SearchBrowseAboutContactDonate
Page Preview
Page 1514
Loading...
Download File
Download File
Page Text
________________ ( १७८१ ) अभिधान राजेन्द्रः। भारत 39 अ० । " जच्च तुरगं भायलं । पाइ० ना० २०५ गाथा । जास्यतुरङ्गमे, दे० ना० ६ वर्ग १०४ गाथा । मायलसा मिगढ-भ्राजलस्वामिन एकाशीतिजी म्यतमे तीर्थे यत्र देवाधिदेवो जिनः । " भायल स्वामि गढे देवाधिदेवः । " ती० ४३ कल्प। भागा भातृ पुं० [भावरि, " सोभरो भाषा - | ना० २५३ गाथा । " पाइο भार-मार पुं० [परिमापाच० गुरुता कारणत्वात्परिग्रहे प्रश्न०५ श्र० द्वार। कर्म्मणि, "जहा कडं कम्म तहाऽसि भारे" तथाविधं कर्म तारधर्मविपाकादितो भारः प्रा विशे० । चये, हा० १ ० १ प्र० । भरणं भारः । पूगफलाउध्यारोपणे आप०६०।" मि दशभिस्ताभिरेको भारः प्रकीर्तितः इत्युक्तलक्षणे उम्मानविशेषे [सं० ज्योलिनेर्भारो भवतीति । स्था• १ ठा० । नि० चू० । अनु । भारक इति प्रसिद्धं पुरुचोत्क्षेपणीये च । स्था० ६ ठा० । भारो भारकः पुरुषाद्वहनीयो विश्वतिपलशत प्रमाणो वा । भ० १५ श० । भाई-भारती - स्वार्थे प्रहाऽऽद्यन् वाक्ये, वाच० । अव • ५ प्र० । तदधिष्ठातृदेवतायां सरस्वत्याम्, चाच० | "वक्कं वयणं च गिरा । सरस्लई भारई य गो वाणी ।" दश०७ अ० । द्वा० । पेन्द्रवृन्दविनतांडियामलं, यामलं जिनपर समाधिताम्। योगिनोऽपि विनमन्ति भारती, भारती मम ददातु सा सदा ॥ १ ॥ " पक्षिभेदे, " भारती संस्कृतप्रायो, वाग्व्यापारो नराश्रयः " इति। अलङ्कारो वृत्तिभेदे च । वाच० ।" पाणी बाया भणिई, सरस्सई भारई गिरा 66 भासा । " पाइ० ना० ५१ गाथा । Jain Education International । 1 भारंट-मार (रु) पढ-पुं० [धर्मपक्षिभेदे प्रश्न १ सं०] द्वार प्रशा० औ० आ० म० जी० । " भारंडपक्खी व बरेऽपमशो। " भार (रु) एडवासौ पक्षी व भार (रु) ण्डपक्षी । उस० पाई०४ अ० | भारण्डपक्षिणोः किलेकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेत इति । स्था० ६ ठा० । इा० । “ एकोदराः पृथम्प्रीषाः, अन्योन्य पलभक्षिणः । प्रमत्ता इव नश्यन्ति यथा भारुण्डपक्षिणः ॥ १ ॥ " शा० १ ० ५ प्र० । जीवद्वयरूपा भवन्ति, ते बसवंदा चित्ता भवन्तीति" दकोदराः पृथग्ग्रीवात्रिपदा मर्त्यभाषिणः । मादण्डपक्षिणस्तेषां मृतिर्भिनफलेच्छ. या १ ॥ " कल्प० १ अधि० ६ क्षण । 66 गतस्य तव शैलो. र्बे, भारुण्डाः पञ्चशैलतः । द्विजीवाख्यंहयो ह्यास्याः, प ध्यम्त्यकोदराः खगाः ॥ १४ ॥ " आ० क० १ ० । भारकाय - भारकाय पुं० । भारवासी काया भारकायः । का पोत्याम् भारकायचात्र क्षीरभृतकुम्भद्वयपिता कापोती भ रायते अन्ये तु भारकायः कापोत्येवोच्यते इति भाव० ५ अ० प्रा० चू० । भारत-भाराऽऽकान्त त्रि० मारण कुटुम्बादिमारेण पो लिकाऽऽदिमारेण वाऽऽक्रान्तः पराभनो भाराऽऽकान्तः । कुटुम्बाऽऽहमारे सूत्र० २ ० २ अ० । मार-मारक पुं० सारे खा डा० आ० ० भारग्ग-भाराग्र न० विंशत्या पलशतैर्भारो भवति । अथवा पुरुषोत्क्षेपणी मारो भारक इति या प्रसिद्ध परिमा भार एवानं भाराप्रम् । भारपरिमाणे, स्था० १ डा० भ० । भारयमिय भारनमित भि० भाराकान्ते भा०५० भारद्दाय भारद्वाज भरद्वाजस्य गोत्रापत्यम् अम्मीतममूलगोत्रान्तर्गतस्य गोत्रभेदस्य प्रवर्त्तके मुनिभेदे, स्था० ७ ठा० चं० प्र० । सू० प्र० । ति० । कल्प० । सोनोस्पो २०] १५ श० | आ० म० । द्रोणाचार्ये, अगस्त्य मुनी, व्याघ्रा• विहंगे, बृहस्पतिपुत्रे वाचतायां मु स्वनामख्याते ब्राह्मणे, आ० म० १ अ० प्रा० ० । स व प्रथमभवे मरीचिनामा भरतपुत्रः, द्वाद गारजनामा ब्राह्मणो भूत्वाऽष्टादशे भवे पोतनपुरे त्रिपृष्ठनामा वासुदेव भूयाभिषेकायां राजथा म्यां प्रियमित्रनामा त्यस भये मान स्तीर्थकरोऽभूदिति । कल्प० १ अधि० ८ क्षण । वनकार्पाश्याम्, स्त्री० । ङीप् । पुं० । भारद्वाजीत्यप्यत्र । बाब० । भारपण्योरुया भारमत्यवरोहयता-श्री भारो नाम च्भारस्तस्य प्रत्यारोहणता भारप्रत्यरोहणता शिष्याचामा चास्य कर्तव्ये विनयप्रतिपतिमेदे दशा० । \ - भारोरुहचपा परामग्ने "भारत अनलगा। - साम्प्रतं भारप्रत्यारोपणमाहसे किं तं भारचोदता है। भारवच्चोरुहाता च ब्विहा पाता । तं जहा - असंगहियं परिजय संगाहिता भवति, सेहं आयारगोचरं संगाहिता भवति, साइम्मियस्स गिलायमाणस्स अहाथामं बेयावचे अद्विता भवति, साइम्मि याणं अधिकरणंसि उप्पांसि तत्थ अमिस्सितो सितो अपलम्गाही मन्झत्वभावभूते सम्म बबहरमाये तस्स अधिकरणस्स खामयबिउसमणताए सया समियं अन् द्वेषा भवति, कहं नु साहम्पिया अप्पसद्दा अप्परंडा अप्प कलदा अप्पतुमतुमा संजयबहुला संवरबहुला समाहिषहु का अप्पमता संजमेणं तवसा अप्पायं भावेमाया यं एवं चणं विहरेजा, सेचं भारपरूचोरुहयता । For Private & Personal Use Only से किं तं इत्यादि) भारत्यारो चतुर्विधा प्राप्ता । तद्यथा असंगृहीतं परिजनं संग्राहयिता भवति १ समाचारगोचरं संग्राहषिता २ साथर्मिस्य ग्लायमानस्य यथास्थानं देवावृत्ये अभ्युत्याता भवति ३, साधर्मिकाणां परस्परं कलहे उत्पन्ने उपशामकतया अ भ्युत्याता भवति ४, अदी नाम कोधाऽऽदिना गणाssदेहिर्गतं परिजनं शिष्याऽऽदिकं संप्रादविता मृदु चनादिना पुनः शृङ्गाटके रचयिता भवति १. शिष्यमष्युत्पन्नमभिनवदीक्षितं वा (आयार चि) प्राचारः श्रुतज्ञानाविषमनुष्ठानं कालाध्ययनादि पोचरो मिचानम् । www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy