस्य भाषमालिम्प. धर्मभ्यागास एष शेयम् , इत्यपिशवार्थः । या ज्ञातव्या, या रूपत्वाद्भाबशुशिन तदात्मिकेति स्थितम् । अथ मोबासस्य एषा बस्यमाणा स्वरूपा, नम्म्या । तामेवा--मार्ग जिनोतं स्वाऽऽग्रहाभावहेतोः क उपायः? . शानाऽऽदिकं मोक्षपथमनुसरत्यनुगच्छतीस्येवंशीला मार्गा- इत्याह-गुणवतां विद्यमानसम्यम्बानाक्रियागुणानां पारतम्य. नुसारिणी । अथ परो बूयात् सैषा ममेत्यत्रा प्रज्ञापना मधीमर गुणवत् पारतन्यमधीनत्वं गुणवस्पारतम्डपम् , हि. मागमार्थोपदेशनं सा प्रिया पाभा यस्यां भाषशुद्धा सा प्रशा. शब्दः पुनरर्थः, गुणवत्पारतन्ध्यं पुनस्तस्य मोहस्यानुत्कर्षों पनाप्रिया, अत्यर्थमतिशयेन । उक्लन्यैवार्थस्य व्यतिरेकमाह हासस्तस्य साधनं कारणं तदनुरकर्षसाधनम् ।रश्यतेवागमन नैव, पुनःशब्दः पूर्वोक्लार्थापेक्षया प्रकृतार्थविलक्षणताप्र- स्यागमविदांपा पारतम्याम्मोहानुस्कर्ष इति ॥४॥ तिपावनार्थः, स्वः स्वकीयो न तु शास्त्रीयः, स चासावाग्रह- गुणवत्पारतन्ध्यस्य मोहानुत्कर्षसाधकत्वभार्थाभिनिवेशः स्वाऽग्रह पवाउमा स्वभावो यस्याः सा मागमहावसितेन समर्थयबाहस्वाऽऽग्रहाऽऽस्मिकेति ॥१॥ श्रत एवाऽऽगमज्ञोऽपि, दीक्षादानाऽऽदिषु ध्रुवम् । अथ कस्मात् स्थाऽऽहाऽऽमिकाऽपि भावशुद्धिर्न भवतीति। क्षमाश्रमण हस्तेने- त्याह सर्वेषु कर्मसु ॥५॥ अत्राच्यते-भावशुद्धिविपर्ययभूतभावमालिन्यरूप. थत एव कारणात् गुणवतपारतन्ऽयं मोहानुत्कर्षस्य स्वात् स्वाग्रहस्येत्येतत्श्लोकत्रयेण दर्शयन्नाह साधकमत एष एतस्मादेव कारणादागमशोऽपि भारमयरागो दूषश्च मोहश्च, भावमालिन्यहेतवः। चनवेद्यपि समास्तामनागमक्षादीक्षादानादिषु प्रवज्यावि. .एतदुत्कषेतो शेयो, हन्तोत्कर्षोऽस्य तत्वतः ॥२॥ तरणप्रभृतिषु, मादिशब्दादुहेश समुहशाऽऽदिषु, कर्मस्थिति रागोऽभिवंशलक्षणोंषोऽप्रीतिरूपो, मोहवाशानलक्षणः योगः। ध्रुवं निश्चितं क्षमाश्रमणहस्तेन सगुरुकरण, स्वाचशब्दौ समुपयायों,ते प्रयोऽपि भात्रमालिन्यतयः प्रात्मप. तन्मयेण,इत्येवंरूपमभिलापमाह ते दीक्षा दिदाता मोहानुः रिणामाशुशिनिबन्धनानि स्वाऽऽग्रहाऽऽदिभावकारणानीति स्कर्षार्थमेव सर्वेषु समस्तेषु कर्मसु व्यापारेष्विति तस्मात् गर्भः। एतेषां रागाऽऽदीनामुत्कर्ष उपचय एतदुत्कर्षः, तत गुणवत् पारतम्यादेव मोहानुत्कर्षलक्षणा भाषशुद्धिर्नाम्या एतदुत्कर्षतो, यो हातब्यो , हन्तेति प्रत्यवधारणार्थः, को. येति ॥५॥ एतदेवाहमलाऽऽमन्त्रणार्थो वा, उत्कर्ष उपचयः, अस्य भाषमालिन्य. इदं तु यस्य नास्त्येव , स नोपायेऽपि वर्तते ।। स्य स्वाग्रहाऽऽदिरूपस्य तस्वतः परमार्थवृत्त्येति ॥२॥ ततः किमित्याह भावशुद्धः स्वपरयो-गुणाऽऽद्यज्ञस्य सा कुतः ॥६॥ तथोत्कृष्ट च सत्यस्मिन, शुद्धिबै शब्दमात्रकम् । इदमनन्तरोदितं गुणवत्पारतन्यं, तुशब्दः पुनरर्थः, यस्य प्राणिनो, नास्त्येव न विद्यत एव, स प्राणी, न नैव, उपाये. स्वबुद्धिकल्पनाशिल्प-निम्मितं नार्थवद्भवेत् ।।३॥ ऽपि हेतावपि, आस्तां भावशुद्धौ, गुणवत्पारतम्यस्यैव तदु. तथा तेन प्रकारेण रागाऽऽद्युत्कर्षलक्षणेन उत्कृष्ट उत्कटे, पायत्वात्, कस्या नोपायेऽपि वर्तत इत्याह-भाषशुद्धःपरिणा. पशब्दः पुनरर्थः, सति भवति, अस्मिन् रागाऽऽदिहेतुके स्वा. मशुद्धः, कुत पतदित्याह-यस्मात् स्वपरयोरारमेतरयोर्विऽग्रहाऽऽविरूपे भाषमालिन्ये, शुद्धिःशुद्धत्वं,भावस्येति गम्य. षये,गुणाऽऽद्यक्षस्य गुणदोषानभिज्ञस्य, साभावशुद्धिः, कुतो. ते। वैशब्दो वाक्यालङ्कारार्थः शब्द एवाभिधानमेव शब्दमात्र, न कुतोऽप्यस्तीत्यर्थः । अयमभिप्राया-यो हि गुणवतदेव कुत्सितं शब्दमा, निरभिधेयमित्यर्थः । मालिन्यो- स्पारतम्ये न वर्तते स गुणवद्गुणान् स्वगतगुणदोषांस्कर्ष सति नास्ति भाषशुद्धिर्मालिन्यस्य, तद्विरुद्धरूपत्वाद. च जानाति, कथमन्यथा गुणवत्पारतन्त्रो न भवति, य. मिसद्भावे शीतवनिति भावना। अथ मालिन्ये सस्यपि शु. श्च तास जानाति तस्य मोहोपहतबुद्धिस्वान्नास्ति भावशु. द्विरिष्यते,ततः कथं शब्दमात्रत्वमस्य इत्यत्राह स्वबुद्धथा दिः, तस्या मोहानुत्कर्षरूपत्वादिति ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy