SearchBrowseAboutContactDonate
Page Preview
Page 1531
Loading...
Download File
Download File
Page Text
________________ (१५०८) अभिधानराजेन्द्रः। भावणा एया इंति बारस, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः। जाकम्पं.भारतीयाभो ॥३०॥ नृपतिरनुपः स्वर्गी तिर्यग्नरोऽपि बनारका, तमप्रथममसित्यभावना १. द्वितीया मशरणभावना २, ह. तदिति बहुधा नृत्यत्यस्मिन् भवी भवनाटके ॥१॥ तीया संसारभावना ३, चतुर्थी एकत्वभावना ४, पश्चमी बदा पापमनेककल्मषमहारम्भाऽऽविभिः कारण, अन्यत्वभावना ५, षष्ठी अशुचित्वभावना ६, सप्तमी पाथ. मस्या नारकभूमिपूटतमासघट्टनष्टाध्वसु। बभावना ७, मधमी संवरभाषना ८, तथा नवमी निर्जरा. माच्छेदनभेदनप्रदानशाऽऽदिदुःखं मह ज्जीवो यज्ञभते तदत्र गदितुं ब्रह्मापि जिलाऽऽनम ॥२॥ भावना, वशमी लोकस्वभावभाषना १०, एकादशी बोबिदुलभस्वभाषमा ११, द्वादशी धर्मकथकोऽहमिति १२ ए. मायाऽादिनियन्धनैर्वहुविधैः प्राप्तस्तिरमा गति, सिंहग्यानमतङ्गणवृषभच्छागाऽऽविरूपस्पृशाम् । तास्तु भावना द्वादश भवन्ति, यथाक्रमं भणितक्रमेण भावनीथा महर्निशमभ्यसनीया इति, पतासां च स्वरूपं किञ्चि पुतृष्णाषधबधताइनरुजा पाहाऽऽविदुखं सदा । चिरूपयामा यज्जीवः सहतेन तस्कथियितुं केनाप्यहो शक्यते ॥३॥ तवमनित्यभावना खाचाखाचविवेकशून्यमनसो निहीकताऽऽलिहिताः, "प्रस्पते पजसाराक्षा-स्तेऽप्यनित्यस्वरक्षसा। सेव्यासेव्यविधी समीकृतधियो निःशूकतावाभा। किं पुन: कवनीगर्भ, निःसारा नेह देहिनः॥१॥ तत्राऽऽनार्यनरा निरन्तरमहाऽऽरम्भाऽऽदिमिर्दुस्सहं, विषयपुर्ण दुग्धमिव, स्वादयति जनो विडाल इव मुदितः। केशं सरलयन्ति कर्म च महादुःखप्रदं चिम्बते ॥४॥ मोपारितलकुरमियो-पश्यति यनमहर कि कुर्मः ॥२॥ | माः क्षवियपाडवप्रभृतयो येऽप्यायदेशोयाभराभरपुनीनीर-पूरपारिप्लवं वपुः । स्तेऽव्यज्ञानदरिद्रताव्यसनितादर्भाग्यरोगाऽऽविभिः। जन्तूनां जीवितं पात-धूतध्वजपटोपमम् ॥३॥ अन्यप्रेषणमानमानजनावाऽऽविभिश्वानिशं , सापप जसनानोक-लोचनाशलचञ्चलम् । दुःखं तद्विषहन्ति यत्कथयितुं शक्यं न कल्परपि ॥५॥ पौष मत्तमाता-कर्णतालवलाचलम् ॥४॥ रम्भागर्भसमः सुखी शिखिशिखावर्णाभिरुच्चैरयं, स्वाम्य पावतीसाम्य, चपलाचपलाः थियः । सूचीभिः प्रतिरोमभेदितवस्तारुण्यपुण्यः पुमान् । प्रेम रिमिक्षस्थेम, स्थिरत्वविमुखं सुखम् ॥ ५॥ यत् दुःखं लभते तदष्टगुणितं स्त्रीकुतिमध्यस्थिती, सचामलि भाषामा भाषयनित्यनित्यताम् । सम्पद्येत तदप्यनन्तगुणितं जन्मक्षणे प्राणिनाम् ॥६॥ माणप्रियेऽगि पुमाssो. विपन्नेऽपिन शोचति ॥ ६ ॥ पाल्ये मूत्रपुरीषधूलि लुठनाऽऽशानाऽऽदिभिर्निन्धिता, लवस्तु नियस्व-प्रामस्तस्तु मूढधीः । तारुण्ये विभवार्जनेष्टविरहानियाऽगमाऽऽदिव्यथा। जीताणे हीरेऽपि, भग्ने रोदित्यहनिशम् ॥७॥ वृद्धत्वे तनुकम्पायपटुता श्वासाऽऽद्यसुस्थात्मता, . ततस्तष्णाधिमाशेन निर्ममत्वविधायिनीम्। तस्का नाम शास्ति सा सुखनिह प्राप्नोति यस्यां जन?॥७॥ एखचीर्भावयेभित्य-मित्यनित्यत्वभावनाम् ॥८॥"॥१॥ सम्यग्दर्शनपालनाऽऽदिभिरथ प्राप्त भये त्रैदशे। प्रथाशरणभावना जीवाः शोकविषादमत्सरभयस्वल्पर्धिकत्वाऽऽदिभिः । "पितुर्मातुओतुस्तनययिताऽऽदेश्च पुरतः, ईयाकाममदजुधाप्रभृतिभिश्चात्यन्तपीडाऽर्दिताः, प्रभूनाधिव्याधिवजनिगडिताः कर्मचरटैः। क्लेशेन क्षपयन्ति दीनमनसो दीर्धे निजं जीवितम् ॥८॥ सन्तः क्षिप्यन्ते यममुखगुहाम्तस्तनुभृतो, इत्थं शिवफलाधायि-भववैराग्यवीरुधः । बाकर्षलोका शरणरहितः स्थास्यति कथम् ॥१॥ सुधावृष्टि सुधीः कुर्या-देनां संसारभावनाम् ॥६॥" ॥३॥ पे जामम्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रिया अथैकत्वभावनाप्राचीपयं प्रथयम्ति येच दधति ज्योतिःकलाकौशलम् । "उत्पद्यते जन्तुरिक एव, विपद्यते चैकक एव दुःखी। तेऽपि प्रेतपतेरमुण्य सकल त्रैलोक्यविद्धंसन कर्मार्जयत्येकक एप चित्र मासेवते तत्फलमेक एव ॥१॥ पाप प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ॥२॥ यजीवेन धनं स्वयं बहुविधैः कष्टैरिहोपार्जीते , भामाशनपरिश्रमोटभटेरापिताः सर्वतो, तत्संभूय कलत्रमिनतनयभ्रात्रादिभिर्भुज्यते । गत्युदाममदान्धसिन्धुरशतैः केनास म्या कविता तत्तत्कर्मवशाच्च नारकनरस्वासितिर्यग्भवेकधीपतिक्रिणोऽपि सहसा कीनासदासयला ध्वेक सेष सुदुःसहानि सहते दुःखान्यसख्यान्यहो ।॥ २॥ दाकटा पमधेशम याम्ति इह हा निस्त्राणता प्राणिनाम् ॥३॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, गगनुपएसासुरगिरि पृथ्वी पृथुच्छत्रसात् , धर्माद् भ्रस्यति पञ्चयत्यतिहितात् न्यायादपक्रामति । घेक प्रभविष्णाषः कशमपि क्लेशं विनवाऽऽत्मनः। देहः सोऽपि सहाऽऽत्मना न पदमप्येकं परस्मिन् भवेनिलामाम्पबलप्रपञ्चचतुरास्तीर्थरास्तेऽप्यहो, गच्छत्यस्य ततः कथं बदत भोः साहाय्यमाधास्यति । वाशेषजमौयस्मरमपाक कृताम्तं क्षमाः॥४॥ स्वायकनिष्ठं स्वजनस्वदेह-मुख्यं ततः सर्पमवेत्य सम्यग् । कलप्रमिपुत्रादि-खेहप्रहनिवृत्तये। सर्वत्र कल्याणनिमित्तमेकंधर्भ सहायं विदधीत धीमान् ।' इति शुखमतिः कुर्या-दशरएयत्वभावनाम् ॥४॥॥" ॥२॥ अथाम्यस्वभावनाअथ संसारभाषा "जीवः कायमपि व्यपास्य यदहो लोकान्तरे पाति यसमतिरमतिः श्रीमानश्री सुखी सुखयर्जिता, झिनोऽसौ वपुषााप कैव हि कथा द्रव्याऽऽदिवस्तुबजे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy