SearchBrowseAboutContactDonate
Page Preview
Page 1520
Loading...
Download File
Download File
Page Text
________________ (१४६७) भाव अभिधानराजेन्द्रः। भाव अमते प्रमाणी, निव्वयणो वा कई वाई १॥ १७२१ ॥ प्रष्टव्योऽत्र देवानांप्रियः कथय किं तद्वस्तुजातमिति प्रतिपद्य. शून्यं सर्वमेव-विश्वत्रयमित्येवंभूतं यद्विज्ञानं वचनं च तेन ते तब मतिः, यज्जाताऽजातोभयादिप्रकारैमजातं साध्यते। सह शून्यवादिनोभवत एकत्वममेकत्वं वायधेकत्वं ततस्त. यस्य जाताजातादिप्रकारैर्जन्म त्वया निषिध्यते इत्यर्थः । दस्तिता वस्त्वस्तिता मिद्धेति कुतः शून्यता, वृत्तवशिशपा. यदि हि जातं किमपि वस्तु तव सिद्धं, तर्हि तत्सत्वेनैव त्वयोरिवैकत्वस्य वस्तुत्वात् । अन्यत्वे तु विज्ञानयचनयोर प्रतिहता शून्यता, अतः " किंतजातं जायते ?,किं तदजातं शानी निर्वचनश्व वादी कथं शून्यतां साधयेत् । शिलासंघात जायते, कि तज्जाताजातं वा जायते ?", इत्यादयः शून्य 'तासिद्धयर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इति प्रच्छ. वदिति ॥ १७२१ ॥ यच घटसवयोरेकत्वधिकल्पेऽभ्यधायि, यो घटः स एवा काभिप्रायः । अथ तदपि जातं जाताऽजातादिविल्कपाऽs. स्तीति घटमात्रेऽस्तित्वस्य प्रवेशाद घट एवास्ति । यदि वा. श्रयभूतं जातत्वेन भवतो न सिद्धं, किं त्वजातमेव तत्। ननु प्रतिपक्षाभावात्सोऽपि नास्तीति तत्राऽऽह स्ववचनविरुद्धमिदं-जातमप्पजातमिति । किं च-जातस्या. सत्त्वे निराश्रयत्वाज्जाताजातादिविकल्पा निरर्थका एव । घडसत्ता घडधम्मो, तत्तोऽणामो, पडाइनो भिलो। । थतदाश्रयभूतं जाताऽख्ये वस्तुन्यसिद्धेऽपि 'न जातं जा. अस्थि ति तेण भगिए,को घड एवेति नियमोऽयं १७२२ यते , इत्यादिविकल्पविचारः प्रवर्तते तर्हि खपुष्पेऽप्यसौ किं घटास्तित्वलक्षणा घटसत्ता घटस्य धर्मः स च ततो घ. न विधीयते, असत्वाविशेषेण "समया विवज्जो वा" इत्याटादनन्योऽभिन्नः पटाऽऽदिभ्यस्तु सर्वेभ्योऽपि भिन्नः । तेन दिव्यक्तदोषप्रसङ्गात् ? । न च वक्तव्यं परेषां सिद्धं जातमुररी. ततो घटोऽस्तीति भणिते घट एवेति घट एवास्ति इति कोऽयं कृत्य विकल्पा विधीयन्ते, स्वपरभावाभ्युपगमे शून्यताहानि. नियमः, निजनिजसत्तायाः पटाऽऽदिवऽपि भावात् , तेऽपि प्राप्तरिति ॥ १७२५ ॥ सन्त्येवेति भाव॥ १७२२॥ अपि चतथाऽस्मिन्नेव घटास्तित्वयोरेकत्वविकल्पे यदुक्तं-यो योऽ. जइ सव्वहा न जायं, किं जम्माणतरं तबलंभो। स्ति स स घट इति सर्वस्य घटत्वप्रसङ्गः, घटस्य वा सर्वव. स्वात्मकत्वमिति । तदपि सर्व घटसत्ता घटधर्मः, इत्यादि. पुव्वं वाऽणुवलंभो, पुणो वि कालंतरहयस्स ||१७२६।। नैव परिहतम् , अत पवाऽऽह यदि सर्वैरपि प्रकारैर्घटाऽऽदि कार्य न जातमिति शून्यवा. दिना प्रतिपाद्यते, तर्हि मृत्पिण्डाऽऽद्यवस्थायामनुपलब्ध कु. जं वा जदस्थि तं तं-घडो त्ति सव्वघडयापसंगो को । लालाऽऽदिसामग्रीनिर्वीततजन्मान्तरं किमिति तस्मात्तदुपभणिए घडांत्थि व कह,सवस्थित्तावरोहो त्ति।२७२३॥ लभ्यते । पूर्व वा जन्मतः किमिति तस्यानुपलम्भः ? पुनरपि यद्वा प्रोक्तं यद्यदस्ति तत्तत्सर्वे घटः' इति,तत्र कोऽयं सर्वध. कालान्तरे लगुडाऽऽदिना हतस्य किमिति तस्यानुगलम्भः।। टताप्रसनः। तथा यो घटः स एवास्तीत्यप्युक्ने कथं सर्वा. अजातस्य गगननलिनस्येव सर्वदैव घटाऽऽदेरनुपलम्भ एव स्तित्वावरोधः-कथं घटस्य सर्वात्मकत्वम् ?, इत्यर्थः । यदा स्यात् , यस्तु कदाचिदुपलम्भ, कदाचित्तु नोपलम्भोऽसा हि घटसत्ता घट एवास्ति नान्यत्र,तदा यत्र यत्र घटास्तित्वं जातस्यैवोपपद्यते इति भाषः॥ १७२६ ॥ तत्र तत्र घट इति न कश्चित्सर्वेषां घटताप्रसङ्गः, तथा घटस. किंचस्वेन घट एवास्ति' इत्येतस्मिन्नप्युक्ते न किश्चिद् घटस्थ सर्वा- जह सव्वहा न जायं, जायं सुमवयणं तहा भावा । त्मकत्वं प्रतीयत इति भावः ॥ १७२३ ॥ अह जायं पिन जायं,पयासिया सुम्नया केण ॥१७२७॥ तदेवं प्रस्तुतं परपक्षमपाकृत्य स्वपक्षस्य भावा शन्यं सर्व जगदित्येवंभूतं यच्छ्न्य ताविषयं विज्ञानं वचनं व थेमाह तद्यथा जाताऽजाताऽदिप्रकारः सर्वथा जातमप्यजातमपि अस्थि ति तेण भणिए, घडोघडो वा घडो उ अत्थेव।। सत्केनापि प्रकारेण तावज्जातं, तथा भावा अपि घटपटा. चूनो चुनो व दुमा,चूनो उ जहा दुयो नियमा ।१७२४॥ ऽऽदयो जाता एएव्याः , इत्यतो न शून्यं जगद् । अथ शून्य. यन कारणेन घटसत्ता घटधर्मस्वाद घट एवास्ति पटाऽदि. ताविज्ञानवचनद्वयं जातमप्यजातमिष्यते, तर्हि तद्विशानवभ्यस्तु भिना, तेन तस्मादस्तीयुक्त घटोऽघटो वा पटाऽऽदि. चनाभ्यां विना केनाऽसौ शून्यता प्रकाशिता ?-न केनचिगम्यते,निजनिजमत्वस्य सर्वेषु पटाऽऽदिष्वपि भावात् (घडी दिति शून्यताऽनुपपत्तिरिति ॥ १७२७॥ उअत्यव सि)-घट इति तु प्रोक्ने प्रस्त्येवेति गम्यते,निजसरव. यदप्युक्तं-'न जातं जायते नाप्यजातम्।' इत्यादि तदप्ययनं. स्य नियमेन घटे सद्भावात् । अत्र यथासंख्यमुदाहरणद्वयम् । यतो विषक्षया सधैरपि प्रकारर्यथासम्भवं वस्तु ज्ञायते, कि यथा ठुमः इत्युक्ते चूनोऽचूतावा निम्बाऽऽदिर्गम्यते, लुमवस्य चित्तु सर्वथा न जायते, इति दर्शयतिसर्वत्र भावात् । चूत इति तु निगदिते हुम एव गम्यते, अट्ठम- जाया जायमजायं, जायाजायमह जायमाणं च।। स्य चूतत्वायोगादिति ॥ १७२४॥ कजमिह विवक्खाए, न जायए सचहा किंचि । १७२८। यदुक्तं-यदेसज्जातंन जायते, नाप्यजातं, न च जाताजातं, रूवि त्ति जाइ जाओ, कुंभो संठाणो पुणरजाओ । नापि जायमानमित्यादि । तत्रौत्तरमाह जायाजाओ दोहि वि, तस्समयं जायमाणो त्तिा१७२६। किं तं जायं ति मई, जायाऽजायोभयं पि जदजाय । पुवकमो उ घडतया, परपज्जाएहि तदुभएहिं च । श्रह जायं पि न जायं,किं न खपुप्फे वियारोऽयं ।।१७२५ जायंतो य पडतया, न जायए सबहा कुभो ॥१७३०॥ ३७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy