SearchBrowseAboutContactDonate
Page Preview
Page 1506
Loading...
Download File
Download File
Page Text
________________ (१४८३) भवभंग अभिधानराजेन्द्रः। भवविभत्ति "भवत्थकेवलनाणे दुविहे पामते । तं जहा-सजोगिभवत्थ- भवभमण-भवभ्रमण-न । संसारभ्रमणे, दर्श०४ तव । केवलणाणे नेव,अजोगिभवत्येकवलणारी चेव "स्था०२ भवभय-भवभय-न । संसारभीती, "णो विम्हनो ण भवठा. १ उ०। (व्याख्या स्वस्वस्थाने) भयं ।" पश्चा० ३ विव० । अष्ट। भवत्थजीव-भवस्थनीव-पुं० । भवन्ति कर्मवशवर्तिनः प्रा.भवभयहर-भवभयहर-पुं० । स्तम्भनकतीर्थस्थे जिने, ती० णिनोऽस्मिमिति भवस्तत्र तिष्ठतीति भवस्था, स चासो । ४३ कल्प। जीवधेति विशेषणसमासः । उसका संसारिजीवे. भवभव विगमणिबंधण-भवभवविगमनिबन्धन-न० । संसा. "पायं बंधो भवत्यजीवाणं ।" पत्रा०१६ विवः। रमोक्षयोः करणे, " भवभवविगमनिबन्धन-मालोच्यं शा. भवदंड-भवदएड-पुं० । संसारभ्रमणे, जी० २०। अधि०।। तचेतोभिः।" षो०१६ विव० । परभवे हस्तच्छेदनाऽऽदिके दराडे, यस्तीर्थकरगणधराऽऽदी. भवभवविगमविभेय-भवभवविगपविभेद-पुं० । संसारमोक्ष. नामाज्ञां भनक्ति तस्य परभवे हस्तच्छेदनाऽऽदीनि भवन्ती. | योदे, " भवभवविगमविभेद-स्तदा कथं युज्यते मुख्यः?" ति । व्य०६०। षो० १६ विव०॥ भवदिम-भवदत्त--पुं० । स्वनामख्याते साधौ, स्था०१० ठाभवमंडल-भवमएडल-न० । संसारमण्डले, "भवमंडलममभवदेव--भवदेव-पुं० । जम्बूस्वामिनः पूर्वभवनामधेये, दर्श०३ | ण दुक्खपारमुक्क।. | ण दुक्खपरिमुक्कं । " मण्ड। तव । ५० र० । स्वनामख्याते प्राचार्य, (तत्कथा 'पुरिसो. भवमग्ग-भवमार्ग-पुंग। संसारपथे, "तिनि हुँति भवमग्गा।" त्तम' शम्देऽस्मिन्नेव भागे १०५२ पृष्ठे गता दर्श० ३ तत्व। भवरोग--भवरोग-पुं० । संसारामये , "भवरोगसदोषधं भवधारणिज-भवधारणीय-नि। भवे धार्यते तदिति तं वा यदन पायम् ।" षो०६ विव०। भवं धारयतीति भवधारणीयम् । स्था० ४ ठा. ४ उ० । भ. भवलोय-भवलोक--पुं० । भव एव लोकः । लोकभेदे , पार पधारण निजजम्मातिवाहनं प्रयोजनं यस्य तद्भवधारणीयम्। म. २01 भाजन्मधरणीये, भ०१श०५ उ० । जन्मतो मरणा. वधि धारणीये, स्था०४ ठा० ४ उ० । भवे नारकाऽऽदिपर्या. अधुना ( भाष्य ) भवमभिधित्सुराहयलक्षणे प्रायुःसमाप्तिं यावत् ध्रियते या सा भधारणीया नेरइयदेवमणुया, तिरिक्ख जोणीगया य जे सत्ता । सहशरीरगता। अनु। यया भवो धार्यते सा भवधारणी तम्मि भवे बटुंता, भवलोगं तं वियाणाहि ।। २०१॥ या बहुलवचनात् करणेनीयप्रत्ययः । शरीरावगाहनाभेदे। नैरयिकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सवाः प्राणिनस्त्री० । डीप् । जी०१ प्रति० । स्तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति तं भवलोकं भवधाराणज्ज सरीर-भवधारणीयशरीर-न० । भवं जन्मापि जानीहि । प्रा० म०२० । याबद्धार्यते भवं वा धारयतीति भवधारणीयं, तच्च तच्छ. भववक्कंति-भवव्युत्क्रान्ति-स्त्री० । जन्मत्यागे, कल्प० १ अ. रीरं च भवधारणीयशरीरम् । शरीरभेदे, स्था०३ ठा०१०॥ धि०१क्षण। भवपञ्चइय-भवप्रत्ययिक-न० । भवन्ति कर्मवशवर्तिनः प्रा. भववारि-भववारि-न० । संसारसमुद्रे, "भववारि तर्जुमपणिनोऽस्मिनिति भवो नारकादिजन्म। "पुनाम्नि"-॥५॥३- टुः।" प्रति०। १३० ॥ इति अधिकरणे घप्रत्ययः। भव एव प्रत्ययः कारणं भववाहि-भवव्याधि-पुं० । संसाराऽऽमये, “यस्मादेते महा यस्य तद्भवप्रत्ययम् अवधिज्ञानभेदे, नंगा भवपच्चइप ति।' त्मानो, भवव्याधिभिषग्वराः॥"द्वा०२३ द्वा०।। क्षयोपशमस्यापि भवप्रत्ययस्वेन तत्वाधान्येन भवे प्रत्ययो पस्थ तप्रत्ययमिति व्यपदिश्यते । स्था०२ ठा०१उ०। भवविजय-भवविचय-पुं० । प्रेत्य स्वकृतकर्मफलोपभोगार्थ भवपाय-भवपर्याय-पुं० । भवः संसारस्तस्य पर्यायो पुनः पुनः प्रार्दुभावो भवः स चारघट्टघटीयन्त्रवत् मूत्रपुरीभवपर्यायः। संसारभावे, "भवपर्यायतां विना।" द्रव्या० पान्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटराऽदिवजनमावर्तनम्, तस्य विचयः पर्यालोचनम्भवविचयः। न चात्र किञ्चिजन्तोः ५ अध्या । स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं पा सहायभूतं शरण: भवपतिबद्ध--भवमतिबद्ध-त्रि संसारानुषते. पश्चा०४ विष तां प्रतिपद्यते । इत्यादिभवसंक्रान्तिदोषपर्यालोचने, सम्मा भवपरंपरा-भवपरम्परा--स्त्री०। संसारपरिपाटयाम् , “ भई ३काए। भवपरंपरा।"ग०१ अधिक। भवविञ्ज-भववैद्य-पुं। संसाररोगभिषग्वरे, "चित्रागी. भवपक्षी- भवपक्षी-खी। भयः संसारः बहुप्राण्युपमर्दो यत्र बवद्यानाम् ।"०२३ वा। सा पक्षी भवपल्ली। संसारपल्ल्याम् , नि.चू.१ उ०। भवविडवि ()-भवविटापिन-पुं०। संसारवृक्ष" भवधि. भवन्मंति-भवभ्रान्ति-स्त्री० । दीर्घसंसारभ्रमणे, "भषभ्रान्तो डविनिबंधनेसु विसपसु ।" पं००१द्वार। म बाधकम् ।" द्वा० १४.द्वा। भवविभत्ति-भवविभक्ति-स्त्री० । विभक्तिभेके, सा नारकत्तिभवभंग-भवभा-पुं० । भवविलोपे, स्या। र्यकमनुष्यामरभेदाचतुर्धा । सूत्र०१०म०१ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy