________________
भव
अभिधानराजेन्द्रः। भरुयच्छ-भरुकच्छ-न । जलस्थलनिर्गमप्रवेशे पत्तनभेदे , वा, द्रव्यभवः भव भ्रपणे हेतुरूपधनस्वजनाऽऽदिः, भावभव.
आचा०१ श्रु०८० उ० | "भरुकच्छपुरेऽत्राऽसीदू . भूप श्चतुर्गतिरूपः जम्ममरगणादिलक्षणः,नयस्वरूपं च-द्रव्यनितिनेरवाहनः।"श्रा.क.४० आवश्रा०म०।
क्षेपे यावत् नयचतुष्टयं. भावनिक्षेपे शब्दाऽऽदिनयत्रयं शेयम् । भरोच्छय-देशी-तालफले, दे० ना०६ वर्ग । १०२ गाथा। अत्र च भवमग्नानां जीवानां न धर्मेच्छा , इन्द्रियसुखाभल-स्म-धा० । चिन्तायाम् . " स्मरेझरझूर-भर-भल-ल.
स्वादलीना मत्ता व निर्षिका भ्रमन्ति, दुःखोद्विग्ना. द-विम्हर-सुमर-पयापम्हुहाः" ॥८।४।७४॥ इत्यादि
तस्ततः दुःखापनौदार्थम् अनेकोपार्यावन्तमव्याकुला भ्र. प्राकृतसूत्रेण स्मरतेर्भलादेशः। भलइ। 'प्रा. ४ पाद ।
मन्ति शूकरा इन, इति महामोघभवाम्भोधी किमन्यत् स. भलत-देशी-प्रस्खलति, दे० ना०६ वर्ग १०२ गाथा।
बसिद्धिकरं श्रीमद्वीतरागबन्दनाऽऽदिकं कुर्वन्ति, इन्द्रियसु.
खार्थ च नपउपवासनादिकानुष्ठानमाजन्मकृतं हारयन्ति भलुका-भलुवा-स्त्री०। जन्तुविशेषे, "भलुंका उठ्ठिया |
निदानदोषेण,गणयन्ति मोह हेतुरूपजैनशासनदेवादि सुख विक्कडंति ।" संथा।
हेतुरूपं व्यामुह्यन्ति ऐश्वर्याऽऽदिषु भवाब्धिमत्स्थाव मि. भल्ल-भल-धा। दाने , वधे. निरूपणे च । भ्वादि०-पर- ध्यावासिता जीवाः, तेन भवोद्वेग एवं करणीयः। सक०-सेट मिलति। श्रमजीत बावनक वाचा
यत्रास्मसुखहानिः तस्य कोऽभिलाषः सतामिति ? "चोरोत्तिकाऊग भल्लएणाऽऽहया।" प्रा. म.१० ।
इत्येवोपदिशतिस्वार्थे कन् । मनके . jo।वा गौरा-सीए । तत्रैव स्वार्थ यस्य गम्भीरमध्यस्या-ज्ञानवजमयं तलम् । कन् । भन्नकाऽप्यत्र ।।
रुदा व्यसनशैलौघैः, पन्यानो यत्र दुर्गमाः ॥ १॥ भल्वाड-भल्लात-पु० भलं भल्लालमिवातति स्पर्शिनम् । अत
पातालकलशा यत्र, भृताः तृष्णामहानिलैः। अच् । एकास्थिके वृक्षभेदे , स्वार्थ कन् । वाचा मनातको यस्य भिल्लातकाभिधानानि फलानि लोकप्रमिद्धानि ।
कषायश्चित्तसङ्कल्प-वेलावृदि वितन्वते ॥२॥ प्रशा०१पद । गौ•जी । भल्लातकाऽप्यत्र । पाच
स्मरौग्निज्वलत्यन्त-यंत्र स्नेहेन्धनः सदा । भखाय-भलात-न0 भिलावानामिन औषधे, " बिंबवयं भ.
यो घोररोगशोकाऽऽदि-पत्स्यकच्छपसंकुलः॥३॥ माय । " पा० ना०१४८ गाथा।
दुर्बुद्धिमत्सग्द्रोहै-विद्युदुर्भातगर्जितैः । भली-मल्ली-स्त्री० । कुन्ताऽस्य शस्त्रविशेषे, त्रिशूलाऽऽस्ये
यत्र सांयात्रिका लोकाः, एतन्त्युत्पातसंकटे ॥ ४॥ शस्त्रविशेषे च । उत्त०१६ पाराशनिका यू०॥"अप्पणो
ज्ञानी तस्माद्भवाम्भोधे-नित्योद्विग्नोऽतिदा गात्। अच्छी भलीए उक्त्रणिऊण।" नि.चू०१ उ०। मनकी-देशी-शिवायाम् . दे. ना०६ वर्ग १०१ गाथा। तस्य सन्तरणोपायं, सर्वयत्नेन काचति ॥ ५॥ . भव-भव-पुं०। भवनं भवः । भू-भावे अ । उत्पत्ती, स्था०४ यस्येति १ पातालेति २ स्मरौति ३ दुर्बुद्वीति ४ ज्ञानीति ठा०२ उ०। प्रश्न । ख्यापनायाम्, प्राप्त च । वाच.। ५ लोकपञ्चकं व्याख्यायते । ज्ञानी तस्य भवसमुद्रस्य स. भवन्ति कर्मवशवर्तिनःप्राणिनोऽस्मिचिति । भवः। "तुदादि- न्तरणोपायं पारगमनोपायं सर्वयत्नेन ' काकति 'इच्छति भ्यो णक"-इस्यधिकारे "अचित्तो वा " इति अप्रत्ययः।
इत्यर्थः, तस्य कस्य ?, यस्य गम्भीरं मध्यं यस्य स गम्भीर. प्रा०म० अ०। मारकादिजन्म "पुनामिन-" ॥२३॥१३०॥
मध्वस्तस्य अप्राप्त मध्यस्य भवार्णवस्य अशानं जीवाजी. इत्यधिकरणे घः। नानारकाऽऽदिजन्मनि, मा० म०१०। वविवेकरहितं तवांधशून्यं मिथ्याशानं, तदेव घजमयं त. का । स्था। संथा।पंवा
लं दुर्भदं यत्र भवाम्भोधौ, व्यसनशैलौषैः कष्टपर्वतसमूः चउबिहे भवे परमत्ते । तं नहा--णेरइयभवेजाव दे- रुद्धाः पन्थान:-मार्गाः सतिगमनप्रचाराः दुर्गमा-गन्तुमा बभवे । स्था०४ ठा० २० ।
शक्या भवन्ति , इत्यनेन अज्ञानतलातिगम्भीरमध्यस्थ सं. भवसूत्र कराव्यं, केवलं भवन भव उत्पत्तिरिये भयो मनुः सारपारावारेस्य रोगशोकवियोगाऽऽदिकपर्वतद्धमार्गस्य ज्येषु मनुष्याणां वा भयो मनुष्यभव पवमभ्यावपि । स्था० जन्तो सहगमनमशक्यं भवति । पुनः यत्र भवसमुद्रे क. ४ ठा० ३ उ. । भवन्स्यस्मिन् कर्मयशवर्तिनः
पाया:-क्रोधमानमायालोभरूपाः पातालकलशाः तृष्णा कि प्राणिनः इति भवः। संसारे पं० सू०१ सूत्र" भवभाव भोय पपिपासा तपः महानिलैः भृताः, चितं-मनः तस्य स. सार।" भव संसारस्तत्र भवनं भावस्तस्मादिस्पर्थः। ल्पा अनेकजलसमूहाः नपा बेला-जलप्रवादरूश त. विश· । उत। स्था०। दर्श० प्र० । स्या० । प्रश्नादश। स्याः वृद्धि वेलागमनं • वितन्वते, ' बिम्तारयन्ति, स्य. पं. १०। प्राप० । पा० चू० । प्रातु। स्था० । द्वा० । नेन कषायोदयात् तृष्णावातपरपा विकल्पवेलां पय. "भवनिक्षपो यथा-"भवो चउब्धिहो नामादि, दब्बभयो। न्ति, भवजलधौ संसागम्बुधौ इति ॥ २॥ यत्र जन्ममरएगभधियादी भावभवो चउम्विहो संसारो।"प्रा०पू०१० समुद्रे स्मर:-कन्दर्पः तपः अन्तर्मध्ये और्वाग्निा-बाडभवोद्वेगवावश्यं मुमुसुणा विधेयः । अय भवौद्धगाष्टकम् धानलः उबलति, यत्राग्नीः स्नेहन्धनः स्नेहो-रागः स एव कर्मविपाकोद्विमभावात् संसारात् उद्विजनि. अतः भवोद्ध- इन्धनं-ज्वलनयोग्यकाष्ठसमूहः यस्मिन् अन्यत्र षड्याग्नी गाएकं लिख्यते , तत्र भामभवः रुद्राऽऽदिः, अथवा-त- जलन्धनम् इति, किंभूनः रागः पारागः घोररोगशोका ग्राम सालापरू स्थापनामवः खोकाकाशः तदाकारी उदयो मत्स्यकलपा ः साल व्यास इत्यनेन रागारिन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org