SearchBrowseAboutContactDonate
Page Preview
Page 1512
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। भाउ भविष्यति, विशे•ा०म०। भाषिकालभषे, कल्प०१. भान-भाग-पुं० । अंशे, "मंसो भानो।" पार ना० २३३ धि०६क्षण। गाथा । ज्येष्ठभागिनीपती, दे० ना०६ वर्ग १०२ गाथा। भव्य-त्रि.। भविय' शब्दायें, मा० ४ पाद । भागिनेये, दे. भाइ-भ्रातृ-पुं० । भ्राज-तच् । पृ० " उहत्वादी" ॥ ८1१। मा०६ वर्ग १०० गाथा। १३१॥ इतिप्राकृतसूत्रेण उत्वम् । प्रा०१ पाद । एकपितृजाते। भध्वंगि-(ण)-भव्याङ्गिन-पुं०। भघियंगि (न)'शम्दा खम्रा सहोको भ्रातृभगिन्योरिष । वाच।ध० २ अधिः । थें, प्रति०। " सहोदरा, सहाध्यायी, मित्रं या रोगपालका। मार्गे भब्वजण-भव्यजन-पुं० । 'भधियजण' शब्दार्थे,प्रशा० १ पद ।। वाक्यसहायस्तु, पञ्चैते मातरः स्मृताः ॥३॥" भ्रातृभिश्व मिथो धर्मकार्यविषये स्मारणाऽऽदि सम्यक्कार्यम् । यताभवपुक्खरावट्टग-भव्यपुष्करावर्तक-पुं० ।' भषियपुक " भवगिहमज्झम्मिपमा--यजलबजलिअम्मि मोहनिहाए । खरावट्टग' शब्दार्थे, ती० ४३ कल्प। उद्धवह जो सुमंतं, सो तस्स जो परमबंधू ॥१॥"ध०२ भवसरीरदन्व-भव्यशरीरद्रव्य--न० । 'भवियसरीरदब्ध अधिक। जं०। प्रश्न उत्स०। औ०। सूत्र। शब्दार्थे, अनु। भाइ (न्)--भाजिन्-पुं०। शोभमाने, अष्ट० २६ अgo। भन्नालि-भव्यालि-पुं। 'भवियालि'शब्दार्थे द्रव्या०५अध्या। भाइजाया-भ्रातृजाया-स्त्री०। भ्रातुः पम्याम् , भ० १२ श२ भस-भुक-धा० । कुक्कुरशव्ये , भ्वादि.-पर-सक सेट उ० प्रा० म० "भषे(कः" ॥८॥१६॥ इति प्राकृतसूत्रेण भषे(क्का दे | भाइणिज-भागिनेय-पुं०। भागन्या अपत्यं ढक । स्वसपुते , शम भुक्का । भसइ । प्रा०४ पाद । भषति । अभषीत । अ तत्कन्यायाम् , स्त्री की । वाचा नि० चू. १ उ० । मा. भाषीत् । वाचा म०।दश। भसग-भसक-पुं० । वनवासिनगरवास्तव्ये वासुदेवज्येष्ठभ्रा. भाइणेज-भागिनेय-पुंगा 'भाइणिज' शब्दार्थ,नि०यू०१ उ.। तुर्जरत्कुमारस्य पौत्रे जितशत्रोः पुत्रे स्वनामख्याते कुमा भाइय-भातृक-पुं० । सहजे, प्रा० म०१०। आव० । रे, यस्य भगिनी सुकुमारिका ताभ्यां सह प्रवजिता । नि० भाजित-त्रि० । अर्पिते , "भाइयपुणाणियाणं " भाजिता चू० उ०। (तत्कथा • पलिस्सयण' शब्देऽस्मिन्नेव भागे ईश्वराऽऽदिगृहेषु चीननार्थमपिताः । प्रा०म०१ मा० । पृष्ठे ७२७ गता) भाइयवीयापव्व-भ्रातृद्वितीयापर्व-कार्तिक शुक्ल द्वितीयायाम् , 'नंदिवखणनरिंदो सामिणो जिट्रभाया भयवंतं सिभसण-भषण-न०। कुक्कुरस्य शब्दकरणे, प्रा०४ पाद । शुनि, पुं। तं० । प्रा० ॥ " साणा भसणा इंदमहकामुमा द्धिगयं सुश्रो अईयासोगं कुणतो पाडिवए य कचाववासी मंडला कविला।"पाइना०४१ गाथा | कत्तिप्रसुद्धबीयाए संबोहिता निघरे आमंतित्ता सुदंस णाए भगिणीए भोइओ तंबोलवत्थाऽदिर एणं, तप्पभिर भसणय-भषणक-पुं० । शुनके, प्रा०४ पाद। भाइयबीयापव्वं रुढं।" ती०२० कल्प। भसल भ्रमर--पुं०। भ्रमरे, "फुलंधुत्रा रसाऊ, भिंगा भस भाइल-भागवत-पुं० । भागो विद्यते यस्य स भागवान् , ला य महुअरा अलिणो । इंदिदिरा दुरेहा, धुअगाया छप्पया शुद्धचातुर्थिकाऽऽदिके पुरुषभेदे, स्था० ३ ठा०२ उ०। (व्या. भमरा ॥१॥" पाइ.ना. ११ गाथा। ख्या "पुरिस" शब्देऽस्मिन्नेव भागे १०१५ पृष्ठे गता) हाभसुश्रा--भाषिका--स्त्री० । शृगाल्याम्, "भुल्लुंकि य भसुत्रा | लिके, दे०मा०६ वर्ग १०४ गाथा। महासहा ।"पाइo ना० १२७ गाथा । भाइलग-भागिक-त्रि० । प्रशंपाहिणि, जं०२ वक्षाका भसोल-भसोल-न० । नाट्यविधिभेदे, जं०५ पक्ष । रा। भागिको यः षष्ठांशाऽऽदिलाभेन कृष्यादौ न्याप्रियते । दशा. भस्टालिया-भट्टारिका-स्त्री० । " दृष्टयोः स्टः" HEIR६०॥ ६ अ० भागिका ये लाभस्य चतुर्भागाऽऽदिकं लभन्ते । प्रश्न २आश्रद्वार। भागिको नाम द्वितीयांशस्य तृतीयांशस्य इतिप्राकृतसूत्रेण द्विरुक्तस्य टकारस्य मागध्यां सकाराऽऽफ्रा चतुर्थाशस्य ग्राहकः । जी०३ प्रति० भ० ज०। प्रा०। म्तः टकारः। प्रा०४पाद । भट्टिन्याम, प्रा०४ पाद । भाइसमाण-भ्रातृसमान-पुं० अपतरप्रेमत्वात् तत्वविचारा. भस्टिणी-भ्रष्टिनि-स्त्री० । " दृष्टयोः स्टः " ॥ २६॥ | 5ऽदी निष्ठुरवचमादप्रीतेः तथाविधप्रयोजनम्वत्यन्तवत्सल. इतिप्राकृतसूत्रेण मागध्यां सकाराऽऽक्रान्तः टकारः। प्रा०४ त्वाच्च भ्रातृसमानः। श्रमणोपासकमेदे, स्था०४ ठा०३ उ०॥ पाद । भ्रष्टायाम्, प्रा०४पाद। भाईरही-भागीरथी-स्त्री० । भगीरथेन निवृता मानीता त. भस्स-भस्मन्-न । 'भप्प' शब्दार्थे, प्रा०२ पाद । संबन्धिनी वा अण् । गङ्गायाम् , वाच० "गंगा भागारही भा-भा--धा। दीप्ती, अदापरक-अनिट् । भाति । अ- य जगहुसुया ।" पाइ० ना० ३१ गाथा । "तस्थ भागीरही भासीत् । चाच.। "भा भाजो वा दित्ती।" विशे। स्था० । महाणई पवित्तवारिपूरा परिवहइ" ती०१५ कल्प । भी-धा०ा भये, जु० पर०मक अनिट। "भियो भाबीही भाउ-भ्रात-पुं० । 'भाइ'शब्दाथे प्रा०१पाद । ४॥५३॥ इति प्राकृतसूत्रेण विभेतेरेतापादेशौ वा । भाइ भाउअ-देशी-न । प्राषाढीयगौर्युत्सवविशेषे, दे. ना. बीहर। प्रा०४पाद। , वर्ग १०३ गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy