SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ੧ਫਿਰ (१३१) अनिधानराजेन्द्रः। पच्चित्त ति) विवेचनात्तस्यैव पारिष्ठापनाद्विवेकाभिधानभावचि. तत्र मूलस्वरूपमाहकित्सारूपाणितनिर्गासनकस्पात, चतुर्थे तिचारशल्यवि. पाणातिवातपभितिसु, संकप्पकरसु चरणविगमम्मि । शेष, शुद्धधतीति प्रकृतीमति ॥ १७॥ मानद्दे परिहारा, पुण वयठवणं तु मूझं ति ॥ २१ ॥ नस्सग्गेण विसुज्झति, अइयारो कोइ कोइ न तवणं । प्राणातिपातप्रनृतिषु प्राणिवधमृपावादाऽऽदिप्वपराधेषु, संकतह विय असुज्कमाणे, छेविसेसा विमोहति ॥१॥ ल्पकृतेम्बाकुट्टिकाऽऽदिविहितेषु, चरणविगमे चारित्रानावे सति, तत्सर्गेणापि कायोत्सगौनिधभावचिकित्साविशेषेणाऽपि चे. मावृत्ते आवृत्तपरिणामे साधौ, कथं ? परिहाराहोपपरिहार. हानिरोधकल्पेन, न केवलं विवेकेन, शुद्धचत्यपैति, अति. माश्रित्य । पुनर्वतस्थापनमुत्तरकासं महावतन्यासम, तशचारोऽतिक्रमः, पञ्चमशस्यकल्पः । कोऽपि कश्चिद् दुष्ट. दः पुनरर्थः । मूलमिति मूलाभिधान प्रायश्चित्तमेतत् । इति स्वप्नाऽऽदिः, न तु सर्वोऽपि। तथा कोऽपि तु कश्चित् पुनरत्ति गाथार्थः ॥२१॥ चार: पृथिवीसंघटनाऽऽविषष्ठशल्यकल्पः। तपसा निर्विकृतिकाऽऽदिना षयमासापसानेन भावचिकित्साविशेषेण हितामत. अनवस्थाप्यमाहभोजनाभोजनकल्न, तथाऽपि च तेनापि च प्रकारेण त- साहम्मिगादितेया-दितो तहा चरणविगमसंकसे । पोरूपेण, अशुरूचत्यनपगच्छत्यतिचारशल्ये तिचारशल्यजनिते णो चिय तोऽकयम्मी, उविज्जति वएस प्रणबडो॥श्शा चा जावा, वेदविशेषाः श्रामण्यपर्यायच्चेदप्रकाराः पञ्चरात्रि साधम्मकाऽऽश्यः साधुप्रभृतयः, प्रादिशब्दादन्यसाधार्मবিশ্বাযা মাৰিামান্বিহাষা: ভূমিমাৱাভি कग्रहः। तत्संबन्धिद्रव्यस्योत्कृष्टस्य सविताऽऽदेर्यत स्तेयं चौर्य हार, वियोधपस्यनिचारशल्पमपनयन्ति, सज्जन्यभावनग त सथा, तदादिर्यस्य तत्तथा तस्मात्सामिकाऽऽदिस्तेयाऽऽदितः। घा नीरुजयन्ति, दविशेषाद्वा विशोधयन्त्याचार्याः । ति आदिशब्दावस्तताडनाऽऽदिग्रहः । इस्तताडनं चाऽस्थिमुएियगाथात्रयार्थः ॥१८॥ स्यादिभिर्मरणनिरपेक्षतयाऽऽस्मनः परस्य वा स्वपक्षगतस्य प. कथं पुनश्चेदविशेषेभ्योऽपराधशुद्धिर्भवतीत्यत ग्राह- परक्षगतस्य वा घोरपरिणामतःप्रहरणम। आहच-"कोसं ब. विज्ञति दमियभावो, तहोमरायणियन्नाव किरियाए। हुसो वा, पउहचित्तोय तेणियं कुणा , पहर जो सा प को, निरवक्खो घोरपरिणामो ॥१॥" कथं यत्साभार्मिकाssसंवेगादिपजावा, मुज्झहणाता तहाऽगाओ ॥१६॥ दिस्तेयाऽऽदीत्याह-तथा तेनाऽऽगमोक्तप्रकारेण “उक्कास" विद्यते ऽपनीयते । ( दृसियजाधो) दूषिताध्यवमायः, मायोः, स्त्यादिनोक्तरूपेण । किमित्याद-चरणविगमसंक्लेशे चारित्रा. तथा तेन प्रकारेण रात्रिन्दिवपञ्चकोशाऽदिना। अचमोलप, भावताभ्यवसाये जाते सति, न चोचिततपसि तदय. स चाऽसी रास्तिकच गुणरत्नव्यवहारी, तम्य भावोऽयमग. स्थायोग्यागमोक्ततपसि, अकृतेऽनासेविते, स्थाप्यत ग्रारोनिकभाचो न्यूनपयांयता, तस्य या क्रिया करम सा तथा प्यते, वतेषु महावतेषु यः सोऽयमेवंविधोऽनवस्थाप्यः । तद सया भवमरास्निकभावक्रिपया, लसुनाऽऽसदनत्यर्थः । ततश्च भेदोपचारात्प्रायश्चित्तमपि तथोच्यते । शत गाथाऽर्थः ॥२२॥ संबेगाऽऽदिप्रजावात् लघुताकरणजन्यमवगनियंदादिगसामान्, शुष्यति द्धिमनुभवनि, अपराधमाधिसमेन । श्रथ सविषयं पाराश्चिकमाहकोऽसाधित्याह-ज्ञाता बुद्धिमान् । अथवा-न्यायात सायुजमव्य. अएलोएणमूहट्टा-इकरतो तिव्यसंकिमम्मि । वहारात्, तयेति समधये । श्राझानं असे परेशाद. इष्टो य. तवमाऽनिवारपारं, अंचति दिक्खिज्ज ततो य ॥२३॥ मुपायो नगवद्भिस्तथाविधापराधाचौ। यदाह-"कोसंत. चमी, समतीतो सावमेसचरणो य । नेयं पणगाईय, पा. अन्योन्यस्य मुढस्य पुष्टम्य च यदतिकरणं तथाविधक्रियासु पौ नःपुन्यत्तिस्तत्तथा ततोऽन्योन्यमूदपुष्टातिकरणतम तत्राऽन्यो. घा जा धरह परियारो ॥१॥" इति गाथार्थः ॥१६॥ न्यस्याऽतिकरण परस्परेण पुरुषयोदविकारकरणम, मूढाति. एवं तावदालोचनादीनि सप्तप्रायश्चित्तानि निरूपितानि। करणं पश्चमनिद्रावशचिवनम् । इष्टातिकरणं तु द्विविधमअथ शेषनिरूपणप्रस्तावनार्थमाह कपायतो, विषयतश्च । तत्र स्वपके कषायतो सिङ्गिघात:विष. मूलाऽऽदिसु पुण अहिगत-पुरिसाजावाण णस्थि वणचिंता।। यतस्तु सिङ्गिनीप्रतिधवा । परपके तु कषायतो राजवधः, वि. एतेसि पि मरूवं, वोच्छामि अहापुवीए ।॥ २०॥ पयतस्तु राजदारसेवेति । अथवा-अन्योन्यमूढदुष्टाऽऽदिकरणत. मूनाऽऽदिषु मूलानवस्थाप्यपाराचिकेषु, पुनःशब्दो विशे. इति व्याख्येयम्। तत्र चाऽऽदिशब्दातीर्थकराऽऽद्याशातनाकरणषणार्थः । तावना चैवम्-आलोचनाऽऽदीनि गोदाहर परिग्रहमतीयसंक्लेश उत्कृषदुएपरिणामे सति, तपसा चतुर्थाऽऽ. णन चिन्तितानि, मूलाऽऽदिपु पुनः, अधिकतपुरुषाभावेन दिना समयोक्तेन,कालतःपरामासादिना द्वादशवर्षा-तन,भ. प्रस्तुतचरणरूपनरासद्भावेन हेतुमा, मास्ति न विद्यते, व्रण निचारपारमपराधान्तम, अश्चति गच्छति । (ततो यत्ति)ततश्चाचिन्ता कतनिरूपणा, मुनाऽऽदीनि हि चरणाभाव एव भव. तिचारपारगमनानन्तरं दीक्ष्यते प्रव्राज्यते, नान्यति । य एवं. न्ति, तत्र चातिचारासंनयान व्रणचित्तोपपद्यते, ततो वाणु विधः स पाराश्चिकः, तदभेदात् प्रायश्चित्तमाप पाराश्चिकम्। चिन्ताविरदेण ततम्वरूपनतिपादनाय प्रस्तावयन्नाह एतेषामपि इति गाथार्थः ॥२३॥ मुन्नाऽऽदीनामपि, आलोचनाऽऽदीनांतूकमेव, स्वरूपं स्वभावम्, इहैव मतान्तरमाहपदयामि भणियामि, यथानुपूर्वि अनुपूपनतिक्रमेण । ति अम्मोसि पुण तकनन-तदमऽबेक्खाएँ जे अजोग त्ति । गाथार्थः॥१०॥ चरणस्स ते इमे खयु, सझिंगचितिभेदमादीहिं ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy