SearchBrowseAboutContactDonate
Page Preview
Page 1529
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। भावणा दिकं बस्तुनिकुरम्बम् , तत एव देतोः कार्यत्वमपि द्रष्टः तृतीयं निम्शको विगतघृणमन्यत् प्रकुरुते, ध्यमित्यर्थः । अनभिमतप्रतिषेधमाह- कजाभावाउ'...ततः पापाभ्यासास्सततमशुभेषु प्ररमते ॥१॥ स्यादि पराभ्युपगतं कारणं कारणाऽऽस्यं वस्तु नास्ति । कु. प्रशस्तभाषनामाहता इत्याह-कार्याभावात् तत्र कार्यत्वाऽभ्युपगमाभावा. दंसणणाणचरिते, तववरग्गे य होइ उ पसस्था। त् प्रतिसमयभवनानभ्युपगमादित्यर्थः । इह यत् प्रतिसमय. जाय जहा ता य तहा,लक्खण वोच्छंसलक्खणो।३२६ मपरापररूपेण न भवति तद वस्तु नास्ति, यथा खरविषाणम्. प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परैर्मृरिपएडाऽदयः, दर्शनशानचारित्रतपोवैराग्याऽऽदिषु या यथा व प्रशस्तभातस्मात् न सन्तीति भावः । इति गाथाऽर्थः ॥ ७१ ॥ विशे०। बना भवति तां प्रत्येकं लक्षणतो बच्ये इति । . दर्शनभावनार्थमाहभावणा-भावना-स्त्री. । परिकर्मणि, वृका परिकर्मेति या भावनेति वा एकार्यमिति । १.१ उ०२ प्रक० । विशे० तित्थगराण भगवनो, पवयणपावयणिबईसठ्ठीणं । . पासनायाम् , नि० १७०१ वर्ग १० । भावना वास. अहिगमणनमणदरिसण-कित्तणसंपूयणाथुणणा।३३०॥ मेस्पनन्तरमिति । भाष०४०। विशे० प्राचा० । तीर्थकृतां भगवतां प्रवचनस्य च द्वादशाङ्गस्य गणिपिट कस्य, तथा प्राषचनिनामाचार्यादीनां युगप्रधानानां, तथाअध्यवसाये,माचा०१०-०६ उ.मा. माषो० । (Oभाव्यतेऽनयेति भावना । परिच्छेदे,आव०४०भाव्यत तिशायिनामृद्धिमतां केवलिमनःपर्यायावधिमचतुर्दशपूर्व-- इति भावना । अभ्यासक्रियायाम् , आव०४ ०। सम्य. विदां तथाऽमर्पोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शन तथा गुणोत्कीर्तनं सम्पूजनं गन्धाऽऽदिना स्तोत्रःस्तव. क्रियाऽभ्यासे, उत्त०१४ ०1 द्वारा पुनः पुनश्चिन्तने, स. बा.अधि.१ प्रस्ता०1०प०अव्यवच्छिभपूर्वपूर्वतर. नमित्यादिका दर्शनभावना, अनया हि दर्शनभाषनयाऽनव. संस्कारस्य पुनःपुनस्तदनुष्ठानरूपा भावनेति । अनु० श्रा रतं भाव्यमानया दर्शनशुद्धिर्भवतीति। बोबमायाम् , प्रश्न०५ संव. द्वार । अनुप्रेक्षायाम, ध० ३ किंचअधिक भास्मगुणभेदे,सम्म भावनासंशः पुनरात्मगुणोशा जम्माभिसेयणिक्खम-णचरणणाणुप्पया य णिबाणे । मजोशानहेतुबष्टानुभूतश्रुतेश्वर्येषु स्मृतिप्रत्यभिज्ञानकार्यों. दिअलोअभवणमंदिर-णंदीसरभोमणगरेसं ॥३३१।। श्रीयमानसनावः । सम्म ३ काण्ड । अन्तःकरणवृत्तिभेदे अट्ठावयमुजिते,गयग्गपयए य धम्मचके य ।। बासूत्र१९०३ म०१ उ० । अध्यात्मानुवर्तने,द्वा. पासरहावत्तणगं, चमरुप्पायं च वंदामि ॥३३२॥ भ्यासी विमानस्य, भावना बुद्धिसंगतः । निवृत्तिरशुभाभ्यासा-झाषवृद्धिश्च तत्फलम् ॥६॥द्वा०१८ द्वा०। पौनः तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणशानोत्पत्तिनि. पुम्येनामित्यस्वाऽऽदिप्रकारतो भावनेर्गुण्यपरिभाषनायाम् । र्वाणभूमिषु तथा देवलोकभवनेषु तथा मन्दिरेषु तथा न. विशे०। भाग्यन्ते मुमुक्षुभिरभ्यस्यन्ते इति भावनाः । अनि न्दीश्वरद्वापाऽऽदौ भौमेषु च पातालभवनेषु यानि शाश्वता. त्यस्वाऽऽदिके, मोघ०। प्रव०i०। ग०। प्राव। सूत्र०। नि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रि. येति। एवमष्टापदे,तथा श्रीमदुजयन्तगिरौ 'गजानपदे' दशा. भाषा। (२) भाषनायां नामाऽदिचतुर्विधो निक्षेपः, तत्र नामस्थापने णकटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छचुलत्वावनारस्य द्रव्याऽऽदिनिक्षेपार्थ नियुक्तिकदाह पायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते प. बते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमव्वर्य दख्खं गंधंगतिला-इएसु सीउएहविसहणाईसु। मानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् । एतेषु च स्थानेषु यभावम्मि होइ दुविहा,पसत्थ तह अप्पसत्था य ॥३२७ ॥ थासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनाऽऽदिकाः क्रियाः ता व्यमिति द्रव्यभाधना नोनागमतो व्यतिरिका गन्धा कुर्वतो दर्शनशुद्धिर्वतीति । है:-जातिकुसुमाऽदिभिव्यक्तिलाऽऽदिषु द्रव्येषु या वास. मा सा द्रव्यभावनेति । तथा शीतेन भावितः शीतसहिष्णु गणियं णिमित्त जुत्ती,संदिट्ठी अवितहं इमं णाणं । रुष्णेन वा उष्णसहिष्णुर्भवतीति । आदिग्रहणाद् व्यायामशु. भदेही व्यायामसहिष्णुरित्याधन्येनापि द्रव्येण द्रव्यस्य या इय एगंतमुवगया, गुणपच्चइया इमे अत्था ॥३३३।। भाषना सा द्रव्यभावनेति । भावे तु--भावविषया-प्रशस्ता. गुणमाइप्पं इसिणा-मकित्तणं सुरणरिंदपूया य । प्रशस्तभेदेन द्विरूपा भावनेति । . पोराणचेइयाणि य, इइ एसा दंसणे होइ ॥३३४॥ तत्राप्रशस्तां भावभावनामधिकृत्याऽऽह प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति । तद्यथापाणिवहसुसावाए, अदत्त मेहुण परिग्गहे चेव । गणितविषये वीजगणिताऽऽदौ परं पारमुपगतोऽयं, तथा प्र. कोहे माणे माया, लोभे य हवंति अपसत्था ॥ ३२८॥ तस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ला नानावि. प्राणिषधाऽऽधकार्येषु प्रथम प्रवर्तमानः साशकः प्रवर्तते प. धा युक्तीदव्यसंयोगान् हेतून्वा बेत्ति, तथा सम्यगविपरी. मात्पौनःपुन्यकरणतया निःशङ्कः प्रवर्तते । तदुक्तम् ता दृष्टिदर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथा अवि. कारोत्यादौ तावत्सघृणादयः किश्चिदशुभं, तथमस्येदंशानं यथैवायमाह तत्तथैवस्येवं प्रावधानिकस्याss द्वितीयं सापेको विमृशति च कार्य च कुरुते। चार्याऽऽदेः प्रशंसां कुर्चतो दर्शनविशुद्धिर्भवतीति, एवमन्यद. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy